% Text title : devanAyakasuprabhAtam % File name : devanAyakasuprabhAtam.itx % Category : vishhnu, suprabhAta % Location : doc\_vishhnu % Author : Gopala Ayyangar % Transliterated by : TCA Venkatesan % Proofread by : TCA Venkatesan % Acknowledge-Permission: http://raghavanhema.blogspot.com/2011/03/srivaishnava-sampradhaya-books.html acharya.org % Latest update : June 3, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Devanayaka Suprabhata StotraM ..}## \itxtitle{.. shrIdevanAyakasuprabhAtastotram ..}##\endtitles ## श्रीः । श्रीमते रामानुजाय नमः । श्रीमद् वरवर मुनये नमः । श्रीमद् वानमहाचल गुरुभ्यो नमः । श्रीवल्लिमङ्गया नित्यं श्रियालिङ्गितवक्षसः । श्री देवनायकस्याङ्ग्री शिरोभूषणमस्तु मे ॥ 1॥ श्रीभट्टनाथवानाद्रि रामानुजमुनेः पदौ । शिरसानम्य देवेश सुप्रभातं वितन्यते ॥ 2॥ श्रीदेवनायक विभो जगदेकनाथ श्रीकर्णयोः कुरु गिरं तव किङ्करस्य । एता मवद्यभरितामपि मे दयाब्धे मातेव वत्सलतमा निजबालकस्य ॥ 3॥ सन्तः शृतिप्रणयिवाग्विभवा अपीह सङ्कीर्तने गुणनिधे स्तव सङ्कुचन्ति । सत्येव मीडितुमना निरपत्रपस्त्वां सजजीभवामि वशगो ननु चापलस्य ॥ 4॥ तत्रापि विश्वजननस्थिति सम्हृतीनां कर्तारमेकमपि सन्ततजागरूकम् । सङ्कल्पयननु विभोधयितुं भवन्तं सत्यं प्रमत्त इव यत्किमपीह कुर्वे ॥ 5॥ श्री भूमिपाणिकमलैः परिमृष्टगात्र श्री गोदया धृपदाम्बुज शेषतल्पे । देव्याङ्कचायित मुदा वरमङ्गया श्री देवेश जागृहि तवाध्य हि सुप्रभातम् ॥ 6॥ लक्ष्मीमहीदिननिशाकरदेवकन्या युग्मैः समं भृगुमृगण्डुतनूभवाभ्याम् । वेदात्मपत्रिपतिना च वलाधिपेन तोदाद्रिनाथ भगवम्स्तव सुप्रभातम् ॥ 7॥ भास्वानिदेष्यति समृद्धकरः पुरस्तात् पस्चाद्विधुर्विगतभा विलयं प्रयाति । एवं जगन्निजकृतानुगुणं नियोक्तुः देवाधिनाथ तव सम्प्रति सुप्रभातम् ॥ 8॥ हेयद्विषं शुभगुणैकनिकेतनं त्वां ध्येयं दिदृक्षव इमे सनकादिसिद्धाः । स्वायम्भुवाः सुरपते स्वयमागता स्तत् स्वीयं विमुञ्च शयनं तव सुप्रभातम् ॥ 9॥ श्रीवास तावकतपोवनगा मुनीन्द्राः सेवारता भुजगतल्पत उद्यतस्ते । श्रीवासगेहमुपयान्ति हि सेमशाद्याः देवादिराज तव सम्प्रति सुप्रभातम् ॥ 10॥ रामानुजो यतिपतिः सह शिष्यवृन्दैः रामानुजस्य तव देव यथा यशोदा । प्राभोधकीं समुगायति सूक्तिमालां स्वापात्प्रबुद्धय सुरनायक सुप्रभातम् ॥ 11॥ वानाद्रिलक्ष्मणमुनि स्तव वल्लिमङ्गा दानात्प्रहृष्टहृदयः स्वसुतां प्रबुद्धाम् । एनां पिपृच्छिषति सुस्वपनं रजन्यां मानाथ मानय गुरुं तव सुप्रभातम् ॥ 12॥ आम्नायशीर्षयुगपारगता द्विजास्त्वन् नाम्नां सहस्रमनघं परिकीर्तयन्तः । धाम्नोज्वलं तव निकेतमुपागतास्तान् भूम्ना श्रियां धिनु सुराधिप सुप्रभातम् ॥ 13॥ दिव्यावरोधत उपाम्शु विनिर्यतस्ते सिम्हक्रमोपमगते रवलोकनाय । श्रीवैष्णवाः समधिकं स्पृहयन्त्यमीषां सेवां सुरेश विसराद्य हि सुप्रभातम् ॥ 14॥ नानानुभाव नरदेवगणा श्चिरेण सेनाधिपानुमतिलब्धसभाप्रवेशाः । धर्मासनं दृतकराः परिवृणवते तान् शर्मापितान् कुरु दृशा तव सुप्रभातम् ॥ 15॥ क्लिष्टस्य धूः सुरपते ननु बिष्टपस्य शिष्टेष्टसम्घटनदुष्टनिबर्हणाख्या । त्वययेव नाथ विततायतते यतस्स्वां शय्यां जहाहि भगवं स्तव सुप्रभातम् ॥ 16॥ पद्मासखल्य भवतः परिचर्ययालं विस्मापितो निशि पराङ्कुशसूरिरद्य । सेवारसं वदितुमिच्छति नैजगोष्ट्यां देवास्य देह्यनुमतिं तव सुप्रभातम् ॥ 17॥ भावत्कदिव्यनगरीविशिखासु विप्राः श्राव्यस्वनाक्षरमुखाः स्तुवते भवन्तम् । प्रत्नैः शुकोक्तिहरिवम्श पुराणरत्नैः यत्नेन दैवतपते तव सुप्रभातम् ॥ 18॥ वैकुण्ठनामकविमानगजालरन्ध्रैः वैभातिकाः शयनधाम विशन्ति वाताः । देवीसुगन्धिमुखवातजिगीषयेव देवाधिनायक तवाद्य हि सुप्रभातम् ॥ 19॥ त्वन्नामकीर्तनविधौ महिषीविनीतैः स्वर्णाभपञ्चरगतैः शुकशारिकाद्यैः । स्वर्णाथ ते समुदितान् गुणनामवर्णान् कर्णागतान् कलय सम्प्रति सुप्रभातम् ॥ 20॥ शृत्वा त्वदीयसहकारवनोपकण्ठे सोत्कण्ठविस्तृतशिखण्डकनीलकण्ठाः । नृत्यन्ति नीरदरवां हि विभातभेरीं निद्रां जहीहि सुरनायक सुप्रभातम् ॥ 21॥ आम्रदृमोपवननीडनिकेतभाजः कम्रस्वनाः परभृताः कलकूजिनेन । धिन्वन्ति नित्यविबुधा इव दिव्यसाम्ना श्रीमन् भवन्त ममराधिप सुप्रभातम् ॥ 22॥ श्रीपङ्कपङ्कजसरोवरराजहम्साः देवीसहस्रमणिनूपुरशिञ्जितानि । तल्बोग्दगमावसरजान्यनुकर्तुकामाः शय्यां त्यजन्ति परितस्तव सुप्रभातम् ॥ 23॥ कामाभिधानसुमनोवनिताभिरामाः रामा रमेश सुमनोवरदामहस्ताः । त्वामादरेण नचिरेण बुभूषिषन्ति जामातरं निजगुरो स्तव सुप्रभातम् ॥ 24॥ धाटीषु ते रथगजाश्वषदातियोधान् आटीकयत्यतुलवेत्रलतेङ्गितैर्यः । सेनापतिर्वितनुते जयघोषमद्य वानाद्रिकन्दरहरे तव सुप्रभातम् ॥ 25॥ प्रातः परिक्रमकृते सुकृतां प्रतोळीं यातः परिष्कृतगृहा नगरीपुरन्ध्र्यः । नीराजनाय भवतो नितरां त्वरन्ते स्वाराध देवरमणाद्य हि सुप्रभातम् ॥ 26॥ शौर्यप्रशस्तिरिह ते स्नपनप्रक्लुप्तिः तौर्यत्रिकप्रसृतिरत्र च सौरभेयी । शङ्खान् धमन्त इह मङ्गलवादिसङ्गः सर्वं समर्थय विभो तव सुप्रभातम् ॥ 27॥ वर्णस्वरार्थपदभावविशुद्धिवर्जं कर्णान्तरङ्गकटुकं कविताभिमानात् । सञ्जल्पितं त्रिदशनाथ तव प्रसादात् अञ्जत्विदं सगुणता मिति सुप्रभातम् ॥ 28॥ गोपालार्यकविप्रोक्तं देवाधिपविबोधनम् । सुप्रभातमधीयानः क्षिप्रमिष्टमवाप्नुयात् ॥ श्रीदेवनायकसुप्रभातस्तोत्रं समाप्तम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}