% Text title : Gopala Divya Sahasranama Stotram % File name : gopAladivyasahasranAmastotram.itx % Category : vishhnu, sahasranAma, stotra, krishna, vishnu % Location : doc\_vishhnu % Proofread by : Manish Gavkar, Rajani Arjun Shankar % Description/comments : See corresponding nAmAvalI % Latest update : March 23, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gopala Divya Sahasranama Stotram ..}## \itxtitle{.. gopAladivyasahasranAmastotram ..}##\endtitles ## ## The puruShottamakavacham should be recited before the सहस्रनामस्तोत्रम्## अथ श्रीगोपालदिव्यसहस्रनामस्तोत्रमन्त्रस्य सविता ऋषिः, श्रीराधिकाधिपतिर्गोपालो देवता, अनुष्टुप् छन्दः, भक्तिर्बीजं, लीलाशक्तिर्लोकद्वयवासनानिरसनपूर्वकश्रीकृष्णशुद्धभक्तिलब्धये विनियोगः । सवित्रे नमः शिरसि । श्रीराधिकेशाय नमो हृदि । अनुष्टुप्छन्दसे नमो मुखे । भक्तिप्रियाय नमो नाभौ । श्रीकृष्णभक्तये नमः सर्वाङ्गे । मूलेनापि गायत्र्या वा न्यासान् कुर्यात्त्रिधा पुनः । ततः स्वाभिमतो ध्यानं कुर्यात्कार्येषु दीक्षितो ॥ 1॥ प्रोत्फुल्लेन्दीवराभः कमलदलसुदृग् दिव्यनीलेन्द्रकायः बिभ्रत्समृल्लकच्छो वरपटयुगलं चारुमायूरपिच्छम् । मुक्तामाणिक्यहीराद्यतुलमणिकृतैर्मण्डनैर्मण्डिताङ्गो भक्तान् वेणोर्निनादैः सुखयति जयताद् गोकुलेन्दुर्मुकुन्दः ॥ 2॥ OM श्रीकृष्णः सच्चिदानन्दो गोविन्दो गोकुलेश्वरः । पूर्णानन्दो निजानन्दो निर्गुणो निरपाश्रयः ॥ 3॥ लीलाशक्तिः स्वतन्त्रात्मा सदानन्दोऽतिसुन्दरः । तेजोमयो द्युतिधरः लीलाशक्तिप्रवर्त्तकः ॥ 4॥ वामांशानन्दनो नन्दो गोविन्दो गोकुलेश्वरः । प्रेमरूपः प्रमेयात्मा प्रमाणं फलभृत् फलम् ॥ 5॥ रासलीलारसास्वादो नित्याखण्डमहोदयः । अचिन्त्यकार्यकरणो ह्यप्राकृतगुणालयः ॥ 6॥ ईश्वरो नित्यलीलश्च शुद्धाद्वैतो निराश्रयः । नित्यानन्दो महानन्दो सर्वानन्दो परात्परः ॥ 7॥ ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्तिः स्वयंप्रभुः । मायारूपः कालरूपः कर्मरूपः स्वभावकृत् ॥ 8॥ सत्त्वरजस्तमःसाम्यमूलप्रकृतिरव्ययः । गुणक्षोभो बाललीलो महत्तत्त्वं हिरण्मयः ॥ 9॥ विज्ञानं चित्तनिलयः सत्त्वमूर्त्तिरमूर्त्तिकः । हिरण्यगर्भो लोकेशो विश्वलोको विराट् प्रभुः ॥ 10॥ प्रद्युम्नः सृष्टिकर्त्ता च विकर्त्ता विकृतोऽकृतः । आविर्भूतस्तिरोभूतो नित्याखण्डसमाधिगः ॥ 11॥ अहङ्कारोऽप्यहम्भासस्तैजसस्त्रिगुणात्मकः । सङ्कर्षणस्तमोरूपो रुद्रोऽननुभूतिकृत् ॥ 12॥ भूतादिस्तामसः क्षुब्धो जडोऽव्यक्तः प्रपञ्चकृत् । शब्दैरबोधनिस्फोटो नादो बिन्दुः कला बली ॥ 13॥ कुण्डली प्रणवो व्यक्तो घण्टानादो महोदरः । स्वरः स्पर्शस्तथोष्मा च अन्तस्थो बिन्दुसर्गकः ॥ 14॥ उदात्तः प्रचयो दीर्घोऽनुदात्तः स्वरितः प्लुतः । विसर्गात्मा यमो नानावर्णरूपो विकारभृत् ॥ 15॥ धातुः प्रकृतिराद्यश्चारूढोऽर्थः प्रत्ययोऽत्ययः । यौगिकः शक्तिभृल्लक्ष्यो व्यञ्जकोऽर्थपदोऽपदः ॥ 16॥ समस्तवाक्यरूपश्च ऋग्यजुःसामगो लयः । रागश्च संहिता सन्धिर्ब्राह्मणोपनिषन्मयः ॥ 17॥ आकाशो निर्मलः शुद्धो ब्रह्मलिङ्गश्च जीवनः । स्पर्शो मृदुस्तथा तीक्ष्ण उष्णोऽनुष्णः सदागतिः ॥ 18॥ रूपं प्रकाशग्रहणस्तेजः परिणतिप्रियः । रसं रस्यं जनं तृप्तिर्महीयान् सुरभिः शुचिः ॥ 19॥ भूमिभूताश्रयः सर्वगुणाध्यक्षो महत्तरः । उद्भिज्जः स्वेदजश्चाण्डभवोऽपि च जरायुजः ॥ 20॥ द्वेषजः कालजो जोष्टा जन्यश्चापि मनोभवः । जीवश्चेतनयुग्व्यापी मनोबुद्धिरहं त्वसौ ॥ 21॥ परमात्मा हृषीकेशो योगगम्यः सनातनः । तैजसो विषयी वेत्ता करणं कारणः क्रमः ॥ 22॥ मुख्यो बाह्येन्द्रियाग्राह्यः क्रियाशक्तिः कृतक्रमः । दिग्वातोऽर्कः प्रचेतोऽश्वी वह्निरिन्द्रो हरिर्गुरुः ॥ 23॥ मित्रो निरृतिपो रुद्रो गिरीशो गिरिरीश्वरः । समुद्रश्चौषधीप्रीतिधरः सङ्कल्पजीवनः ॥ 24॥ देवोऽदेवश्च मनुजो मुनिर्मुक्तो महेश्वरः । क्षीराब्धिशयनो लक्ष्मीपतिः शेषकृताश्रयः ॥ 25॥ देवेशः सत्यसङ्कल्प आदिर्नारायणोऽपि च । ब्रह्मा रजोगुणाध्यक्षो लोकः पद्मसमुद्भवः ॥ 26॥ अज्ञो विज्ञोऽनुग्रहीता चतुर्वक्त्रो तथोर्जितः । योगीश्वरो विष्णुसखो वेदगर्भो विधानकृत् ॥ 27॥ अविद्या सृष्टिकृद्विद्या प्रभवः सनकः सनात् । सनन्दनः कुमारश्च प्रतिसर्गोपसर्गकृत् ॥ 28॥ विसर्गलीलः सङ्क्रुद्धो रुद्रो रुद्रकरः प्रभुः । एकादशात्मा कालेश उमेशो गिरिशो मृडः ॥ 29॥ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरूर्जितः । दक्षो वसिष्ठोऽपि भृगुरथर्वाङ्गिरसाम्पतिः ॥ 30॥ गौतमो नारदोऽगस्त्यः कर्दमो लोमशोऽरुणः । ऋषिसर्गो विसर्गात्मा देवसर्गो सुरार्दनः ॥ 31॥ जलजः स्थलजो व्योमभवः पुण्यविमिश्रजः । स्वायम्भुवो मनुर्धीमान् शतरूपापतिः शुचिः ॥ 32॥ आदिराजो महाराजो जगत्त्राणपरायणः । मनुष्यसृष्टिकृत् कर्त्ता कृतकृत्यः कृतात्मभूः ॥ 33॥ आकूतिदेवसंहूतिप्रसूतिजठरोद्भवः । प्रियव्रतः सत्यव्रतो लोकातीतो महोदयः ॥ 34॥ सीमाविभागकृत्सप्तसिन्धुनेमी महाबली । मर्यादासृष्टिकृद्विश्वजनरक्षापरायणः ॥ 35॥ पुरुषो विश्वरूपश्च सहस्रास्यः सहस्रपात् । सहस्रबाहुः सर्वत्र सर्वं सर्वादिरच्युतः ॥ 36॥ सर्वेन्द्रियगुणाभासः सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमल्लोके सर्वसाक्षी जनार्दनः ॥ 37॥ सूर्यकोटिप्रतीकाशो वायुकोटिमहाबलः । समुद्रकोटिगम्भीरो मेरुकोटिमहाचलः ॥ 38॥ कल्पद्रुकोटिफलदः कामधुक्कोटिपूजितः । कोटिचिन्तामणिस्थानश्चन्द्रकोटिसुरञ्जनः ॥ 39॥ सुधाकोटिमहानन्दः कोटिमन्मथसुन्दरः । कोटीन्दिरासेविताङ्घ्रिः कोटिब्रह्माण्डविग्रहः ॥ 40॥ वेदकोटिप्रगीतश्रीर्योगकोटिधृताशयः । भक्तकोटिव्रतः श्रीमान् कोटिधैश्वर्यमङ्गलः ॥ 41॥ अनन्तोऽनन्तशीर्षेशो नागराजसमर्चितः । नीलाम्बरो हलधरः शोणाक्षश्चैककुण्डली ॥ 42॥ नागकन्याकृताभ्यर्च्यः सनकादिसमर्चितः । विद्याप्रवर्तको भक्तनन्दनोऽसुरनन्दनः ॥ 43॥ श्रीशङ्करार्चितो भव्य इलावृतकृतालयः । जम्बुद्वीपपतिः पूज्यो जगदीशो जगत्पतिः ॥ 44॥ विष्णुर्वृषाकपिर्मेरुशैलाधीशो गुहाशयः । रम्यकेशो हिरण्येशः कुरुनाथो धरापतिः ॥ 45॥ हरिवर्षपती रामः किन्नराधीश्वरोऽपि च । केतुमालविहारी च भद्राश्वकृतकेतनः ॥ 46॥ भारताधिपतिः कृष्णो नरो नारायणो गुरुः । वद्रीभक्तात्मको भव्यो लोकानां हितकारकः ॥ 47॥ जगन्नाथो जगज्जीवः पावनः पुरुषोत्तमः । श्रीरङ्गनायकः पद्मनाभोऽनन्तो जनार्दनः ॥ 48॥ दक्षिणाशाप्रियकरो धनुस्तीर्थो रघुप्रियः । धवः कान्तः पतिर्भर्ता स्वामीशो डाकुराऽधिपः ॥ 49॥ भीमापतिर्भीमसुतानाथः श्रीविठ्ठलेश्वरः । दीनोद्धारी कृपाकारी वेङ्कटेशो हिमप्रियः ॥ 50॥ चतुर्भद्राप्रियस्तुङ्गो भद्रेशः कृष्णभूपतिः । शृगालहा शृङ्गधरो शृङ्गाधीशश्च मङ्गलः ॥ 51॥ विष्णुर्विष्णुप्रियाचार्यो चम्पारण्यकृतोदयः । दुर्वादखण्डनो रुद्रः समुद्रः सर्वविज्जयी ॥ 52॥ लोकाज्ञानहरो दक्षः शिखी मुण्डी च दण्डभृत् । शेषोऽशेषधरो विद्याधरः शोकहरः परः ॥ 53॥ माधवो मापतिर्जीवो जीवनोऽमृतदोऽमरः । वैश्वानरो ब्रह्मवेत्ता सुधानाथो हरिप्रियः ॥ 54॥ कुमारो मुक्तिदो मुक्तो जनेशो विश्ववन्दितः । द्वारापतिः शङ्खधरः कुशेशः श्रीत्रिविक्रमः ॥ 55॥ रणत्यागी रणहरो ऋणहा सिद्धसेवितः । सोमनाथः प्रभासेशः ज्वालामाली दिगम्बरः ॥ 56॥ हिमालयः पशुपतिः केदारो दारवल्लभः । भूपतिर्भूधरः सिन्धुः सरिद्रूपो वनोऽवनिः ॥ 57॥ जम्बूनारायणो मेरुशिखरानन्दवर्ध नः । रत्नाकरो रत्नभोक्ता प्लक्षो प्लक्षाधिपो रविः ॥ 58॥ जगदात्मा जगच्चक्षुस्तपनः सविता घृणिः । इक्षुसिन्धुः शाल्मलीशश्चन्द्रः सुरपितृप्रियः ॥ 59॥ विश्वानन्दकरः कालः सुरासम्मोहितोऽसुरः । कुशप्रियः कुशाध्यक्षो हुतभुग् घृतभोजनः ॥ 60॥ क्रौञ्चप्रियो भक्तमयो क्षीरसागरवल्लभः । शाकः शाकप्रियः प्राणो दधिभुक् देवसंयुतः ॥ 61॥ पुष्करः पुष्करपतिर्विरिञ्चिर्मधुरो मधुः । मानसो मानसगतिः काञ्चनी मुकुरप्रियः ॥ 62॥ लोकालोको महास्थानो गोप्ता दिग्गजनायकः । स्वर्गो महर्जनो दिव्यस्तपः सत्यं ध्रुवो व्रतम् ॥ 63॥ वैकुण्ठो देवलोकश्च गोलोको ब्रह्मभू रसः । अतलो मयपुत्रेष्टः छलोऽथ वितलो हरः ॥ 64॥ सुतलो भक्तवश्यश्च विक्रमी बलिपूजितः । महातलो महामायी काद्रवेयाशनासनः ॥ 65॥ रसातलो दानवान्तकरणः सुरवल्लभः । त्रिलोकीधरणः शेषः नागेशो ज्ञानसागरः ॥ 66॥ नानाकर्मगतिः पापगतिदुर्गतिदो यमः । अनन्तनरकच्छेदी पवित्रं वरसद्यशः ॥ 67॥ कोट्यश्वमेधपापघ्नः कोटितीर्थातिपावनः । कोटिविश्वसमुद्धर्त्ता कोटिसाधनसाधनः ॥ 68॥ निजाऽनुग्रहवल्लील ईश्वरोऽचिन्त्यकार्यकृत् । सत्प्रसादसमुद्धारः सतः सद्वासनाप्रदः ॥ 69॥ असद्धीहरणः सर्वव्यापी सद्धर्मसद्गतिः । सद्धर्मपालकः सत्यमनुरूपी जनेश्वरः ॥ 70॥ वराहो यज्ञरूपश्च धरोद्धारी धरास्तुतः । हयशीर्षो हयग्रीवः सर्वविद्याप्रवर्त्तकः ॥ 71॥ दत्तात्रेयो महायोगी नारदो देवपूजितः । कुमारः कपिलाचार्यः साङ्ख्यवित्सागरो धृतिः ॥ 72॥ धर्मसूनुर्धर्मरूपः स्वधर्मपरिपालकः । यज्ञः सुरगणाधीशो मेरुदेवीसुतस्त्रिवित् ॥ 73॥ योगीश ऋषभः स्थाणुर्योगचर्याप्रवर्त्तकः । पृथुः पृथुमनाः पृथ्वीपालको जगतः पिता ॥ 74॥ मत्स्यः सत्यव्रतानन्दः कच्छपो मेरुभृत्समः । धन्वन्तरिः सुधाहस्तो जनरोगापवर्गदः ॥ 75॥ मोहिनी मोहनो मायी दनुजक्लेशदः पविः । नरसिंहो महासिंहो प्रह्लादो दितिजार्दनः ॥ 76॥ उग्रो वीरो निजानन्दो भीषणार्त्तिहरः पविः । उरुक्रमः कर्मगत इन्द्रसेनाभयप्रदः ॥ 77॥ रामः परशुभृद् दुष्टक्षत्रहारी द्विजार्त्तिहा । पाराशर्यो महाभागो ह्यनुकम्प्यनुभाववित् ॥ 78॥ ज्ञानावतारो विज्ञाता वैष्णवोऽसुरमोहनः । श्रीरामचन्द्रो रघुजः साक्षाद्ब्रह्ममयो हरिः ॥ 79॥ जगत्सन्तापहरणो ब्रह्मण्यः सत्यवत्सलः । सत्यसन्धः शरण्यश्च मर्यादापुरुषोत्तमः ॥ 80॥ कौसल्यानन्दनो देवदत्तो भरतवल्लभः । लक्ष्मणप्राणदः प्राणः शत्रुघ्नः शत्रुतापनः ॥ 81॥ विश्वामित्रप्रियो दान्तः शान्तो दशरथात्मजः । सीतापतिः पुण्यकीर्त्तिर्हरकोदण्डभञ्जनः ॥ 82॥ सत्यवाक् पितृसद्भक्तिर्मार्गनेता नरोत्तमः । निःस्पृहो निर्ममो नित्यो निर्मोहश्च निरञ्जनः ॥ 83॥ चित्राद्रिरमणः काकभिद् आदिमुनिप्रियः । गुहस्वामी गुहानन्दी दण्डकारण्यपावनः ॥ 84॥ दुष्टादानवहन्ता च स्वजनानन्दनक्रियः । शबरीशुद्धिदः सीतावियोगगतिनाट्यकृत् ॥ 85॥ जटायुमुक्तिदो वायुसुतादिकपिवल्लभः । सेतुबन्धनकृन्नामशक्तिसम्भृतभूधरः ॥ 86॥ लङ्काधिपकुलध्वंसी विभीषणवरप्रदः । अयोध्यानायकश्चैकक्रियारमणसद्व्रतः ॥ 87॥ यज्ञकृदृषिसम्मान्यो राजर्षिः सर्ववल्लभः । शिवादिवन्दितपदो नटनाट्यो नराकृतिः ॥ 88॥ अयोध्यातारकस्तारः पुण्यश्लोकशिखामणिः । वासुदेवो महादेवो बलभद्रोऽसुरौघहा ॥ 89॥ भूभारहरणो हारी त्रिलोकपरिपालकः । वृन्दारकानुगो विज्ञोऽसुरमोहनतत्परः ॥ 90॥ बुद्धो बुद्धिप्रदोऽशुद्धमार्गकृद्वेदधर्महा । अहिंसाव्याजसन्तप्तः सर्वधर्मकृतागमः ॥ 91॥ कलिधर्माकुलो जगत्पालको पालनक्षमः । सन्धिधर्मधरो धुर्यो ह्यसन्मार्गविनाशकः ॥ 92॥ सद्युक्तिः सत्कृतिः साधुर्मुनिरूपः कृतावनः । उपधर्महरो विद्वान् धर्मदण्डधरो हरः ॥ 93॥ जगज्जेता जगन्नेता सर्वधर्मप्रवर्त्तकः । तामसस्तामसजनदुष्टबुद्धिप्रदो मदी ॥ 94॥ बहुधोपासनामार्गो विरक्तोऽवनिमण्डनः । निःसाधनजनोद्धारी करुणावरुणालयः ॥ 95॥ वाक्पतिः श्रीधरो धीरो माधवश्च सनातनः । विष्णुः कलिमलध्वंसी जाह्नवीजलसंश्रितः ॥ 96॥ महाकलिः कलिः क्लिष्टः कल्किः कलिनिवारणः । म्लेच्छहाऽसिधरो लीलायुतस्तुरगवाहनः ॥ 97॥ ईशलीलाधरः सूर्यः श्रद्धालुः श्राद्धभुक् शुभः । इक्ष्वाकुः पुरुजिच्चन्द्रोऽम्बरीषोऽप्यमितद्युतिः ॥ 98॥ निमिर्निमेषगः सत्यो यौवनाश्वो महाबली । सगरः सागरो योगी जेता भागीरथोऽरिहा ॥ 99॥ खट्वाङ्गो मुचुकुन्दश्च रघुर्दशरथो द्युमान् । चन्द्रो द्विजेशो सुद्युम्न ऐलश्च नहुषो नृपः ॥ 100॥ ययातिश्च यदुत्राता कुरुश्च भरतो वृषः । कार्तवीर्यो महावीर्यो विश्वामित्रोऽपि शन्तनुः ॥ 101॥ भीष्मः पाण्डुसुतः शैब्योऽलर्कोऽयोध्यापतिस्त्रिपात् । दिवोदासो रन्तिदेवो विष्णुदत्तो नरेश्वरः ॥ 102॥ सद्धर्मरक्षणकृती निरोधगतिदोऽमृतः । जगतामाश्रयो नित्यो लोकातीतो महोदयः ॥ 103॥ वेदैकवेद्यो वेदात्मा वेदानुग्रहकृत्प्रभुः । व्यापी वैकुण्ठनिलयो निजलीलारतिप्रियः ॥ 104॥ अवतारितभक्तांशः समुद्धारत्वराकृतिः । दिव्यैकनिलयो दिव्यो दिव्यक्रीडारसोऽरसः ॥ 105॥ नन्दो नन्दयिताऽऽनन्दी यशोदानन्दमन्दिरः । व्रजेश्वरो व्रजाध्यक्षो व्रजवैभवकारकः ॥ 106॥ असुरमायाहृद्योगमायाजनककार्यकृत् । पूर्णब्रह्म परानन्दमात्रगात्रोऽविचिन्तनः ॥ 107॥ परिपूर्णकलास्वामी सहस्रसुकलाधरः । भूभक्तप्रार्थितप्राप्यो भूभारहरणोदितः ॥ 108॥ ब्रह्मेशेन्द्रादिदेवेड्यः पुरुषः पुरुषोत्तमः । असुरै रणकृत्त्राता मायेशो मोहकार्यकृत् ॥ 109॥ वसुदेवः सत्त्वमूर्तिर्देवधानीनिवासकृत् । ब्रह्मादिसंस्तुतो देवो वासुदेवश्चतुर्भुजः ॥ 110॥ व्याख्याताशेषमाहात्म्यः गोकुलानन्दकारकः । स्वव्यूहसंहरः सारः प्रयागचरितव्रतः ॥ 111॥ स्वकीयजनविज्ञातः स्वप्रियो जनरञ्जनः । महानन्दकरोऽमन्दगुणोदारो महोत्सवः ॥ 112 गोगोपजनतानन्दः पूतनाप्राणहारकः । पूतनासुपयःपानप्रोद्धृतस्वीयबालकः ॥ 113॥ मूलाविद्याहरः स्वीयचित्तरोधनपण्डितः । शकटासुरसंहारी स्वीयदोषनिवारकः ॥ 114॥ पवनासुरभिद्भीष्मः मुरारिः सुतलार्दनः । गोस्वामी गोकुलपतिर्गोविन्दो नन्दलालितः ॥ 115॥ गोपालो गोकुलाधीशो नवनीतप्रियः प्रभुः । दामोदरो भक्तवश्यो यमलार्जुनमुक्तिदः ॥ 116॥ अप्रमेयः प्रमेयात्मा बलदम्भविमर्दनः । कालियासुरहरः क्रोधदण्डनो मण्डनः सताम् ॥ 117॥ प्राणपालो दिव्यजन्मा लीलाताण्डवपण्डितः । वृन्दावनचरः कान्तो मल्लो नटसमाम्बरः ॥ 118॥ बर्हापीडः पीतवासा सूर्यभूषणभूषणः । मुरलिनादमाधुर्यसमाहूतव्रजाङ्गनः ॥ 119॥ योगमायाविरचितसर्वसेवाकृतार्थनः । लावण्यैकपरामूर्त्तिर्वृन्दारण्यपुरन्दरः ॥ 120॥ परमापीच्यो गोपीड्यो वियोगहृतबन्धनः । सङ्गप्राप्तान्यमहिलामोहवान् वदतां वरः ॥ 121॥ स्वकीयारतिदः कामी कामशास्त्रविशारदः । पुरन्ध्रीदोषहरणः स्वात्ममायाप्रदर्शकः ॥ 122॥ गोपिकागीतमहिमा स्वदोषपरिबोधकः । श्रीगोकुलपतिः साक्षी कोटिमन्मथमन्मथः ॥ 123॥ भक्तोत्तमर्णः सङ्कीर्णः सर्वानन्दकरो गुरुः । नृत्यलीलानुकरणस्त्रिभङ्गललिताकृतिः ॥ 124॥ परमानन्दविस्तारो विस्मापितसुरेश्वरः । सर्वसौभाग्यसुफलः कामदोषनिवारकः ॥ 125॥ अलौकिकगतिः शङ्खासुरचूडामणिप्रदः । प्रेमात्मको रुक्ममूर्तिः पराश्रयनिवारकः ॥ 126॥ केशिहा वृषहा चैव नारदेड्यो नृपेश्वरः । अक्रूरवल्लभो भूमिभारहा यादवेश्वरः ॥ 127॥ कंसारिर्दुष्टदमनो व्रती गुरुवरादृतः । जरासन्धवधोद्दामी यवनान्तकरो रविः ॥ 128॥ मुचुकुन्दप्रियः श्रीशो द्वारकासौभगोदयः । रुक्मिणीशः स्मरकरः प्रद्युम्नो रतिवल्लभः ॥ 129॥ सत्यभामापतिर्जाम्बवतीशो लक्ष्मणापतिः । भद्रापतिर्मित्रविन्दापतिः शैब्यापतिर्मखी ॥ 130॥ कालिन्दिनीधवो धाता शतस्त्रीनायको युवा । षोडशस्त्रीसहस्रेशः सत्त्वसृष्टिपरायणः ॥ 131॥ पाण्डवानन्दकरणः कौरवान्वयनाशनः । भूभारभूतराजन्यदैत्यसङ्घविनाशकः ॥ 132॥ सुदामाभ्यर्थितः प्राप्तश्रुतदेवो निमिप्रियः । षड्गुणैश्वर्यसम्पन्नो निजभक्तानुरोधकृत् ॥ 133॥ ज्ञानगम्यः साङ्ख्यगम्यो भक्तिवश्यः कृतागमः । स्वरूपानन्दरमणः स्वाश्रयो निरपाश्रयः ॥ 134॥ योगीश्चरैर्वन्दिताङ्घ्रिर्देवानन्दकरः प्रभुः । शेषभूतसमस्तात्मा परानन्दमितो हरिः ॥ 135॥ फलश्रुतिः । इति श्रीगोकुलेशस्य प्रोक्तं नामसहस्रकम् । पठनाद्भावविज्ञानां भजनानन्ददायकम् ॥ 136॥ श्रीमदार्यप्रसादेन प्राप्य श्रीशमहामनुम् । समर्च्य सम्पठेद्भक्त्या निग्रहानुग्रहक्षमः ॥ 137॥ भवेत् पूज्यश्च महतां विद्यानां पारदृश्वनः । सर्वापराधैर्मुच्येत परचर्यासु सङ्गतैः ॥ 138॥ भक्तिबीजमवाप्नोति प्राप्नोति च दृढां श्रियम् । ब्राह्मणो वेदवेदान्तसदाचारफलं लभेत् ॥ 139॥ क्षत्रियो विजयी भक्तवत्सलो ब्राह्मणप्रियः । वैश्यो वित्तपतिर्भव्यो दाता भोक्ता भवेदयम् ॥ 140॥ शूद्रः शुद्धो भवेदस्माद् ब्रह्मण्यो हरिवल्लभः । भक्तो भक्तिं समाप्नोति कामी कामान् मनोगतान् ॥ 141॥ रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धन्नात् । आपन्नश्चापदो मुच्येद् मुमुक्षुर्मुच्यते भयात् ॥ 142॥ सर्वात्मनेह गदितः श्रीलीलापुरुषोत्तमः । सर्वात्मभावलब्ध्यर्थं कामभावाप्तयेऽपि च ॥ 143॥ नानेन सदृशं किञ्चित् श्रीपतेरतिवल्लभम् । तस्मादवश्यमभ्यस्यं वैष्णवैः पूजने हरेः ॥ 144॥ वृन्दावने वटप्रान्ते तीर्थस्थाने गुरोर्गृहे । अभ्यस्य समवाप्नोति यजमानस्य बन्धुताम् ॥ 145॥ परकृत्यासु घोरासु प्रेतादीनामुपद्रवे । तीर्थामधुसरैः (?) पाठ्यं तत्तन्नाशयते क्षणात् ॥ 146॥ पाषण्डानां प्रसङ्गेन ये ये दोषा भवन्ति वै । ते सर्वे नाशमायान्ति सकृदावर्त्तनादपि ॥ 147॥ एतेन मन्त्रितं भस्म अग्निहोत्रादिजं शुभम् । विलिप्य घोरबाधासु तत्क्षणादुपसंहरेत् ॥ 148॥ न वाञ्छन्ति च ये कामान् तेषां कामाः स्वसंस्थिताः । अनुग्रहाद्भगवतः श्रीगोपालस्य ते प्रियाः ॥ 149॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे प्रथमांशे विंशतितमेऽध्याये गोपालदिव्यसहस्रनामवर्णनं सम्पूर्णम् । ## Proofread by Manish Gavkar, Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}