% Text title : Dharmadevakrita Shri Hari Stuti 2 % File name : dharmadevakRRitAshrIharistutiH2.itx % Category : vishhnu, svAminArAyaNa, krishna, stuti % Location : doc\_vishhnu % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dharmadevakrita Shri Hari Stuti ..}## \itxtitle{.. dharmadevakR^itA shrIharistutiH 2 ..}##\endtitles ## धाम्न्यक्षरे परतरे स्वतनुप्रकाशे सिंहासने वरतरे च विराजमानः । जुष्टोऽसि नाथ निजमुक्तवरैः सदैव तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 1॥ आत्यन्तिकीं भुवि विधातुमिहैव मुक्ति नैकात्मनां प्रकटितोऽस्यधुना कृपाब्धे । नानावतारनिकरैकनिदानमूर्ते तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 2॥ यस्माद् भवन्ति निखिलानि जगन्ति भूम्न\- स्तिष्ठन्ति चैव परमात्मनि तानि यस्मिन् । लीनीभवन्ति प्रलयेऽपि च तानि यस्मिं\- तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 3॥ मायापराय विभवे परतः पराय ब्रह्माक्षरादिपतयेऽखिलकारणाय । सर्वेश्वराय सुखदाय सुमङ्गलाय तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 4॥ हे भगवान, भायाथी पर, परथी पए पर, सर्वमां व्याप, ऐश्वर्यशक्तिसुखवैभवसौष्ठवाद्यै\- रप्राकृतैर्गुणगणैरभिसेवितोऽसि । मुक्तीभिश्च नितरां परिसेवनार्ह\- तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 5॥ धर्मस्य पोषणकृतेऽप्यवृषस्य नाशं कर्तुं स्वकीयमहसा धृतमर्त्यनाट्यः । वर्वर्त्सि साम्प्रतमिहेव निदाघसूर्य\- स्तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 6॥ स्वीयाश्रयं कृतवतां भवरोगहर्ता त्वं प्राणिनां च निजमूर्तिसुखप्रदाता । स्वामिन् सदैव करुणैकमहाम्बुराशे तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 7॥ कल्याणवर्त्म भवतैव यथागमोक्तं यादृक् प्रवर्तितमिह क्वचिदेव नान्यैः । शुद्धस्वसिद्धसदगाधविबोधवार्द्धे तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 8॥ दैत्या हता ननु पुरावतरैः प्रभो ते तेभ्योऽपि भूरिबलवीर्ययुजः स्मराद्याः । ध्वस्तास्त्वया स्वमहसैव निजाश्रितानां तुभ्यं नमोऽस्तु भगवन् परमेश्वराय ॥ 9॥ इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे एकपञ्चाशत्तमे तरङ्गे धर्मदेवकृता श्रीहरिस्तुतिः सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}