श्रीगोकुलेशाष्टकम्

श्रीगोकुलेशाष्टकम्

नन्दगोपभूपवंशभूषणं विभूषणं var विदूषणं भूमिभूतिभुरिभाग्यभाजनं भयापहम् । धेनुधर्मरक्षणावतीर्णपूर्णविग्रहम् नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ १॥ गोपबालसुन्दरीगणावृतं कलानिधिं रासमण्डलीविहारकारिकामसुन्दरम् । पद्मयोनिशङ्करादिदेववृन्दवन्दितं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ २॥ गोपराजरत्नराजिमन्दिरानुरिङ्गणं गोपबालबालिकाकलानुरुद्धगायनम् । सुन्दरीमनोजभावभाजनाम्बुजाननं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ३॥ कंसकेशिकुञ्जराजदुष्टदैत्यदारणं इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् । कामधेनुकारिताभिधानगानशोभितं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ४॥ गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् । धेनुधूलिधूसराङ्गशोभिहारनूपुरं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ५॥ वत्सधेनुगोपबालभीषणोत्थवह्निपं केकिपिच्छकल्पितावतंसशोभिताननम् । वेणुवाद्यमत्तधोषसुन्दरीमनोहरं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ६॥ गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं शारदारविन्दवृन्दशोभिहंसजारतम् । दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ७॥ वासरावसानगोष्ठगामिगोगणानुगं धेनुदोहदेहगेहमोहविस्मयक्रियम् । स्वीयगोकुलेशदानदत्तभक्तरक्षणं नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८॥ ॥ इति श्रीरघुनाथप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : gokuleshAShTakam
% File name             : gokuleshAShTakam.itx
% itxtitle              : gokuleshAShTakam (raghunAthaprabhuvirachitam)
% engtitle              : gokuleshAShTakam
% Category              : aShTaka, vishhnu, krishna, vishnu, puShTimArgIya, raghunAthajI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Raghunathaji
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : May 17, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org