% Text title : gokuleshotsavavarNanam % File name : gokuleshotsavavarNanam.itx % Category : vishhnu, krishna, puShTimArgIya, kRiShNarAya % Location : doc\_vishhnu % Author : kRRiShNarAya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgokuleshotsavavarNanam ..}## \itxtitle{.. shrIgokuleshotsavavarNanam ..}##\endtitles ## नन्दालयान्ते निगमैरगम्यं सनातनं ब्रह्म यदस्ति भूम्या । गोरूपया प्रार्थित एव कृष्णो वारत्रयं चाविरभूत् स एव ॥ 1॥ तदा हि भूमावजनिष्ट पूर्वं श्रीवल्लभाचार्य इति प्रसिद्धः । श्रीविठ्ठलेशोऽपि तथोत्तरस्मात् श्रीवल्लभोऽभूत् कुलनामदीपः ॥ 2॥ पुराभिषिक्तः पयसा सुरभ्या कृतः पतित्वे निजगोकुलस्य । सर्वेन्द्रियस्वामितयापि नाम्ना भक्तैर्निरुक्तोऽपि स गोकुलेशः ॥ 3॥ यस्मिन्प्रभुः प्रादुरभूत्स भूमौ कालो महाशोभन एव जातः । तदा हि सर्वत्र जगज्जनानां सुखाय तज्जन्मदिनं बभूव ॥ 4॥ यज्जन्मनि जगज्जातं मङ्गलैकातिमङ्गलम् । गोकुलं सकलं चासीन्नवमङ्गलपूरितम् ॥ 5॥ प्रतिसंवत्सरं तस्मिन् गोकुलेशजनुर्दिने । महामहोत्सवा आसन् सकला गोकुलौकसः ॥ 6॥ आबालवृद्धमखिला धन्या गोकुलवासिनः । नित्योत्सवास्तदा ह्यासन्नत्युत्सवसमुत्सकाः ॥ 7॥ वादित्राणि विचित्राणि वादयन्ति स्म वादकाः । जगुर्मङ्गलगीतानि सुस्वराण्यङ्गनागणाः ॥ 8॥ प्रतिद्वारमगाराणां नवपल्लवतोरणम् । बबन्धुः सेविनोऽन्योन्यं चक्रुः कुङ्कुममञ्जनम् ॥ 9॥ अभूत्तस्मिन् मनोहारिशुभकारिजनुर्दिने । गोकुलेशगृहद्वारि भूरिवाद्यान्यवादिषुः ॥ 10॥ तत्र दुन्दुभयो धीरं मधुरध्वनि दध्वनुः । गोमुखानि सुखान्यासन्नखण्डं डिण्डिमोनदद् ॥ 11॥ भेर्यश्च भूरिशो नेदुर्गम्भीरा भैरवारवाः । पणवाश्च तथा विप्रा प्रणवाद्याशिषोऽभवन् ॥ 12॥ वैणविका अनणीयांसो वीणाः कलभरीणान् ? | नवीना वेणवो रेणुः प्रवीणा आपणादिषु ॥ 13॥ अमन्दानन्दसन्दोहदायका गायका जगुः । मृदङ्गा वृन्दशो नेदुर्नृत्यतालक्रमानुगाः ॥ 14॥ तदा शृङ्गारभोगान्ते गोकुलेशः स्वयं प्रभुः । मन्दिरान्मङ्गलं स्नातुमाजगाम निजं गृहम् ॥ 15॥ तत्र स्थित्वाङ्गणे भद्रं कर्तुं स्नानं प्रचक्रमे । स्नानीयसाधनं सर्वमानिन्युर्निजसेवकाः ॥ 16॥ केचन मस्तके तैलं सिषिचुः पुष्पवासितम् । केचिन्मृगमदैः केचिद्घुसृणैः केऽपि चन्दनैः ॥ 17॥ सुगन्धोद्वर्तनैस्सर्वे जिजिषुस्तस्य विग्रहम् । तत उष्णोदकैः सस्नौ तदा तद्दर्शनोत्सुकैः ॥ 18॥ तदाङ्गणगतैर्भक्तैरनुरक्तैस्ससम्भ्रमैः । प्रासादशिखरारूढः स घोषोऽतिमहानभूत् ॥ 19॥ संव्याय वाससी पीते गत्वा स्वप्रभुमन्दिरम् । ततोऽसौ राजभोगान्ते प्रभोर्नीराजनं व्यधात् ॥ 20॥ अथ तत्राङ्गणे सोऽयं चतुष्कोपरि शोभने । पुत्रपौत्रप्रपौत्रैः स्वैर्निषसाद सहासने ॥ 21॥ पुरपीतस्थितानष्टमुष्टितण्डुलकल्पितान् । सखिबन्धूदितैर्मन्त्रैरुपचारैरपूपुजत् ॥ 22॥ तदन्ते गोकुलेशस्य स्वसृपुत्र्यादयः स्त्रियः । पतिमत्यः सतिलकं मौक्तिकारार्तिकं व्यधुः ॥ 23॥ निजभक्तस्त्रियोऽप्यस्य कृत्वा नीराजनं तथा । तन्मूर्ध्नि मौक्तिकस्वर्ण\-पुष्पाञ्जलिमवाकिरन् ॥ 24॥ ततोऽनुरक्तैर्भक्तैः स्वै रत्नाभरणभूषितः । बन्धुभिः सह विप्रैश्च भोजनस्थानमाययौ ॥ 25॥ ब्राह्मणान्भोजयित्वा स सबन्धुर्बुभुजे स्वयम् । भोजिकाः सेवकाः सर्वे स्वहस्तपरिवेषणैः ॥ 26॥ भोजनान्ते सताम्बूला ब्राह्मणा ददुराशिषः । ततः स्वमन्दिरास्तीर्णनवासनसुखस्थितः ॥ 27॥ पुत्रपौत्रप्रपौत्रैश्च वृतोऽसौ शुशुभेतराम् । नृत्यवादित्रगीताढ्यं नानोपायनसम्भृतम् ॥ 28॥ महामहोत्सवं चक्रुस्तदाऽऽसन्ध्यं स्वसेवकाः । दिव्यानि परिश्रेयानि पट्टवस्त्राण्यनेकधा ॥ 29॥ मौक्तिकानि सरत्नानि सौवर्णाभरणानि च । सकुटुम्बं गोकुलेशं प्रीतितः पर्यधापयन् ॥ 30॥ अनन्याः सेविनो धन्या द्रव्याण्यन्यान्यनेकशः । उपायनान्यमी निन्युरन्योन्येभ्योऽधिकाधिकम् ॥ 31॥ रराज गोकुलेशोऽसौ सकुटुम्बोऽतिभूषितः । पुष्पितः फलितो मूर्तः श्रङ्गारद्रुरिवाद्भुतः ॥ 32॥ गोकुले गोकुलेशस्य सदा जन्मदिनोत्सवः । दृष्ट आसन्ध्यमाधिक्यं कृष्णरायेण वर्णितः ॥ 33॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशोत्सववर्णनं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}