% Text title : Gopala Shatakam % File name : gopAlashatakam.itx % Category : vishhnu, shataka, krishna % Location : doc\_vishhnu % Author : (ashoka) raghunAthAchArya % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gopala Shatakam ..}## \itxtitle{.. gopAlashatakam ..}##\endtitles ## श्रीशश्रीपृतनाधिपाननुकलं सेवे शठारिं भजे नाथाब्जाम्बकरामयामुनमहापूर्णानजस्रं भजे । सम्यग् देशिकपङ्क्तिहारतरलं रामानुजं संश्रये यत्कारुण्यसुखाप्तसर्वधिषणैरार्यैरहं वीक्षितः ॥ 1॥ खिद्यद्गोवेषभूमिव्यसनपरिहृतिप्राप्तलोकेशशम्भु\- स्वर्गस्वाम्यादिदेवप्रणतिनुतिततिप्राप्तवाग्वृत्तिरीशः । देवः क्षीराब्धिशायी जगदवनपरः स्वीयमञ्चेन साकं देवक्याः पुत्रतां यः समभजदवनेर्भारहान्यै भजे तम् ॥ 2॥ अष्टम्यां कृष्णपक्षे नभसि बुधदिने प्रोद्यमाने शशाङ्के प्राजापत्ये शुभर्क्षे वृषभमुपगते देवकीजातमीशम् । कृष्णं वन्दे स्वभूषोपलतरणिहतध्वान्तभास्वद्गृहान्त\- र्देदीप्यच्छङ्खचक्रोज्ज्वलितशुभतनुं स्तूयमानं पितृभ्याम् ॥ 3॥ मायामूर्च्छितकंसभृत्यनिवहे तस्मिन् निकेते हरिं निर्मुक्ते निगले पितुर्विगलिते स्थूले कवाटे व्रजे (कवाटं) | पित्रा शेषफणावृतस्वशिरसा सन्नीयमानं भजे मेघे वर्षति जानुदघ्नयमुनापूर्णप्रवाहे पथि ॥ 4॥ मूर्च्छाक्रान्तयशोदया विगलितेऽज्ञाते शिशौ स्वोदराद्\- देवक्याः कमनेन चात्मजहरिं निक्षिप्य नीते शिशुम् । कंसेनापि शिलातले सुवनितारूपे हते स्वर्गते मेने सापि यमात्मजं चिदचितोरीशं तमद्याश्रये ॥ 5॥ जातो नन्दस्य पुत्रः सुकमलनयनश्चारुनासः सुवक्त्रो देवोऽयं नैव मर्त्यो न हि भवति तनुस्त्वीदृशी मानुषाणाम् । सौन्दर्यं सौकुमार्यं किमिदमवयवास्त्वद्भुताः सर्व एवे\- त्येवं तोषेण सर्वा व्रजगतवनिता अस्तुवन् यं तमीडे ॥ 6॥ स्नेहाज्यैर्नवनीतपिण्डसहितैर्दघ्ना हरिद्रोदकै\- स्ते सर्वे समवाकिरन् ब्रजजनास्तोषेण यज्जन्मनि । देवा अप्यतितोषमापुरपतत् स्वर्गात् सुमानां तति\- र्नेदुर्दुन्दुभयो जगर्जुरुदधेर्वारीणि तं धीमहि ॥ 7॥ ज्ञात्वा देवजनिं सुरर्षिवचनादेकान्तवासं हरेः कंसेन प्रहिते समस्तपृथुकध्वंसाय दैत्यव्रजे । बालघ्नी व्रजमागता विषमयं दत्त्वा स्तनं पूतना स्तन्यस्वीकरणात् सहासुभिरगाद् द्यां येन तं चिन्तये ॥ 8॥ गोप्यः पश्यत कोऽयमत्र शकटः क्षिप्तः प्रभनोऽपतत् पद्भ्यामस्य शिशोर्ध्रुवं विनिहतः पद्मोपमाभ्यां बत । हन्तुं दानव आगतो गिरिसमो येनाद्य शेते मृतः सोऽयं विष्णुरिति ध्रुवं व्रजजना यं मेनिरे तं भजे ॥ 9॥ वात्यावेषधरो भ्रमन् बहु तृणान्यावर्तयन् दानवः पांसूद्वर्षविमूर्च्छितान् व्रजजनान् कृत्वा गृहीत्वा च यम् । हन्तुं व्योम्नि समुत्पतन् निजगलाश्लिष्टं हरिं शाबकं भाराद् भुव्यपतद् व्यसुस्तदुरसि क्रीडारतं तं भजे ॥ 10॥ कृष्णास्यं दर्शयाशु ध्रुवमपरिमिता मृत्तिका भक्षिताद्ये\- त्युक्त्वास्ये यस्य माता सकलजनपदद्वीपसिन्धून् व्रजं च । आत्मानं सप्तलोकानमरनरपशुस्थावराद्र्यादियुक्तान् दृष्ट्वा मत्वा च विष्णुं निजतनयमहो यं ननामाश्रये तम् ॥ 11॥ आत्मारामोऽपि देवः श्रुतिमकुटरमासूरिसेव्योऽपि मातु\- र्यः स्तन्यालाभरुष्टो निखिलदघिपयोभाण्डभङ्गं चकार । मुष्णन् हैयङ्गवीनं प्रतिगृहमखिलान् मोहयन् रूपचेष्टा\- वाक्यैर्मार्जारकीशैः सममचरदहो यस्तदीशः श्रये तम् ॥ 12॥ आरुह्योलूखलाग्रं बहुघटनिबिडं शिक्यमाकृष्य तत्स्थे कुम्भे हस्तं स्वकीयं बहुचलनयनो यावदन्तर्निवेश्य । भुक्त्वा हैयङ्गवीनं करयुगलततं तन्मृजन् स्वीयदेहे बद्धो मात्रा गुणैर्यः स्वयमतिकृपयोलूखले तं भजेऽहम् ॥ 13॥ मात्रा यस्मिन् निबद्धस्तदपि गुरुतरं जानुहस्तेन गच्छ\- न्नाकर्षन् मत्ततोत्थामरमुनिशपनोद्वेगलब्धार्जुनत्वौ । भृत्यौ यक्षाधिपस्य स्वयमतिघृणया मोचयन् वृक्षभावाद् यस्तेनोलूखलेन श्रुतिगणविनुतं तं श्रये बालकृष्णम् ॥ 14॥ गोवत्सान् वत्सपालान् वनभुवि विधिना वञ्चितान् वीक्ष्य देवो वत्सान् बालांश्च सृष्ट्वा सुसदृशगमनाकारवर्णस्वराङ्गान् । संयोज्य स्वस्वमार्गं निशि निशि विपिनाद् वत्सरान्ते स्वशक्त्या यः सर्वान् ब्रह्मरूपान् पुनरपि विधयेऽदर्शयत् तं भजेऽहम् ॥ 15॥ कृष्णैहि स्तनमद्य बाल पिब ते तातः सुमृष्टोदनं भोक्तुं त्वां प्रतिवीक्षते दश दिशो दास्यामि तुभ्यं फलम् । जन्मर्क्षं तव गाः प्रदेहि सुभगाः स्नातः शुभालङ्कृतो भुङ्क्ष्वेत्येव यशोदया सुतधिया यः प्रार्थितस्तं भजे ॥ 16॥ उग्राभाषणदृष्टितर्जनकशाघातादिकृत्याक्षमा तत्तच्चेष्टितदुःखितव्रजवधूदुर्वाक्यसर्वंसहा क्रीडातत्परसाहसप्रियसुतव्यापारसङ्क्षोभिता । माता व्यस्मरदात्मकार्यमखिलं यच्चिन्तया तं भजे ॥ 17॥ गेहालेपनमार्जनावहननस्नानेषु गोदोहन\- क्षीराधिश्रयणादिकर्मसु सदा गोप्योऽपि नित्या इव । यस्यासेचनकं वपुर्बहुविधा दिव्याश्च चेष्टा गिरः संस्मृत्यैव जगुः कलं परवशास्तस्मै नमो ब्रह्मणे ॥ 18॥ गोपालैः सहितो विहृत्य विपिने सायं निवृत्तो हरि\- र्मध्येमार्गमघासुरं ह्यजगरं वक्त्रं विवृत्य स्थितम् । श्रुत्वा तस्य मुखे निविश्य सजनो गोभिर्मुखे संवृते स्वीयं वर्ष्म विवर्धयन्नजगरं चिच्छेद यस्तं भजे ॥ 19॥ अत्यन्ताद्भुतसुन्दरोज्ज्वलशुभं यद्वर्ष्म लक्ष्मीप्रियं धूलीधूसरितेन तेन वपुषा नीलोत्पलश्रीमुपा । योऽक्रीडत् स्वसमैरनेकपशुपैर्गायञ्छतैः प्राणिनां तत्तज्जात्यनुरूपशब्दरचनाः कुर्वन् तमेवाश्रये ॥ 20॥ वत्सानां चरतां तृणानि विपिने मध्ये सुवत्साकृतिं प्राप्तं दानवमीश्वरो नरवपुर्ज्ञात्वा स्वनाशोत्सुकम् । तेनैव स्वगृहीत पश्चिमपदोत्क्षिप्तेन नष्टामुना दैत्यं योऽप्यहनत् (?) कपित्थवपुषं तस्मै नमोऽस्त्वन्वहम् ॥ 21॥ ज्ञात्वा श्रीदामवाक्यात् खरतनुदितिजारक्षितं तालजातं गोपालैस्तत्र गत्वा भुजचलिततरूत्पन्नशब्दागतेन । रामोत्क्षिप्तेन तेनोद्धृतचरमपदा धेनुकेनाहतानां यस्तालानां फलैः स्वान् हततदनुबलोऽमोदयत् सोऽवतान्नः ॥ 22॥ देवो मायामनुष्यो वनभुवि विहरन् गोपचालैर्बकेन ग्रस्तोऽन्तर्दाहदुःखाद् गिरिसमतनुना छर्दितो दानवेन । भूयो ग्रासप्रवृत्तं तमहनदथ(?) यस्तं प्रपद्ये शरण्यं तद्धंसात्यन्ततुष्टामरकृतसुमनोवृष्टिवाद्याभिरामम् ॥ 23॥ कालिन्दीतीर्थपानव्यसुपशुमनुजान् वीक्षणाज्जीवयित्वा नीपात् तस्यां निपत्य प्रकुपितभुजगेनावृतः कालियेन । उत्पातायातमातापितृमुखमनुजोद्वेगशान्त्यै भजे तं मूर्ध्नो भञ्जन्नहिस्त्रीस्तवनभजनतः कालियं यो मुमोच ॥ 24॥ नीत्वा कालियमीश्वरो रमणकं द्वीपं सुहृद्वन्धुभिः सौपर्णं बलिभञ्जनोत्थमधिकं द्वेषं निरस्य स्वयम् । (बलिभक्षणोत्थ) नद्या रोधसि यः स्वपन् व्रजजनैः सर्वैर्निशीथे ततं दावाग्निं ह्यपिबद् रुदत्स्वजनतातोषाय तं चिन्तये ॥ 25॥ देवे तिष्ठति मुक्तिदे त्वयि सदा भक्तप्रिये श्रीसखे नान्यं चिन्तयते मनः शृणु वचो येन व्रजेऽत्यादरात् । (चिन्तयमे) सर्वाभीष्टफलप्रदेन शिशुना दत्ते फले भाजनात् कस्याश्चित् फलभाजनं सुरुचिरै रत्नैरपूरि स्वयम् ॥ 26॥ कृष्णो जेतॄन् वहद्भिः परिबृढबलसङ्घट्टिगोपान् स्वकीयैः साकं श्रीदामवाहस्ववहनचकितं गोपवेषं प्रलम्बम् । स्कन्धे रामं वहन्तं वियति निजवपुर्दर्शयन्तं सुभीमं दैत्यं योऽनाशयत् तं सुरमुनिविनुतं देवमीडेऽग्रजेन ॥ 27॥ मुञ्जारण्यं प्रविष्टे तृणचरणधिया गोसमूहे प्रणष्टे तत्तन्नामप्रघोषैर्गगनतलततैराह्वयन् गाः समस्ताः । गोपानामीलिताक्षान् वनदहनततान् वीक्ष्य पीत्वा दवाग्निं भाण्डीरं योऽनयद् गा अपि सकलफलप्रापकं संश्रये तम् ॥ 28॥ यस्मिन् गायति वेणुनातिमधुरं वृन्दावने योगिनो गोगोप्यो विहगा मृगाश्च शिखिनो नद्योऽद्रयो भूरुहाः । प्राप्ता देवगणा अमर्त्यवनिता विस्रस्तमाल्यम्बरा अत्रामुत्र च ये परे परवशाः सम्मूर्च्छितास्तं भजे ॥ 29॥ कालिन्दीमवगाह्य गोपवनिताः प्रातर्धनुष्यन्वहं पत्न्यो भूम हरेर्वयं भगवतो नन्दस्नुषा अम्बिके । कात्यायन्ययि देवि नो व्रतमिदं निर्वर्तयेत्यम्बिका\- मानर्चुः सिकतामयीं सुमफलैर्यत्काङ्क्षया तं भजे ॥ 30॥ गोप्यः क्रीडापरा या उदकमुपगता यामुनं फुल्लपद्मं तासामादाय वासांस्यतिजवसहितः कुन्दमारुह्य वृक्षम् । ताभिः सङ्गूह्य शीघ्रं कुचयुगजघनं हस्तसक्नातिकामी वासो यो याच्यमानः करयुगविनतिं याचते तं भजेऽहम् ॥ 31॥ कृत्वा गोदण्डयष्टिं जगदवनपरस्वीयकक्षेऽपरस्मिन् कक्षे सन्धाय वेणुं शुभमृदुलतनौ दोहदामापि बद्ध्वा । भर्तृस्त्यक्त्वातिभक्त्यागतमुनिवनितादत्तमन्थोऽञ्जलौ यो ह्यात्मारामोऽपि बालैः सममचरदहो तं भजे वासुदेवम् ॥ 32॥ यज्ञच्छेदप्रकुप्यत्सुरपतिवचनायातसंवर्तमेघ\- व्याप्तिप्राप्तोग्रवाताशनिसहित शिलावर्षभीतासु गोपु । योऽङ्गुल्याबिभ्रदद्रिं व्रजमनुजपशुप्रीतये सप्तरात्रं तं वन्दे वासुदेवं विधिशिवविनुतं देवराजार्चिताङ्घ्रिम् ॥ 33॥ गोपीर्वेणूत्थगानश्रुति विवशतनूरागताः प्रेक्ष्य ताभिः क्रीडित्वान्तर्हितो यो विरहगाढवशात् ताभिरन्वीक्ष्यमाणः । एकैकस्या अरण्ये वहनरतिसुखादानचिह्नेन तत्तत्\- पादन्यासेन दूना असुखयदथ ता दर्शनात् तं भजेऽहम् ॥ 34॥ कृष्णो विष्णुर्हि साक्षान्न यदि कथमसावुद्धरेत् पर्वतेन्द्रं ह्यास्ये स्युस्तस्य लोकाः कथमसुरगणान् नाशयेद्वा कथं सः । एवं सञ्चिन्तयद्भ्योऽकथयदथ पिता यं स्मरन् गर्गवाक्यं साक्षान्नारायणांशं जगदवनपरं तं श्रयेऽहं जनेभ्यः ॥ 35॥ गोविन्देत्युच्चरन् यं सकलसुरगणैः साकमागत्य नत्वा सर्वाण्डानामधीशं त्रिजगदधिपतिं ह्यभ्यषिञ्चत् सुरेन्द्रः । नृत्यद्दिव्याप्सरोभिः सुरकृतसुमनोवृष्टिगानानतीभि\- र्भैरीणां भाङ्कृतैरप्यखिलमुनिकृतैः स्तोत्रजालैः श्रये तम् ॥ 36॥ आविश्याम्भो निशीथे पुनरपि सलिलान्नोत्थितः केन नन्दः सञ्चिन्त्यैवं प्रखिद्यद्व्रजमनुजमुदे पाशिलोकं प्रविश्य । सम्यक् सम्पूज्य दत्तं पितरमखिलदृक् पाशिना स्तोत्रपूर्वं ह्यादायागत्य तेन स्वजनमुदमदाद् यस्तमीशं प्रपद्ये ॥ 37॥ गोपानां परमाद्भुतोज्ज्वलमहानन्दैकरूपं पदं मग्नानां वितमः परं करुणया ब्रह्मह्रदे तत्र च । तस्यामेव तनावहीन्द्रशयने स्वात्मानमप्यास्थितं देवीभूषणहेतिसूरिसहितं योऽदर्शयत् तं भजे ॥ 38॥ गायन् वाचा प्रनृत्यंश्चरणयुगलतश्चालयन् वर्ष्म दोर्भ्यां हस्तौ गोप्योः प्रगृह्णन् हरिमुखसुमनोवृष्टिवाद्यादियुक्तः । रेमे गोपीं च गोपीं शुभमृदुलतनुर्योऽन्तरा गोपिकैवं यं यं कृष्णं च सर्वा हरिरवतु स मां मण्डले गोपिकानाम् ॥ 39॥ नन्दं गोपजनैरनोगिरडुद्युक्तैरनेकर्वनं गत्वा तत्र महेश्वरं सगिरिजं सम्पूज्य रात्र्यां स्थितम् । ग्रस्तं कुण्डलिना ह्यमोचयदहेः स्पृष्ट्वा पदाहिं मुनेः (दष्टं) शापात् प्राप्तमहेरहित्वमपि यः पायादपायात् स नः ॥ 40॥ कल्हारैः कुमुदैः सितैर्जलरुह्रैर्नीलोत्पलैः पङ्कजैः किर्मीरामुपविश्य सूर्यतनयां क्रीडापराभिः स्वयम् । योऽक्रीडद् रमणीभिरम्भसि जलोत्क्षेपोच्चलत्तत्कुच\- स्पर्शश्लेषविलोकनापहसनश्लाघादिभिस्तं भजे ॥ 41॥ गोष्ठं प्राप्य वृषासुरोऽतिमहता नादेन रुन्धन् नमः पुच्छाधूननजातवायुपतितैर्वृक्षैः क्षितिं छादयन् । क्ष्माभृद्विभ्रमसङ्गताम्बुदककुत्सन्दर्शनोद्वेजितै\- र्गोपैर्न्यस्तभरेण येन हरिणा सम्पिण्डितस्तं भजे ॥ 42॥ दैत्या येन निपातिता व्रजभुवि त्वद्भगिनेयो ह्यसौ (हि सौ) या पाषाणतले त्वयैव निहता सा नन्दगोपात्मजा । व्यत्यासो वसुदेवकल्पित इति श्रुत्वा मुनेर्नारदाद् यद्ध्वंसाय शशास केशिदितिजं कंसस्तमेवाश्रये ॥ 43॥ पादाघात विनिर्गतक्षितिरजोमेघायमानाम्बरं हेषाध्वानविसान्ज्ञितव्रजजनं दैत्यं तुरङ्गाकृतिम् । यः स्वान्वेषणतत्परं गिरिसमं दृष्ट्वा हरिः केशिनं दष्टस्तेन मुहुस्तदीयवदनं चिच्छेद तं चिन्तये ॥ 44॥ क्रीडद्भिर्मेषगोपैः कतिभिरपि परैर्मेषचोरैः समेतं तत्पालैश्चोरगोपं दितिभवमखिलान् मेषगोपान् क्रमेण । नीत्वा निक्षिप्य दर्यां मुखमपि दृषदाच्छाद्य तस्याः प्रगुर्व्या हत्वा यः सञ्जिहीर्षुं निहतमुखशिलोऽमोचयत् तान् स नोऽव्यात् ॥ 45॥ कंसेन प्रहितः श्वफल्कतनयो गच्छन् रथेन स्वयं प्रेमार्द्रस्वदृशा हरिः किमधुना मामीक्षयेत् संस्पृशेत् । हस्ताब्जेन हरेः कदा पदयुगं पश्यन् वहन् पूजयन् स्तोष्यामीति विचिन्तयन् पथि हरिं प्राप्तोऽयमव्यात् स नः ॥ 46॥ दोग्धा दोहनदामसंवृततनुः सम्यक् प्रसन्नो हरिः कंसेन प्रहिताय भक्तिनिधयेऽक्रूराय वृन्दावने । दत्त्वातिथ्यमशेषयादवकथाः श्रुत्वा सरामो रथं योऽक्रूरेण सहाधिरुह्य मथुरां क्षिप्रं ययौ तं भजे ॥ 47॥ कंसप्रेषितगान्दिनीसुतवचोजातप्रयाणोन्मुखं श्रुत्वा शौरिमशेषगोपवनिता नन्दादिभिः साग्रजम् । यत्सौन्दर्यमनोज्ञवाक्प्रियतमव्यापारवीक्षास्मित\- क्रीडादैत्यवधादिभिर्हृतहृदो मोहं गतास्तं भजे ॥ 48॥ अक्रूरः सबलं मुकुन्दमनघः संस्थाप्य तस्मिन् रथे मध्येमार्गमथावरुह्य स रथात् स्नातुं प्रवृत्तो जले । दृष्टा शेषगतं तमेव सलिलादुत्तीर्य दृष्ट्वा रथे भूयोऽप्याशु जले निमज्ज्य भुजगे यं दृष्टवांस्तं भजे ॥ 49॥ श्रुत्वा चित्रं चरित्रं सुरनरपशुभिर्मोहितैश्चिन्तितं त\- च्छौरेः सौलभ्यपूर्णं व्रजभुवि परमं भाति यस्मिन् परत्वम् । तं द्रक्ष्यामः कदा नः प्रभुमिति मथुरापत्तनस्थाश्च सर्वे यत्सेवोत्का अशृण्वन् सरथमुपगतं साग्रजं संश्रये तम् ॥ 50॥ यं प्राप्तं गोपुरस्था ददृशुरथ परे हर्म्यवातायनस्थाः श्रुत्वा केचित् स्वगेहाद् बहुजननिबिडां प्राप्य रथ्यामपश्यन् । सेवाशातुन्दिलाङ्गा बहुजनपिहितं द्रष्टुमन्ये न शेकु\- स्त्यक्तश्रीपक्षिराजं विधिशिवविनुतं संश्रये तं पदातिम् ॥ 51॥ लक्ष्मीः पद्मसमुद्भवा मृदुशया यत्पादपुष्पार्चने\- .अप्युद्विग्ना मृदुपादपद्मयुगलग्लानिप्रभीत्याभवत् । ताभ्यामस्य गतिः कथं क्षितितले पद्भ्यां बतेति ध्रुवं सास्रा यद्गमनं न शेकुरमरा द्रष्टुं तमद्याश्रये ॥ 52॥ त्यागार्हं न हि मे परत्वमिति तत् प्रच्छाद्य पीताम्बरः सौलभ्याद् रजकं कुमर्त्य इव यो वासो ययाचे स्वयम् । वेदान्तैरधुनाप्यमेयमहिमाकुपारविप्रुट्कणः सोऽव्यान्नः स्वनिकृत्तशीर्षरजकश्लाघ्याम्बरालङ्कृतः ॥ 53॥ श्रीवैकुण्ठगतो विसृज्य भगवाञ्छ्रीभूमिनीलादिकान् मद्गेहान्तरमागतः सभुजगो मर्त्याकृतिः स्रक्कृते । धन्यः कोऽस्ति मदन्य एहि भगवन् सम्यक् करिष्येऽर्चना\- मित्युक्त्वार्चयदाशु माल्यकृदपि प्रेम्णा यमव्यात् स नः ॥ 54॥ कुब्जामप्यतिधोरवक्त्रविकृतामात्मार्हगन्धप्रदा\- माक्रम्य प्रपदे पदा चुबुकमप्युत्कृष्य हस्ताग्रतः । सम्यक् शीघ्रमृजूकृतां शुभतनुं स्वापेक्षिणीं योऽवदत् पश्चात् त्वां मुदितां करिष्य इति तं स्वात्मैकतृप्तं श्रये ॥ 55॥ नानोपायनवीटिकासुमफलैः सम्पूजितः साग्रजः पृच्छन् पौरजनान् धनुर्वरगृहं तत्र प्रविश्य स्वयम् । भङ्क्त्वा कंसधनुस्तदीयशकलेनाहत्य तद्रक्षिणः सायं यः पुटभेदनात् स्वशकटं प्रायात् तमद्याश्रये ॥ 56॥ ज्योतिर्द्वित्वसुवर्णवृक्षविशिरश्छायादिसन्दर्शनात् तैलाभ्यङ्गविवस्त्रदक्षिणगतिस्त्रस्वप्नाश्च कंसो भयात् । मल्लायोधनसम्भ्रमेक्षणमिषेणारूढमञ्चो जनै\- र्मञ्चस्थैः सह यं निहन्तुमकरोद् यत्नं श्रये तं हरिम् ॥ 57॥ अम्बष्ठेरितमार्गरोधिकरिणा सम्यग् गृहीतश्च्युतः तत्पादान्तरगो बहिर्गततनुः पुच्छे गृहीत्वा द्विपम् । आकर्षन् भ्रमयन् भ्रमन्निपतितं चोत्कृष्टतद्दन्ततो हत्वा साग्रज आगतः प्रियजनैर्यो नन्दितस्तं श्रये ॥ 58॥ कंसप्रेषितकूटतोशलमुखैर्मयैः समेतो हरिं (कोशल) वक्षोजानुमुखे प्रहृत्य हरिणा तत्रैव तेनाहतः । चाणूरः प्रहरन् पतन् विनिहतो येनोत्पतन् मुष्टिना रामेणातिबलेन मुष्टिक इव प्राणान् जहौ तं भजे ॥ 59॥ मल्लध्वंसजिघांसितेन हरिणा व्याप्लुत्य मञ्चे ततः कंसं भूमितले निपात्य तरसा तस्मिन् निपत्य स्वयम् । मूलं दैत्यतरोः स येन निहतस्तं चिन्तयेऽहर्निशं हृष्टैर्नन्दमुखैस्तु तं मुनिगणैर्ब्रह्मादिभिः पूजितम् ॥ 60॥ कंसध्वंसेन दत्त्वा मुदमपरिमितां वासुदेवः स्वपित्रो\- र्बल्यानन्दाप्रदानाज्जनितमघमपि क्षामयित्वा सरामः । राजानं चोग्रसेनं विहतिविरहितं स्थापयित्वा प्रजानां स्वस्मिन्नीशत्वचिन्तामनुभवजनितां योऽहरत् तं भजामि ॥ 61॥ नानादेशनिवासकर्शितसुहृत्स्वज्ञातिबन्धुप्रियान् कंसोपद्रवदुःखितान् पुरवरे संस्थाप्य तुष्टान् धनैः । नन्दं गोपजनैः सह प्रियवचोभूषाम्बराद्यादृतं प्रस्थाप्य व्रजमग्रजेन सह यस्तुष्टोऽभवत् तं भजे ॥ 62॥ सम्प्राप्य द्विजसंस्कृतिं शुभगुणाद् गर्गात् सरामो हरि\- र्वेदाधीतिकृते गुरुं शुभगुणं वृत्वा च सान्न्दीपनिम् । (सान्दीपिनिम्) लब्ध्वा षष्टिकला गुरोरथ चतुर्मिश्राश्च तावद्दिनै\- र्दातुं तत्सुतमैच्छदम्बुधिमृतं यो दक्षिणां तं भजे ॥ 63॥ पारावारे निमग्नो हृतगुरुतनयं दैत्यमन्तर्विचिन्वन् हत्वादृष्ट्वा सुतं तत्तनुगतममलं पाञ्चजन्यं गृहीत्वा । यात्वा लोकं यमस्य स्वयमतिमहितस्तेन सम्पूज्य दत्तं सङ्गृह्यादात् सुतं तं गुरव उरुदयो यस्तमीशं नमामि ॥ 64॥ यत्संश्लेषसुखप्रदाः सुरुचिरा रात्रीः स्मरन्त्योऽनिशं यत्पादाम्बुजसङ्गिगोतरुलताद्यालोकनाद् दुःखिताः । यन्नेत्राद्यखिलाद्भुताङ्गधिषणाव्यत्यस्तकार्या व्रजे यत्सन्देशहरं विलोक्य सुदृशस्तोषं गतास्तं भजे ॥ 65॥ नन्दादीन् कृष्णचिन्ताहृतनिखिलनिजव्यापृतीन् प्राप्त दुःखान् नानावाक्यैर्यदीयैर्गुणचरितमुखैः सान्त्वयन् त्यक्तदुःखान् । सम्यक् कृत्वा च नीत्वा व्रजभुवि सुमुखः पञ्चषांस्तत्र मासान् प्राप्तो यं कृष्णदासः कृतहरिवचनो ह्युद्धवस्तं प्रपद्ये ॥ 66॥ सम्पूज्य स्वगृहागतं हरिमहो कुब्जा यमर्ध्यासन\- स्रक्ताम्बूलमहार्हचन्दनमुखैराश्लिष्य शय्यागतम् । रेमे येन सुखप्रवाहविवशा सन्त्यक्तलक्ष्मीधरा\- नीलाभोगचयेन तं मुनिगणैः सन्दृश्यमानं भजे ॥ 67॥ लीलामर्त्यतनुर्निविश्य सदनेऽक्रूरस्य तेन स्तुतो मद्भाग्यातिशयाज्जगज्जनिलयस्थित्यादिलीलो हरिः । प्राप्तोऽत्रेति सुपूजितः प्रियतमं तं प्राहिणोद् योऽञ्जसा कौन्तेयादिविमर्शनार्थमधुना गच्छेति तस्मै नमः ॥ 68॥ गत्वा हस्तिनपत्तनं सतनयां कुन्तीं मुहुः सान्त्वयन् पृच्छन्तीं बहुशः सहोदरमुखान् भ्रात्रेयमुख्यान् प्रियान् । पुत्राणामतिदुःसहान् परिभवानुक्त्वा रुदन्तीं मुहु\- र्नीत्वानेकदिनानि यं शुभगुणोऽक्रूरो ययौ सोऽवतात् ॥ 69॥ कंसध्वंसविरूपयोः स्वसुतयोर्वाक्याच्छ्वसन् मागधः संरुन्धन् मधुरामनीकनिवहैर्नानाविधै राजभिः । वैकुण्ठागतहेतिना बलयुजा सम्यग् गृहीत्वा मृधे (पुनः) मुक्तो येन ययौ हृताखिलघनः संलज्जितस्तं भजे ॥ 70॥ यात्वा कृष्णपुरीं पुनर्विनीहतो बाणं गतो मागधो बाणप्रेषितकुञ्जराश्वरथयुक् सेनागणैः संवृतः । रुद्ध्वा पूर्ववदाशु यादवपुरीं यस्माद् गृहीत्वा शिखां रामेणाशु जिघांसितो हतबलो मुक्तो ययौ तं भजे ॥ 71॥ गोमन्तं द्रष्टुकामः पथि मुनिममलं जामदग्निं सरामो दृष्ट्वा पृष्ट्वा च हत्वा गिरितटनगरे वासुदेवं सृगालम् । आरुह्याद्रिं च दृष्ट्वा फलसलिलसुमैर्वासयोग्यं निवृत्तः प्राप्तं प्राप्तं जघानाखिलबलसहितं मागधं यः स नोऽव्यात् ॥ 72॥ सम्प्राप्ते यवने सुरर्षिवचनाद् रोद्धुं पुरीं यादवीं हर्यैर्हेममयैः सुरत्नभवनैः स्वर्गाधिको द्वारकाम् । त्वष्ट्रा वज्रमहोनिवारितनिशाबुद्धिं कृतामम्बुधौ दृष्ट्वावासयदात्मयोगविभवाद् यो यादवांस्तं भजे ॥ 73॥ तस्यां यत्प्रतिपत्तिभक्तिभयतो देवाश्च सर्वेऽवसन् दिक्पाला निधयो विधिः सुरतरू रुद्राः सुधर्मादयः । सन्दृष्टो यवनेन निर्जनपुराद् भूषावृतो निर्गतो हन्तुं यत्नवता पलायनपरो योऽनुद्रुतस्तं भजे ॥ 74॥ रक्षोविद्रुतदेवरक्षणभवच्छ्रान्तिप्रशान्त्यै वरं लब्ध्वा बोधकनाशमात्मनयनात् सञ्जातनिद्रं चिरात् । ऐक्ष्वाकं मुचुकुन्दमेत्य भगवान् दर्यां च तेनागतं पादाघातविबोधितेन यवनं योऽनाशयत् तं भजे ॥ 75॥ कस्त्वं कुत्र च जन्म ते वद मम प्रेम्णेति पृष्टो हसन् भूभारोद्धरणाय मे यदुकुले त्राणाय साधोर्जनिः । त्वं मां यास्यसि भाविजन्मनि वरो भूत्वा द्विजः सम्यगि\- त्येवं यो मुचुकुन्दमादिपुरुषोऽवादीत् स्तुतस्तं भजे ॥ 76॥ हृत्वा तस्य धनं हते तु यवने गच्छन् पुरीं साग्रज\- स्तत्कालागतमागधेन बलिना युध्यन् द्रवन् निर्जितः । तेनानुद्रुत आश्रितोऽद्रिशिखरं तस्मिंश्च दग्धे ततो भूमिं प्राप्य सुशीघ्रगः समगमद् यो द्वारकां तं भजे ॥ 77॥ गत्वा कन्यकया विधिं वरकृते श्रुत्वा सुगीतिं ततो\- .अतीतान् पद्मजवाक्यतोऽतिमहतः कालांश्च रामं वरम् । आनर्ताधिपरेवतेन तनयां दत्तां प्रियां रेवतीं सीराकृष्टतनुं शुभामुदवहद् यस्याग्रजस्तं भजे ॥ 78॥ लक्ष्मीशं लोकनाथं सुतनुमतनुभिः कोटिसङ्ख्यैरतुल्यं भर्तारं त्वां भजेयं न यदि मम तनुत्याग एव त्वयाहम् । हर्तव्या सम्प्रमथ्याखिलनृपतिगणानम्बिकार्थं व्रजन्ती\- त्येवं रुक्मिण्युदन्तं रहसि सुलिखितं योऽशृणोत् तं प्रपद्ये ॥ 79॥ रुक्मिप्रीतिकृते विदर्भनृपतौ चैद्याय दातुं शुभां कन्यामिच्छति सत्कृते नृपगणे चैद्ये वरेऽलङ्कृते । नानामङ्गलवाद्यपूर्णनगरे गेहे तथालङ्कृते यं प्राप्तं ह्यवगम्य मोदमगमद् भैष्मी द्विजात् तं भजे ॥ 80॥ सम्प्राप्तो बहुसेनया सह हरी रामादिभिः कुण्डिनं भीष्मेणापि सुसत्कृतो नृपतिनोद्याने वसन् सानुगः । भैष्मीं पूजितपार्वतीन्द्रमहिषीं यान्तीं गृहं रक्षिता\- मत्युग्रैरपहृत्य योऽनयदरीञ्जित्वा पुरीं सोऽवतात् ॥ 81॥ भूपान् कृष्णहृतां विलोक्य कुपितान् भैष्मीं निरुध्याहतान् कृष्णाच्छिन्नपदोरुबाहुशिरसो ज्ञात्वापि रुक्मी व्रजन् । युध्यन् येन हताश्वसारथिधनुर्बद्धो रथे शार्ङ्गिणा मुक्तो मुण्डितमस्तकः प्रतिययौ भैष्मीयुतं तं भजे ॥ 82॥ नानारत्नमहश्छटाहृतनिशाचिह्नां पुरीं द्वारकां रम्भापूगसुतोरणध्वजवतीं रम्यां प्रविष्टो हरिः । रुक्मिण्या सहितो मुमोद सुकृतोद्वाहोत्सवो मन्दिरे नानोपायनपाणिभूपतिगणैर्यः पूजितस्तं भजे ॥ 83॥ सूर्यप्राप्तशमन्तकाख्यसुमणेः सत्राजितो भ्रातरं कण्ठोद्भासिमणिं निहत्य विपिनेऽगृह्णान्मणिं केसरी । हत्वा जाम्बवता तमात्तमणिना येनाश्रिता स्वा गुहा तं निर्जित्य मृधे मणिं च तनयां तस्याप यस्तं भजे ॥ 84॥ आरोप्य भ्रातृहत्यां मणिहरणकृते वासुदेवेऽथ तस्मा\- च्छ्रुत्वा तत्पूर्ववृत्तं तमपि मणिवरं लज्जितः सम्प्रगृह्य । दत्तां सत्राजिता यः स्वकलुषहतये सत्यभामां शुभाङ्गीं रम्यां प्रीत्योपयेमेऽमरगणविनुतं तं श्रये वासुदेवम् ॥ 85॥ निद्रालुं श्वशुरं रुषा शतधनुर्हत्वा मणिं योऽहरत् तं हत्वा शतयोजनाश्वगमपि ह्यन्विष्य रत्नं हरिः । अक्रूरस्थमणिं प्रकाश्य जगतः स्वस्यापकीर्तिं ततः सत्यारामशुचं क्रुधं च महतीं योऽवारयत् तं भजे ॥ 86॥ कौन्तेयान् प्राप्य नीत्वा कृतसकलकथो वृष्टिमासान् कदाचिद् गत्वा पार्थेन साकं वनमथ यमुनां कन्यकां तत्र दृष्ट्वा । विष्णोर्नान्यस्य भार्याहमिति रविसुतां संवदन्तीं रथे यः कालिन्दीं स्थाप्य नीत्वा स्वपुरमुदवहत् तं भजे वासुदेवम् ॥ 87॥ कन्यां राजाधिदेव्याः स्वसुरपि च पितुः कृष्णकामां निषिद्धां भ्रातृभ्यां मित्रविन्दां श्रुतसकलकथः प्राप्य विन्दानुविन्दौ । आवन्त्यौ तौ प्रमथ्यानयदखिलतनुर्द्वारकां सेनया यः कृष्णः काले शुभे तामुदवहदपि तं वासुदेवं प्रपद्ये ॥ 88॥ बद्ध्वा सप्त वृषान् हताखिलनृपान् यः सप्तवर्ष्मा हरिः सत्यां कोसलभूभृता बहुधर्नैर्दैन्त्यश्वमुख्यैः समम् । दत्तां नग्नजिता नयन् निजपुरीं नीलां स्वसैन्यैर्वृतः प्राप्ते पुण्यदिने प्रियामुदवहत् तं चिन्तये श्रीसखम् ॥ 89॥ भद्रां यः श्रुतकीर्तिजामुदवहत् पैतृष्वसेयीं तत\- श्चापारोपणशक्तिलेशविधुरैर्भूपैरनेकैः स्तुतः शीघ्रारोपितचापताडितझषो वीर्यार्जितां लक्ष्मणां यो मद्राधिपजां प्रियामुदवहन्नीत्वा पुंरीं तं भजे ॥ 90॥ कृष्णः पत्न्या समेतोऽमरपतिवचनाद् वैनतेयाधिरूढो गत्वा प्राज्योतिषाख्यं नगरमथ मुरं सानुगं तत्र हत्वा । युध्यन्तं युद्धशौण्डं कृतबहुनिधनो भौममप्याशु हत्वा भूमेः पौत्राय योऽदादभयमतिमुदा भूस्तुतस्तं प्रपद्ये ॥ 91॥ रत्नाद्रिं प्राहिणोद् योऽमरगणपतये वासवं वारुणं च च्छत्रं राज्ञे जलानामथ नरकहृतं षोडशस्त्रीसहस्रम् । स्वापेक्षं दिव्यरत्नै रथतुरगधनैः कुञ्जराद्यैः समेतं श्वेतैर्दिव्यैर्गजेन्द्रैरनयदखिलदृक् स्वां पुरीं तं नमामि ॥ 92॥ गत्वा तार्क्ष्याधिरूढोऽमरपतिभवनं सत्यया भौमगेहाद् वित्तै रत्नैर्मघोनामरपुरमहितो मातरं तत्र नत्वा । मात्रे दित्यै स्वपत्न्या क्षितितनयहृतं कुण्डलं दापयित्वा पत्नीप्रीत्यै विवेशामरपतिदयितं नन्दनं यो भजे तम् ॥ 93॥ हर्तव्यः पारिजातः सुरपतिमहिषीगर्वहेतुः सुरम्यो देव्यैवं प्रेरितो योऽमरपतिदयितं पारिजातं च हृत्वा । तत्कोपायातरुद्रान्तकमुखविबुधान् देवराजं च जिवा सत्याहूतेन तेन स्तुतनिजमहिमा स्वां पुरीं प्राप सोऽव्यात् ॥ 94॥ यत्पुत्रः शूलिदत्तो ह्यगतदशदिनः शम्बरेण प्रगृह्य क्षिप्तोऽम्भोधौ निगीर्णो झषजठरगतो धीवरैः सङ्गृहीतात् । मीनात् तस्माद्धताङ्गादवनिमधिगतः शम्बरस्यैव गेहे हृत्वा तं शम्बरारिं निजपुरमगमद् भार्यया तं प्रपद्ये ॥ 95॥ हत्वा कृत्रिमशङ्खचक्रगरुडं पौण्ड्रं हरिः स्वाग्रजं तत्साहाय्यकरं च काश्यधिपतिं मातामहं संयुगे । कृत्यां तत्सुतकल्पितां निजपुरीदाहाय चक्रेण यो विद्राव्याश्चदहत् तया तमपि तद्वाराणसीं तं भजे ॥ 96॥ कृष्णः प्राप्तशमन्तपञ्चकमहाक्षेत्रो ग्रहे भास्वतो नानादेशसमागताखिलनृपैः सम्पूजितः सानुगः । पार्थैर्नन्दमुखैः सबन्धुवनिता भृत्यैस्तथा योगिभिः पित्रा क्षेत्रकृते मखे सुमहितो योऽगात् पुरी सोऽवतात् ॥ 97॥ पट् पुत्राः कंसभग्णाः किल मम भगवंस्तान् प्रयच्छेति मातुः श्रुत्वा वाक्यं सरामो बलिसदनगतस्तेन सम्पूज्य दत्तान् । ऊर्णाज्जातान्मरीचेः प्रहसनकुपिताद् देवलाद् दानवांस्तान् हैरण्यान देवकीजाननयदथ हतान् मातरं यः स नोऽव्यात् ॥ 98॥ पारावारप्रविष्टान् नृपगणचकितांस्त्यक्तराजासनान् न\- स्त्यक्त्वा भूपेषु योग्यं कमपि भज नृपं यः स्वचेतः प्रविष्टः । इत्युक्ता भीष्मपुत्री रहसि भगवता प्रेमकोपानभिज्ञा स्वत्यागात्यन्तभीता पुनरपि बहुशो लालिता येन सोऽव्यात् ॥ 99॥ भैष्मी जाम्बवती प्रिया भगवतः सत्याय कालिन्द्यतो मित्रा नग्नजितः सुता च सुभगा भद्रा तथा लक्ष्मणा । एकैका समजीजनद् दश सुतान् यस्मात् तथा षोडश\- स्त्रीसाहस्रभवैः सुतैः सुबहुभिः पूर्णा नही तं भजे ॥ 100॥ प्रद्युम्नेनोद्धृतायाः स्वदुहितुरुदितायानिरुद्धाय पौत्रीं दत्त्वा तस्मिन् विवाहे प्रियबलसहितः सम्यगक्षैर्विदीत्र्यन् । जेतारं तं जितोऽसीत्यपनयवचनात् तेन रुक्मी हतोऽभूद् यस्य स्यालोऽग्रजेन श्रितनिजनगरः सानुगः सोऽवतान्नः ॥ 101॥ सौवर्णायुतषट्सहस्रवनितागेहेषु रत्नोल्लस\- न्नानासौधविराजितेषु कलये शौरिं लसन्तं पृथक् । ध्यानस्तोत्रजपार्चनप्रणमनस्वाध्यायहोमार्हण\- क्रीडानृत्तसुद्दृग्विहारललितालापाङ्गचेष्टादिभिः ॥ 102॥ श्रुत्वा मागधमन्दिरे नृपगणैरुद्धैर्हरिः प्रेषिता\- द्धत्वा मागधमीश्वराद्य कृपया त्राहीति नस्तद्वचः । आहूतोऽथ यियक्षुणा सुरमुनेर्वाक्यात् पृथासूनुना शक्रप्रस्थमगात् सरामदयितासेनस्तमेवाश्रये ॥ 103॥ गत्वा ब्राह्मणभीमफल्गुनयुजा जन्यं मया ब्रह्मणा भिक्षां याचित एत्य मागधनृपो युध्यन् रणे घातितः । भीमेनैव विपाटितो मृतिमगात् काष्ठा जिता भ्रातृभिः पार्थातः कुरु राजसूयमिति योऽवादीत् तमव्यात् स नः ॥ 104॥ अण्डानामधिपे वशे मयि सदा कौन्तेय के तेऽवशा\- स्तस्मात् साधय राजसूयमिति यद्वाक्यात् स धर्मात्मजः । नानादेशसमागतैर्नृपगणैः साकं मुनीन्द्रैः सुरै\- र्ब्रह्माद्यैरकरोत् प्रियं क्रतुवरं कृष्णाय तस्मै नमः ॥ 105॥ सुत्येऽहन्युदिते सदस्यनुपमे प्राप्तेऽग्र्यपूजाविधी कस्य स्यादखिलेश्वरं हरिमृते पूजेति धर्मात्मजः । यत्पादाववनिज्य तेन पयसा सम्प्रोक्ष्य मूर्ध्नोऽखिला\- नात्मानं च परान् हताखिलमलान् मेने स नोऽव्याद्धरिः ॥ 106॥ गोपस्त्यक्तनृपासनोऽम्बुधिगतो दुर्वृत्त कर्मा कथं पूज्यः स्यान्महतो विहाय सदसि ज्ञात्रेति चैद्यो वदन् । चक्रच्छिन्नशिराः क्षितौ विनिपतन् देहोद्गतज्वालया सर्वेषां मिपतां यमाप विगते शापे तमेवाश्रये ॥ 107॥ राजानं धर्मपुत्रं मुनिनृपतिगणैः स्तूयमानं सभायां द्रष्टुं गच्छञ्जलेऽपि स्थलमिति निपतन् दृष्ट उच्चैर्हसद्भिः । सद्यो गच्छन् निवृत्तः स्वपुरमपि जवाद् धार्तराष्ट्रोऽतिकोपाद् येनैवोपेक्षितोऽभूदवनिभरभृता सोऽवताद् वासुदेवः ॥ 108॥ साल्वः कृष्णहताग्रजो निजतपस्तुष्टाच्छिवात् कामगां लब्ध्वा सौभपुरीं तया सह गतो भङ्क्त्वा पुरीं द्वारकाम् । प्रद्युम्नप्रमुखैर्जितो बहुदिनं युध्यन् गतः शौरिणा येनानुद्रुत आगतेन निहतः साकं पुरा तं श्रये ॥ 109॥ कृष्णः प्राप्तः सुधर्मां बहुनृपतिगणैः सेवितो ब्राह्मणोक्त्या पाञ्चालीगात्रवस्त्रापहरणमुदिताद् धार्तराष्ट्रादरण्यम् । प्राप्तं सभ्रातृभार्यं जितहृतसकलं पार्थमक्षैर्विदित्वा यो गत्वाश्वास्य तेनोदितसकलकथोऽगात् पुरीं स्वां श्रये तम् ॥ 110॥ दत्त्वा ब्राह्मणदत्तगामपि पुनर्गोभिर्नृगो ब्रह्मणे स्वामिभ्यां कलहात् समेत्य गदितो दत्तापहर्तेत्यथ । तद्दोषात् कृकलासतामुपगतः श्वभ्रे चिरं संवसन् स्पर्शाद् यस्य नृपो भवन् यमनघो नत्वा गतस्तं भजे ॥ 111॥ नन्दादीन् प्राप्य मासैस्त्रिभिरमितगुणां वर्णयन् कृष्णचर्यां कुर्वन् सन्त्यक्तदुःखान् व्रजभुवि विहरन् वारुणीपानमत्तः । क्रीडार्थं गोपिकाभिः सह रवितनयां राम आहूय कोपा\- दप्राप्तामाचकर्षाग्रज उरुहलतो यस्य तं संश्रयेऽहम् ॥ 112॥ साम्बो यस्य सुतः सुयोधनसुतामाहृत्य युध्यन् नृपै रुद्धो हस्तिनपत्तने हत इति श्रुत्वाथ यस्याग्रजः । यात्वा कौरवपूजितः पुनरधिक्षिप्तो हलात् तत्पुरं जाह्नव्यां विनिपातयन् स्वसुतयुक् तैराहतस्तं भजे ॥ 113॥ गोपीभिर्विहरन् विभावसुभवाकच्छे मनोज्ञानिले छायायां फलपुष्पपूर्णसुतरो रामो व्रजे वृक्षगम् । भ्रूक्षेपैर्गुददर्शनेन च शिलाक्षेपादिभिर्हुङ्कृतै\- र्युध्यन्तं द्विविदं क्षणेन हतवान् यस्याग्रजस्तं भजे ॥ 114॥ दारिद्र्यात्यन्तखिद्यद्वितपरमहिलादुःखवाक्यप्रणुन्नं प्राप्तं प्रेम्णा कुचेलं बहुमणिखचिते स्वासने सम्प्रपूज्य । तत्कन्थावेष्टितं यः पृथुकमतिमुदा मुष्टिमेयं प्रजग्धं तद्गेहं वित्तमुक्तामणिनिधिमकरोत् तं भजे वासुदेवम् ॥ 115॥ गत्वा मैथिलपत्तनं बहुजनैः सार्धं मुनीन्द्रैर्हरी रूपाभ्यां श्रुतदेववेश्म बहुलाश्वस्यापि वेश्मैकदा । अन्योन्याविदितः प्रविश्य कृपया ताभ्यां स्तुतः पूजितो भक्तौ तावनुगृह्य यः पुरमगात् स्वीयां तमेव श्रये ॥ 116॥ यस्य स्वात्मशयं क्षिपामि शिरसि स्यात् तत्क्षणाद् भस्मसाद् देहि त्वं वरमीश्वरेति वदते दत्त्वा वरं शङ्करः । तत्सिद्धिप्रमितिप्रसारितकरं स्प्रष्टुं शिरः स्वं वृकं दृष्ट्वा प्रव्यथिनः पलायनपरो येनावितस्तं भजे ॥ 117॥ सत्रे ब्रह्मसुतो भृगुर्मुनिगणैः पारम्यनिर्धारणे (धर्मसुतो) सन्दिष्टो विधिमेत्य तं प्रकुपितं ज्ञात्वास्तवाच्छङ्करम् । प्राप्तस्तेन जिघांसितः प्रतिघयानाश्लेषणान्माधवं वैकुण्ठे प्रहरन् पदातिमहितो येनावितस्तं भजे ॥ 118॥ भूभृत्पापहतात्मजाग्रजशिशुप्राणावनैकव्रती कृत्वा बाणगृहं शिशोरसुमवन् नष्टे शिशौ फल्गुनः । गत्वा देवगृहांस्तदीयतनयालब्ध्याग्निवेशोद्यमी वैकुण्ठस्थिततत्सुतान् प्रददता येनावितस्तं भजे ॥ 119॥ सन्तीर्णाज्ञातवासान् हरिरखिलनुतो गोग्रहप्राप्तयुद्धान् प्राप्ताञ्श्रुत्वाथ गत्वा कृतबहुवचनो हस्तिनं प्राप्य दूतः । भुक्त्वा भक्त्यान्नमिष्टं विदुरगृहगतो वीक्ष्य यो धार्तराष्ट्रान् तेषां स्वद्रोहचिन्तामहरदथ निजाद् वैश्वरूप्याद् भजे तम् ॥ 120॥ भूत्वा फल्गुनसारथी रथगतः सेनाद्वयान्तर्गतो बन्धुस्नेहनिवृत्तयुद्धविजयप्रोत्साहनव्याजतः । देहात्मस्वगतिं विमुक्तिपदवीं साङ्गां स्वभक्तिं ततो .अशक्तानामपि मुक्तिदं स्वचरणं योऽगायदव्यात् स नः ॥ 121॥ दत्त्वा दिव्यदृशं हरिः करुणया यो विश्वरूपं मह\- न्नानामस्तकनेत्रबाहुचरणं बीभत्सवेऽदर्शयत् । कोट्यर्कोज्ज्वलमङ्गसङ्गतजगद् ब्रह्मादिभिः सन्नुतं नानादंष्ट्रमुखाद्यमानजनताभीमं स देवोऽवतात् ॥ 122॥ शान्तं शान्तनवं हरिं नवदिनैः कृत्वा शिखण्डात्मको धृष्टद्युम्नतनुर्मृधे विनिहतं द्रोणं दिनैः पञ्चभिः । कर्णं चार्जुनतो हतं त्रिदिवसैः शल्यं च धर्मात्मजात् सायं भीमहतं सुयोधनमगाद् यस्तोषमव्यात् स नः ॥ 123॥ शप्तः स्त्रीवेषसाम्बोदरगतमुसलाकारलोहप्रचूर्ण\- प्रोत्पन्नैरेरकाग्रैः कुभरनिजकुलं नाशयित्वा मिथो यः । रामास्योद्वान्तशेषं जलपतिविनुतं तत्प्रविष्टं प्रपश्य\- न्निन्द्रेण प्रार्थितोऽभून्निजपदगतये तं प्रपद्ये मुरारिम् ॥ 124॥ प्राप्ते हेतिगणे विमुक्तिपदवीं भित्त्वा रवेर्मण्डलं (मुखे) पुर्या मज्जनमम्बुधौ स्वगमनं स्वानां परिज्ञाप्य यः । लुब्धोत्सृष्टशराहताङ्घ्रिकमलः स्वः प्रापयन् तं क्षणात् प्रायाद् धाम निजं हृतावनिभरं नारायणं तं भजे ॥ 125॥ श्रीवासुदेवचरितानि मलापहानि पुण्यानि मुक्तिफलदान्यतिमानुषाणि । यो वेत्ति चिन्तयति वक्ति शृणोति नित्यं प्राप्नोति मुक्तिमचिरात् स मुकुन्ददृष्टः ॥ 126॥ इति श्री (अशोक) रघुनाथाचार्येण विरचितं गोपालशतकं सम्पूर्णम् । हरिः OM । श्रीनिवासरामानुज महादे शिकाय नमः । श्रीमद्वेदान्तरामानुजमहादेशिकाय नमः । स्तोत्रसमुच्चयः 2 (55) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}