% Text title : Ghatikadrinatha Shatakam % File name : ghaTikAdrinAthashatakam.itx % Category : vishhnu, shataka, dashAvatAra % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ghatikadrinatha Shatakam ..}## \itxtitle{.. ghaTikAdrinAthashatakam ..}##\endtitles ## श्रीवेङ्कटार्यचरणौ शिरसि करोमि स्मिताब्जसुहृदौ तौ । पृथुतरमपि भवजलधिं पिबतितरां यत्परागपरमाणुः ॥ व्यत्यस्तचरणकमलां विनिहितभुजयुगलमित्रजानुयुगाम् । विलसितरथाङ्गशङ्खां व्यक्तिमुपासे विरुद्धजातिमतीम् ॥ 1॥ श्रितघटिकाचलशृङ्गं शीतलकरुणातरङ्गितापाङ्गम् । मनसि ममोल्लसदङ्गं वस्तु महः किमपि वाससा पिङ्गम् ॥ 2॥ कलितदनुतनयभङ्गं करकमलाभरणवारिजरथाङ्गम् । कृतघटिकाचलसङ्गं किमपि महो जयति केतनविहङ्गम् ॥ 3॥ सर्वरसगन्धभरितं सङ्गतमेकमपि सकलशाखासु । अमृतफलमखिलपुंसामास्वाद्यं चित्रमस्ति घटिकाद्रौ ॥ 4॥ आरण्यकाप्तवाक्यैरवगम्यो ग्राम्यजनदृशामपदम् । स्फुरति घटिकाचलाग्रे पुरुषमृगः कोऽपि पुण्यकृदुपेयः ॥ 5॥ महति घटिकाद्रिविषये महता स्नेहेन निर्मलदशायाम् । देदीप्यते स्थिरोऽयं दिव्यैर्मुनिभिः प्रवर्तितो दीपः ॥ 6॥ मुष्णंस्तमो जनानां मूर्धनि घटिकाचलस्य सम्भूतः । आलोकतोऽखिलार्थानधिगमयति नित्यमच्युतो दीपः ॥ 7॥ रस्यं सकृदुपसेव्यं लभ्यमपथ्यसहमसहितममोघम् । त्वरितं हरति भवार्तिं शुद्धं घटिकाद्रिमौलिजं मूलम् ॥ 8॥ स्थिरशोकशल्यहरणं जगतां विच्छिन्नकुशलसन्धानम् । सञ्जीवनमपि घटिकाशैलजमूलं करोति सारूप्यम् ॥ 9॥ अतिबलभवाहिदष्टानमिलाषविषाग्निमूर्च्छनानष्टान् । घटिकाशिखरिनरेन्द्रो घटयत्यसुभिः कटाक्षमात्रेण ॥ 10॥ चोरं स्वतश्च्युतं मां स्वामी घटिकाद्रिपो विचिन्वानः । दृष्ट्वा कुतोऽप्युपायाद् दृप्तमबध्नाद् दयागुणेन दृढम् ॥ 11॥ विमलकविसेव्यमाना विलसति सन्निहितशङ्खचक्राब्जा । कापि घटिकाद्रिशिखरे करुणारसपूरनिर्भरा सरसी ॥ 12॥ निर्मुक्तभोगशुद्धान् नित्यमहीनान् वहन् निजासक्तान् । भाति घटिकाद्रिशिखरे भद्रश्रीः कोऽपि परिमलः शाखी ॥ 13॥ करुणामृतरसवर्षैर्घटिकाचलघटितकालमेघ निजैः । संसरणतरणितप्तं सञ्जीवय विनतसस्यजालमिदम् ॥ 14॥ विमलतरभक्तिपूरे व्यपगतपङ्के विकस्वराम्बुरुहे । मानससरसि मुनीनां रमते घटिकाद्विराजहंस भवान् ॥ 15॥ स्तम्भो हि विघ्नकारी सन्दृष्टो जगति सर्वकार्येषु । दानवविदारणे ते तस्यैव हरे कथं नु साचिव्यम् ॥ 16॥ देवत्वमागमान्ते सिद्धं तिर्यक्त्वमपि नरत्वेन । सह दृष्टमद्य घटिङ्कास्थावरसर्वात्मकस्य किमयुक्तम् ॥ 17॥ पञ्चास्य एव हि त्वं प्रथितो भगवन् कथं सहस्रास्यः । घटिकाद्रिपक्षपातिन् ख्यातोऽसि कथं नु विश्वसाक्षीति ॥ 18॥ बहुदेशमल्पदेशादपि सिंहत्वादधःस्थितं पुंस्त्वम् । मूर्तौ तवात्र नृहरे मुख्यः को वावमन्यतेऽन्येन ॥ 19॥ पुंसूक्तपूर्वकैस्तैः पुरुषत्वं मुख्यमेव ते विदितम् । कथमियममुख्यतास्मिन् घटते घटिकाद्रिमनुजमृगराज ॥ 20॥ विदधति न भाग्यलक्ष्मीविरहविलासात्तविकृतयो मनुजाः । श्रवणामृतेषु घटिकाशैलवनप्रिय वचःसु ते श्रद्धाम् ॥ 21॥ कार्यं हिरण्यहरणं घटिकाचललुब्ध कंसमुख्यहरणं वा । अहरस्त्वमाश्रितानां हन्त किमखिलान्यनर्थजातानि ॥ 22॥ दोषा ममान्तरहिताः स्वामिन् घटिकेन्द्र तावकाश्च गुणाः । तदपि गुणैस्त्वदुपघ्नैः स्थाने हीनाश्रिता जिता दोषाः ॥ 23॥ पादाम्बुजेन लसता प्रसृमरमधुना परार्ध्यगन्धेन । श्रयतां शमयसि घटिकाशैलप विपरीतवासनाः सकलाः ॥ 24॥ प्रगुणा परं प्रसादं प्राप्ता निपुणेन पदविदा ग्रथिता । सुतरां त्वयैव घटिकानायक शोभेत सूक्तिहारलता ॥ 25॥ सरससुमनोऽभिरामा साधु च संस्कारसम्भृतोल्लासा । समुपैति सूक्तिलतिका सङ्गादमृतफल तव हि साफल्यम् ॥ 26॥ सत्पक्षपातसुभगं सन्मानसरसिकमम्बुजासक्तम् । भुवनाश्रयं विशुद्धं बुध्ये घटिकावनौकसं हंसम् ॥ 27॥ सुमनोरसकृतसङ्गं (स्व) स्मरणविशेषेण तोषितानङ्गम् । कमलालयान्तरङ्गं कलये घटिकाद्रिकल्पतरुभृङ्गम् ॥ 28॥ दुर्गतिदुःखितचित्तान् दुष्करयोगान् विमुच्य सुखसेव्याम् । प्राज्ञाः प्रयान्ति नित्यां निभृतिं घठिकाद्रिभूपमालम्ब्य ॥ 29॥ कलयन्ति नैव सन्तः कापुरुषद्वारि वारणाकदनम् । घटिकाशिखरिमुकुन्दं कमपि निधिं सुलभमनवधिं लब्ध्वा ॥ 30॥ मकरमयकूर्मरूपं वरशङ्खं पद्ममपि महापद्मम् । कुन्दमसितं मुकुन्दं को वा घटिकाद्रिनवनिधिं न भजेत् ॥ 31॥ काञ्चनमये स्फुरन्तं कञ्चन घटिकामहीभृतः कटके । कृष्णमणिमर्घरहितं के वा न विदन्ति कृत्स्नतः श्लाघ्यम् ॥ 32॥ संसरणसरणिपान्थास्तापत्रयतरणिकिरणसन्तप्ताः । आश्वसिता घटिकाद्रौ हरिचन्दनमेत्य शीतलच्छायम् ॥ 33॥ मुक्तं निरञ्जनबद्धं मूलं जगतां फलं च घटिकाद्रौ । आकलयताद्भुतं महदाकण्ठं मनुजमानने सिंहम् ॥ 34॥ पश्यन्ति नयनहरिणाः स्पष्टं घटिकाद्रिलुब्धकं यावत् । परिसरचरैस्तु तावत् पातकपतगैः पलायितं क्वापि ॥ 35॥ विमलमणिहेमकटकं विकसितवनमालमुल्लसन्मौलिम् । घटिकाद्रिसुहृदमीडे काञ्चनपीतांशुकावृतं प्रांशुम् ॥ 36॥ सद्भिः परिगतममलैः संश्रितसर्वसहं हिरण्यकृतम् । घटिकाद्रिपं सुमेरुं कलये सर्वोत्तरं सुरैः सेव्यम् ॥ 37॥ सरसमविप्लुतवेलं सम्भृतमणिराजसरसिजाशङ्खम् । गम्भीरममितममलं गाहे घटिकाचलेशकलशाब्धिम् ॥ 38॥ विगतत्तमोग्रहमचलं वृद्धिक्षयरहितमनुदयास्तमयम् । विकसितमानसकमलं वीक्षे घटिकाद्रिविधुमहो विमलम् ॥ 39॥ निरवधिकनित्यमहसा निर्मलमुक्तानुबन्धसुभगेन । घटिकाद्रिमकुटभाजा मणिना मम मनसि वारितं तिमिरम् ॥ 40॥ अविरलविसृमरसृणिना हरिमणिना सततमाहितौज्ज्वल्यः । घनकनककल्पितोऽयं कटको घटिकामहीभृतो भाति ॥ 41॥ सुमनोभृतेन मधुना सुतरां मधुरेण शुद्धिगुणभाजा । मम घटिकाचलजनुषा मानसनामा समुत्सुको भृङ्गः ॥ 42॥ अणुतरमपि स्वमन्यानर्पयतः सततमाप्तुकामेन । घटिकाचलप्रणयिना विपुलं विहितं हिरण्यदानमहो ॥ 43॥ अननुगुणविषयवीक्षामनिदम्प्रथमां सरस्वतीं मुक्त्वा । घटिकाचलप्रणयिना घटयति दृष्टिं घनानुरागमयीम् ॥ 44॥ दृश्येन दैवयोगाद् दीव्यन्महसाञ्जनाद्यतीतेन । साधयति सिद्धिमखिलां सङ्गो घटिकाद्रियोगिपुरुषेण ॥ 45॥ प्रबलैर्ममेन्द्रियाश्चैः परितुष्टो विषमविषयकान्तारे । पदवीं मनोरथाग्र्यां प्राप्तो घटिकाद्रिपार्थसारथिना ॥ 46॥ अतिवेलविलसिन्तोर्मेरवगाहवतामधोगमनहेतोः । प्राप्तोऽस्मि भवपयोधेः पारं घटिकानियामकेनाहम् ॥ 47॥ घटिका यदि गुणघटिता घटिकाचलचक्रिकल्पिता न स्युः । भवकूपतो जलानां भव्यः को वा समुद्धरणहेतुः ॥ 48॥ कलयन्ति ये स्वयात्रां घटिकाचलवैद्यकल्पितेन पथा । भवरोगतोऽचिरात् ते मुक्ताः स्नानं चरन्ति विरजायाम् ॥ 49॥ ददतो जगत्युदारान् स्वापेक्षितमर्थमर्थिनः प्राहुः । आददतः पुनरर्थानुक्ता घटिकाचलार्थिनोदाराः ॥ 50॥ दाता हि लौकिकोऽर्थान् स्वव्यतिरिक्तान् ददाति नात्मानम् । स्वोऽपि स्वसंश्रितेभ्यो दत्तो घटिकाद्रिनृहरिणा दात्रा ॥ 51॥ हिंसितदानवकरिणे हृदयगुहाविहितबहुविहाराय । विक्रमवते सपर्यां विदधे घटिकाद्रिवीरसिंहाय ॥ 52॥ श्रुतिपारगाय विद्यासूतिगृहाय स्वधर्मनिरताय । स्वस्वोचितं प्रदानं सुधियां घटिकाद्रिभूमिदेवाय ॥ 53॥ महनीयवृत्तवर्णा महितान्वयवत्यलङ्कृता कृतिना । सूक्तिसुतनुः प्रदेया शुद्धा घटिकाद्रिसुरवराय शुभा ॥ 54॥ गां यो ददाति सार्थां गलदमितप्रेमधारया सहिताम् । घटिकाचलप्रणयिने घटते किं तस्य काङ्क्षितं नालम् ॥ 55॥ कलुषापि घटकवाक्यैः क्षालितवैमुख्यकल्मषा धिषणा । पृथुगुणभृते मदीया स्पृहयति घटिकाचलप्रियाय भृशम् ॥ 56॥ अन्विच्छतान्यमथवा तृष्णीमाध्वं सुरर्षिपितृमुख्याः । तत्किङ्करोऽर्पितोऽहं तज्ज्ञैर्घटिकाद्रिभृभुजे सचिवैः ॥ 57॥ क्रुध्यन्त्यनर्थकं ये गोप्त्रे घटिकामहीभृतो हरये । मन्ये मन्दधियस्तान् मातङ्गानेव मदजुषः कलुषान् ॥ 58॥ दुष्टान् निगृह्य तरसा शिष्टानखिलांश्चिरेण पालयते । स्वस्ति सुहृदे गुणानां भूत्यै घटिकाद्रिभूभुजे भूयात् ॥ 59॥ मृदुलं भवाग्निपाकाद् व्याप्तं गुणतो विशुद्धमहमन्नम् । भोज्यं समर्पये स्वं भोक्त्रे घटिङ्काचलस्य सुस्नेहम् ॥ 60॥ नित्यश्रिये गुणानां निधये निष्ठ्यूतनिखिलदोषाय । प्रज्ञार्पिता मयैषा भर्त्रे घटिकाचलस्य भाग्यवशात् ॥ 61॥ पात्रे समाश्रितानां शास्त्रे सत्पुरुप विद्विषां सततम् । दात्रे सकलफलानां नेत्रे जगतां नमो नृसिंहाय ॥ 62॥ सुमनःसमूहभव्याच्छुकमुखसेव्यात् सुशीतलच्छायात् । घटिकाद्रितटविरूढात् कल्पतरोः कस्य काङ्क्षितं न फलम् ॥ 63॥ अविरतहितप्रवृत्तेरापदि सहितादकृत्रिमस्नेहात् । मम घटिकाचलबन्धोर्मान्यादन्येन केन किं कार्यम् ॥ 64॥ घनकरुणामृतपूरैर्घटिकाचलकृष्णमेघतो जनितैः । पापाटवी प्रदग्धा भजते चित्रं भवाम्बुधिः शोषम् ॥ 65॥ गोभिः प्रकाशितार्थाद् गोप्तुर्घटिकाभिधानवाद्र्युदितात् । जागर्ति सततनिद्रं सवितुर्जगतां मनःसरोजं मे ॥ 66॥ रुष्टेन येन रौद्रो रुग्णो धरणिं जगाम शरभोऽपि । स न दुरितदन्तिनोऽस्माद् घटिकाद्रिहरेः कथं न बिभ्यति मे ॥ 67॥ अव्याहतप्रचारादवमतमन्त्रौषधात् सहस्रास्यात् । पातकमूषकनिवहात् पायात् घटिकाद्रिभोगिनः को वा ॥ 68॥ कलितपुरुषार्थसार्थाद् घटिकाघटितात् सनातनाद् धर्मात् । किं वा प्रमाद्यतां स्यात् क्षेमं ह्यत्राप्यमुत्र वा पुंसाम् ॥ 69॥ घनसमयनिर्व्यपेक्षाद् घटिकाचलभूमिभर्तुरुद्भ्रूता । क्षालयति कलुषमलिनं काचन करुणातरङ्गिणी भुवनम् ॥ 70॥ सन्निहितशङ्खपद्मात् सर्वसखात् सकलपुण्यजनसेव्यात् । घटिकाद्रिराजराजात् का वा न स्यात् समाश्रिता सम्पत् ॥ 71॥ वृजिनविषानलमूर्च्छाविमुषितचित्तान् भवोरगग्रस्तान् । कुर्वीत लब्धसत्तान् को वा घटिकाद्रिगारुडिकतोऽन्यः ॥ 72॥ नित्यान्निरस्तदोषान्नियतपदात् पुण्यकीर्तनश्रवणात् । विनतोचित्ताभिधानाद् ब्रह्मण एवाधिगम्यते सकलम् ॥ 73॥ शुद्धिमुपजनयतोऽग्र्यां स्वालोकेनैव चक्षुषो जगताम् । घटिकाद्रिमित्रतोऽन्यं कलयेऽखिललोकबान्धवं नाहम् ॥ 74॥ अमृतप्रवाहसहजैरालोकैरमलशीतलैः स्नपिताः । विविधान् भवदवदाहान् विजहति घटिकाद्रिविलसितस्य विधोः ॥ 75॥ धर्मोत्तरं द्विपाद्रेः शङ्के घटिकाद्रिमत्र न विवादः । केनाङ्ग्यकारि नास्मिन् कृष्णमृगस्यास्य नियतसंवासः ॥ 76॥ अमृतार्पणं श्रितानामभिदुररसनत्वमार्जवं गमने । कथमिव च गरुडसख्यं घटिकाचलकृष्णभोगिनो घटते ॥ 77॥ आगःसु संश्रितानामनभिज्ञस्यात्मसाम्यदस्याहम् । नियमेन सेवकः स्यां नित्यं घटिकाद्रिभूमिपालस्य ॥ 78॥ सत्त्वोत्तरस्य दानं सद्भ्यो घटिकाद्रिभूभृतो युक्तम् । सुतरां पापरतानां युज्येत कथं सुरद्विषां दानम् ॥ 79॥ घटिकाद्रिकामसुरभेः काङ्क्षापदसकलफलदुहो जगताम् । मातुर्गवां मयि स्याद् वत्से बहुलं कथं न वात्सल्यम् ॥ 80॥ हन्त न जहत्यमोघामाशिषमायुः श्रियं प्रयुञ्जानाः । घटिकाचलहरिचन्दनपार्श्वमहीनाः सुपावनाहाराः ॥ 81॥ सदमृतफलस्य घटिकाशैलगसालस्य सविधगस्यापि । शब्दादिनिम्बसेवां सन्त्यजतिं न हन्तु हृदयकामो ॥ 82॥ अमलानुरागसलिलैरभिलाषमलान्यपोह्य सकलानि । कुसुमैरहिंसनाद्यैः कुर्यां घटिकाद्विदैवतस्यार्चाम् ॥ 83॥ धनदाद्यैरपि न परैः साध्यं सुमहद्धिरण्यदानं तत् । सुकरेण कृतवतः स्यात् तुल्यो घटिकाद्रिभूभृतः को वा ॥ 84॥ जनयत्यवति च सकलांज्ञापयति यो हिताहिते शास्त्रात् । साम्ये तु तस्य को वा ज्ञानी घटिकाद्रिसर्वजनकस्य ॥ 85॥ दोषाकरे विरागं सूर्यालोके विकासमामोदम् । पद्माख्यामपि वहतो युक्तं घटिकाद्रिपस्य केसरिता ॥ 86॥ तन्त्री मयाद्य लब्धा तपसा विपुलेन भक्तिकन्येयम् । भजतामव्यभिचारं भावं घटिकाद्रिमर्तरि प्रौढा ॥ 87॥ भास्वति सुरासुरगुरौ भोगिनि व न्दारुसौम्यमन्दारे । घटताममायघटिते घटिकाद्विविधौ कथं ग्रहैः पीडा ॥ 88॥ समवर्तिनि भुवनेशे पुण्यजने पावके जगत्प्राणे । श्रीदे शिवेऽपि घटिकाशैलहरौ सति किमन्यदिक्पालैः ॥ 89॥ यस्योदयः परार्थो यस्यालोकेन यात्यघं विलयम् । काले च बोधयति यो घटिकामित्रेऽत्र को विरागी स्यात् ॥ 90॥ सरसे जाग्रति घटिकाशैलगते सरसिजालये मोहात् । विरसेषु चित्तनामा विषयक्षरकेषु विभ्रमति भृङ्गः ॥ 91॥ बिभ्रति सदैव लक्ष्मीं विभ्राम्यति मित्रमण्डले विदुषाम् । घटिकाद्विसार्वभौमे घटते किं वा न संश्रिताभिमतम् ॥ 92॥ श्रितघटिकाचलशिखरे स्थिरकरुणापूरनिर्भरे शिशिरे । दीव्यन्ति विमलपक्षा दिव्ये कमलालये चिरं हंसाः ॥ 93॥ विहरति बहुगुणजाले वीरे घटिकाद्रिकृष्णवर्त्मनिभे । विजहति समस्ततापान् विजयन्ते मृत्युमपि विमोहमहो ॥ 94॥ कनकमयकटकशोभां कलयति घटिकामहीभृतो रुचिरे । दीप्तिमति कृष्णरत्ने दृष्टे त्रासलवमनुभवेत् को वा ॥ 95॥ सप्तर्षिसेव्यमाने सन्ततसुमनस्कृते सहस्राक्षे । रमतां मनो हरौ मे राजति घटिकाद्रिरत्नसानुतटे ॥ 96॥ पादस्पर्शनविभवात् पावितभुवने प्रबोधितात्मणे । भजति घटिकाद्रिमित्रे भगवति भावं मनःसरोजं मे ॥ 97॥ तुष्टेऽल्पतः सुशीले सुगुणगृहीते सुलक्षणे सुदृढे । आरोपितो मदीयो भद्रे घटिकाद्रिघूर्वहे भारः ॥ 98॥ अननुगुणामपि वाणीमागःसन्दोहमन्दमतिकलिताम् । अङ्गीकरोतु भगवानाश्रितदोषावलोकनाकल्यः ॥ 99॥ स्वामिन एव कृतिर्मे सूक्तिस्तोषाय तदपि तस्यैषा । स्वोक्तमनुवदति बाले सुतरां तातो हि तोषमुपयाति ॥ 100॥ भक्तोचितोपयुक्तां भक्त्या सौम्यवरकिङ्करोपहृताम् । अमृतफलावलिमनघां मृदुलामास्वाद्य मृत्युमतियन्ति ॥ 101॥ इति श्रीघटिकाद्रिनाथशतकं सम्पूर्णम् । स्तोत्रसमुच्चयः 2 (57) ## The Ghatikddrindihashataka (57) is a eulogy in Arya metre on God Nrsimha at Ghatikacala or Sholinghur (on the upper hill) in North Arcot District. The author must have been a Srivaisnava; he pays obeisance to one Venkatacarya in the opening verse and .calls himself a devotee of Saumyavara (Manavalamamuni) in the concluding verse of the Stotra. Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}