% Text title : dhanvantarIstotram % File name : dhanvantarIstotram.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Transliterated by : Usha Rani Sanka usharani.sanka at gmail.com % Proofread by : Usha Rani Sanka, Avinash Sathaye, PSA Easwaran % Description-comments : Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-sri.html % Latest update : June 8, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhanvantaristotra ..}## \itxtitle{.. dhanvantaristotram ..}##\endtitles ## OM namo bhagavate dhanvantaraye अमृतकलशहस्ताय\, सर्वामयविनाशनाय\, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् । ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥ मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तानुसंस्थात् । हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥ अज्ञान\-दुःख\-भय\-रोग\-महाविषाणि योगोऽयमाशु विनिहन्ति सुखं च दद्यात् । उन्माद\-विभ्रमहरः हरतश्च सान्द्र\- मानन्दमेव पदमापयति स्म नित्यम् ॥ ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं एवं स यस्य शिरसि स्वकरं निधाय । आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ दीर्घ\-पीवर\-दोर्दण्डः\, कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ पीतवासा महोरस्कः\, सुमृष्टमणिकुण्डलः । नीलकुञ्चितकेशान्तः\, सुभगः सिंहविक्रमः ॥ ## वर् ## स्निग्धकुञ्चित ##Bhagavatam 8.8.34## अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः। स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् । एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥ OM नमो भगवते धन्वन्तरये अमृतकलशहस्ताय\, सर्वामयविनाशनाय\, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे । धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥ धन्वन्तरिश्च भगवान् स्वयमास देवो ## वर् ## स्वयेमेव कीर्तिः नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवाप चार्धा ## वर् ## रवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ ##Bhagavatam 2.7.21## क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् । सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥ शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥ अच्युतानन्त\-गोविन्द\-विष्णो नारायणामृत । रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ OM नमो भगवते धन्वन्तरये अमृतकलशहस्ताय\, सर्वामयविनाशनाय\, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ इति धन्वन्तरिस्तोत्रं सम्पूर्णम् । ## Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-sri.html Encoded and proofread by Usha Rani Sanka usharani.sanka at gmail.com Proofread by Avinash Sathaye sohum at ms.uky.edu and PSA EASWARAN \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}