गरूडध्वजस्तोत्रम् अथवा ध्रुवकृता भगवत्स्तुतिः

गरूडध्वजस्तोत्रम् अथवा ध्रुवकृता भगवत्स्तुतिः

. iti shrImadbhAgavatapurANe chaturthaskandhe navamAdhyAyAntargataM dhruvakR^itaM shrIgaruDadhvajastotraM sampUrNam . --- > . iti shrImadbhAgavatapurANAntargataM shrIgaruDadhvajastotraM sampUrNam . > > (shrImadbhAgavate mahApurANe pAramahaMsyAM saMhitAyAM > chaturthaskandhe dhruvarAjyAbhiShekavarNanaM nAma navamo.adhyAyaH) ध्रुव उवाच । योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरूषाय तुभ्यम् ॥ १॥ एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु नानेव दारूषु विभावसुवद्विभासि ॥ २॥ त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ३॥ नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरूं कुणपोपभोग्य- मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ४॥ या निर्वृतिस्तनुभूतां तव पादपद्म- ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किन्त्वन्तकासिलुलितात् पततां विमानात् ॥ ५॥ भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ६॥ ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द- सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ ७॥ तिर्यङ्नगद्विजसरीसृपदेवदैत्य- मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातःपरं परम वेद्मि न यत्र वादः ॥ ८॥ कल्पान्त एतदखिलं जठरेण गृह्वन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म- गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ ९॥ त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से ॥ १०॥ यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्ब्रह्मविश्वभवमेकमनन्तमाद्य- मानन्दमात्रमविकारमहं प्रपद्ये ॥ ११॥ सत्याशिषो हि भगवंस्तव पादपद्म- माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १२॥ इति श्रीमद्भागवतपुराणे चतुर्थस्कन्धे नवमाध्यायान्तर्गतं ध्रुवकृतं श्रीगरुडध्वजस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : garUDadhvajastotram
% File name             : garuDadhvaja.itx
% itxtitle              : bhagavatstutiH dhruvakRitA athavA garUDadhvajastotram (bhAgavatamahApurANAntargatam yo.antaH pravishya mama vAchamimAM prasuptAM)
% engtitle              : garUDadhvajastotram bhagavatstutiH by Dhruva
% Category              : vishhnu, vishnu_misc, stotra, vishnu, deities_misc
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Balaji, PSA Easwaran
% Description-comments  : shrImadbhAgavatamahApurANe chaturthaskandhe navamo.adhyAyaH. There is another Dhruvastuti in Vishnupurana.
% Indexextra            : (English 1, 2, 3, Videos 1, 2, 3, 4, 5)
% Latest update         : November 22, 2001, December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org