% Text title : gokuleshAShTottarashatanAmastotram % File name : gokuleshAShTottarashatanAmastotram.itx % Category : vishhnu, krishna, puShTimArgIya, aShTottarashatanAma, vishnu % Location : doc\_vishhnu % Author : viShNudAsa % Proofread by : PSA Easwaran psawaswaran % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् ..}## \itxtitle{.. श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## यन्नामाब्जं सदापूर्णं कृपाज्योत्स्नासमन्वितम् । पुष्टिभक्तिसुधावृष्टिकारकं च सुखाल्पदम् ॥ 1॥ अथ नामशतं साष्टं वल्लभस्य वदाम्यहम् । देवता वल्लभो नाम्नां छन्दोऽनुष्टुप् सुखाकरम् ॥ 2॥ फलं तु तत्पदाम्भोजे व्यसनं सर्वदा भवेत् । ऋषिस्तु विष्णुदासोऽत्र दासाय वरणं मतम् ॥ 3॥ वल्लभो गोकुलेशश्च विठ्ठलेशप्रियात्मजः । ताततुल्यस्वभावस्थो व्रजमङ्गलभूषणः ॥ 4॥ धराधरस्नेहदान्तो बहुनिर्दोषविग्रहः । भजनानन्दपीयूषपूर्णो मञ्जुदृगञ्चलः ॥ 5॥ दासवृन्दचकोरेन्दुः करुणादृष्टिवृष्टिकृत् । षट्कर्मवाञ्जनाधारः प्रतीतः पुरुषोत्तमः ॥ 6॥ दासलीलाविष्टचित्तो गोपीवल्लभवल्लभः । गृहस्थधर्मकर्ता च मर्यादामार्गरक्षकः ॥ 7॥ पुष्टिमार्गस्थितो नित्यं कृष्णप्रेमरसात्मकः । द्विजदारिद्र्यदुःखघ्नो वाञ्छाकल्पतरुर्महान् ॥ 8॥ अनन्यभक्तभावज्ञो मोहनादिसुखप्रदः । वल्लभेष्टप्रदो नित्यं गोकुलप्रीतिवर्धनः ॥ 9॥ दासजीवनरूपश्च कन्दर्पादपि सुन्दरः । पादपद्मरसस्पर्शसर्वारिष्टनिवारकः ॥ 10॥ मालीरक्षणकर्ता च शुद्धसत्कीर्तिवर्धनः । दुष्टानान्दोषहन्ता यो भक्तनिर्भयकारकः ॥ 11॥ इन्द्रादिभिर्नतो दक्षो लावण्यामृतवारिधिः । रसिको द्विजराजाख्यो द्विजवंशविभूषणः ॥ 12॥ असाधारणसद्धर्मा साधारः सुजनाश्रितः । क्षमावान् क्रोधमात्सर्यतिरस्कारादिवर्जितः ॥ 13॥ गोपीकान्तो मनोहारी दामोदरगुणोत्सवः । विहारी भक्तप्राणेशो राजीवदललोचनः ॥ 14॥ मुकुन्दानुग्रहोत्साही भक्तिमार्गरसात्मकः । भक्तभाग्यफलं धीरो बन्धुसज्जनवेष्टितः ॥ 15॥ वचनामृतमाधुर्यतृप्तसेवकसंस्तुतः । नित्योत्सवो नित्यश्रेयो नित्यदानपरायणः ॥ 16॥ भवबन्धनदुःखघ्नो महदाधिविनाशकः । रसभावनिगूढात्मा स्वीयेषु ज्ञापिताशयः ॥ 17॥ ## Possible missing verse## नयनानन्दकर्ता च विश्वमोहनरूपधृक् । श्रुतिस्मृतिपुराणादि\-शास्त्रातत्त्वार्थपारगः ॥ 18॥ धनाढ्यो धनदो धर्मरक्षाकर्ता शुभप्रदः । सर्वेश्वरः सदापूर्णज्ञानवान् विबुधप्रियः ॥ 19॥ ब्रह्मवादे सविश्वासो मायावादादिखण्डनः । उग्रप्रतापवान् ध्येयो भृत्यदुःखनिवारकः ॥ 20॥ सतामात्माऽजातशत्रुर्जीवमात्रशुभस्पृहः । दीनबन्धुर्विधुः श्रीमान् दयालुर्भक्तवत्सलः ॥ 21॥ अनवद्यसुसङ्कल्पो जगदुद्धारणक्षमः । अनन्तशक्तिमान् शुद्धगम्भीरमृदुलाशयः ॥ 22॥ प्रणाममात्रसन्तुष्टः सर्वाधिकसुखप्रदः । शृङ्गारादिरसोत्कर्षचातुर्यवलितस्मितः ॥ 23॥ पादाम्बुजरजःस्पर्शमहापतितपावनः । पितृपालितसद्धर्मरक्षणोत्सुकमानसः ॥ 24॥ भक्तिसिद्धान्तमर्मज्ञो गूढभावप्रकाशकः । पुष्टिप्रवाहमर्यादामार्गनिर्धारकारकः ॥ 25॥ श्रीभागवतसारज्ञो सर्वाधिकतत्त्वबोधकः । अनन्यभावसन्तुष्टः पराश्रयनिवारकः ॥ 26॥ आचार्यार्ध्यस्वरूपश्च सदाद्भुतचरित्रवान् । तैलङ्गतिलको दैवीसृष्टिसाफल्यकारकः ॥ 27॥ इति श्रीगोकुलेशानां नामाब्जाभिधमुत्तमम् । स्तोत्रं सद्ब्रह्मभट्टेन विष्णुदासेन वर्णितम् ॥ 28॥ यः पठेच्छृणुयाद्भक्त्या प्रभुस्तस्य प्रियो भवेत् । संशयोऽत्र न कर्तव्यः समर्थो गोकुलेश्वरः ॥ 29॥ तत्कारुण्यबलेनैव मयैतत्प्रकटीकृतम् । पठन्तु साधवोऽप्येतत्तद्वद्देवानुकम्पया ॥ 30॥ मदीयेयं तु विज्ञप्तिर्बुद्धिदोषप्रमत्तताम् । शोधयित्वा यथायुक्तं तथा कुर्वन्तु साधवः ॥ 31॥ इति श्रीविष्णुदासविरचितमष्टोत्तरशतनाम्नां स्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}