% Text title : gopAladevAShTakam % File name : gopAladevAShTakam.itx % Category : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI % Location : doc\_vishhnu % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gopaladevashtakam ..}## \itxtitle{.. shrIgopAladevAShTakam ..}##\endtitles ## madhuramR^idulachittaH premamAtraikavittaH svajanarachitaveShaH prAptashobhAvisheShaH | vividhamaNimayAla~NkAravAn sarvakAlaM sphuratu hR^idi sa eva shrIlagopAladevaH || 1|| nirupamaguNarUpaH sarvamAdhuryabhUpaH shritatanuruchidAsyaH koTichandrastutAsyaH | amR^itavijayihAsyaH prochChalachchillilAsyaH sphuratu hR^idi sa eva shrIlagopAladevaH || 2|| dhR^itanavaparabhAgaH savyahastasthitAgaH prakaTitanijakakShaH prAptalAvaNyalakShaH | kR^itanijajanarakShaH premavistAradakShaH sphuratu hR^idi sa eva shrIlagopAladevaH || 3|| kramavaladanurAgasvapriyApA~NgabhAga dhvanitarasavilAsaj~nAnavij~nApihAsaH | smR^itaratipatiyAgaH prItihaMsItaDAgaH sphuratu hR^idi sa eva shrIlagopAladevaH || 4|| madhurimabharamagne bhAtyasavye.avalagne trivaliralasavattvAtyasya puShTAnatatvAt | itarata iha tasyA mArarekheva rasyA sphuratu hR^idi sa eva shrIlagopAladevaH || 5|| vahati valitaharShaM vAhayaMshchAnuvarShaM bhajati cha sagaNaM svaM bhojayan yo.arpayan svam | girimukuTamaNiM shrIdAmavanmitratAshrIH sphuratu hR^idi sa eva shrIlagopAladevaH || 6|| adhidharamanurAgaM mAdhavendrasya tanvaM\- stadamalahR^idayotthAM premasevAM vivR^iNvan | prakaTitanijashaktyA vallabhAchAryabhaktyA sphuratu hR^idi sa eva shrIlagopAladevaH || 7|| pratidinamadhunApi prekShyate sarvadApi praNayasurasacharyA yasya varyA saparyA | gaNayatu kati bhogAn kaH kR^itI tatprayogAn sphuratu hR^idi sa eva shrIlagopAladevaH || 8|| giridharavaradevasyAShTakenemameva smarati nishi dine vA yo gR^ihe vA vane vA | akuTilahR^idayasya premadatvena tasya sphuratu hR^idi sa eva shrIlagopAladevaH || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIgopAladevAShTakaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}