% Text title : garuDAShTottarashatanAmastotram % File name : garuDAShTottarashatanAmastotram.itx % Category : vishhnu, aShTottarashatanAma, deities\_misc % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : August 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgaruDAShTottarashatanAmastotram ..}## \itxtitle{.. shrIgaruDAShTottarashatanAmastotram ..}##\endtitles ## shrIdevyuvAcha \- devadeva mahAdeva sarvaj~na karuNAnidhe | shrotumichChAmi tArkShyasya nAmnAmaShTottaraM shatam | Ishvara uvAcha \- shR^iNu devi pravakShyAmi garuDasya mahAtmanaH | nAmnAmaShTottarashataM pavitraM pApanAshanam || asya shrIgaruDanAmAShTottarashatamahAmantrasya brahmA R^iShiH anuShTup ChandaH garuDo devatA | praNavo bIjam | vidyA shaktiH | vedAdiH kIlakam | pakShirAjaprItyarthe jape viniyogaH | dhyAnam \- amR^itakalashahastaM kAntisampUrNadehaM sakalavibudhavandyaM vedashAstrairachintyam | kanakaruchirapakShoddhUyamAnANDagolaM sakalaviShavinAshaM chintayetpakShirAjam || OM | vainateyaH khagapatiH kAshyapo.agnirmahAbalaH | taptakA~nchanavarNAbhaH suparNo harivAhanaH || 1|| Chandomayo mahAtejA mahotsAho mahAbalaH | brahmaNyo viShNubhaktashcha kundendudhavalAnanaH || 2|| chakrapANidharaH shrImAnnAgArirnAgabhUShaNaH | vij~nAnado visheShaj~no vidyAnidhiranAmayaH || 3|| bhUtido bhuvanatrAtA bhUshayo bhaktavatsalaH | saptachChandomayaH pakShI surAsurasupUjitaH || 4|| gajabhuk kachChapAshI cha daityahantA.aruNAnujaH | amR^itAMsho.amR^itavapurAnandanidhiravyayaH || 5|| nigamAtmA nirAhAro nistraiguNyo nirapyayaH | nirvikalpaH paraM jyotiH parAtparataraH paraH || 6|| shubhA~NgaH shubhadaH shUraH sUkShmarUpI bR^ihattanuH | viShAshI viditAtmA cha vidito jayavardhanaH || 7|| dArDhyA~Ngo jagadIshashcha janArdanamahAdhvajaH | satAM santApavichChettA jarAmaraNavarjitaH || 8|| kalyANadaH kalAtItaH kalAdharasamaprabhaH | somapaH surasa~Nghesho yaj~nA~Ngo yaj~nabhUShaNaH || 9|| mahAjavo jitAmitro manmathapriyabAndhavaH | sha~NkhabhR^ichchakradhArI cha bAlo bahuparAkramaH || 10|| sudhAkumbhadharo dhImAndurAdharSho durArihA | vajrA~Ngo varado vandyo vAyuvego varapradaH || 11|| vinatAnandanaH shrIdo vijitArAtisa~NgulaH | patadvariShThaH sarveshaH pApahA pApanAshanaH || 12|| agnijijjayaghoShashcha jagadAhlAdakArakaH | vajranAsaH suvaktrashcha mArighno madabha~njanaH || 13|| kAlaj~naH kamaleShTashcha kalidoShanivAraNaH | vidyunnibho vishAlA~Ngo vinatAdAsyamochanaH || 14|| stomAtmA cha trayImUrdhA bhUmA gAyatralochanaH | sAmagAnarataH sragvI svachChandagatiragraNIH || 15|| itIdaM paramaM guhyaM garuDasya mahAtmanaH nAmnAmaShTottarashataM pavitraM pApanAshanam | stUyamAnaM mahAdivyaM viShNunA samudIritam || 16|| iti brahmANDapurANAntargataM garuDAShTottarashatanAmastotraM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}