$1
श्रीगोपालशतनामस्तोत्रम्
$1

श्रीगोपालशतनामस्तोत्रम्

श्रीगणेशाय नमः ॥ पार्वत्युवाच देवदेव महादेव सर्ववाञ्छाप्रपूरक । पुरा प्रियं देवदेव कृष्णस्य परमाद्भुतम् ॥ १॥ नाम्नां शतं समासेन कथायामीति सूचितम् । श्रीभगवानुवाच । श‍ृणु प्राणप्रिये देवि गोपनादतिगोपितम् ॥ २॥ मम प्राणस्वरूपं च तव स्नेहात्प्रकाश्यते । यस्यैकवारं पठनात्सर्वयज्ञफलं लभेत् ॥ ३॥ मोहनस्तम्भनाकर्षपठनाज्जायते नृणाम् । स मुक्तः सर्वपापेभ्यो यस्य स्मरणमात्रतः ॥ ४॥ स्वयमायान्ति तस्यैव निश्चलाः सर्वसम्पदः । राजानो दासतां यान्ति वह्नयो यान्ति शीतताम् ॥ ५॥ जलस्तम्भं रिपुस्तम्भं शत्रूणां वञ्चनं तथा । ॐअस्य श्रीगोपालशतनामस्तोत्रस्य नारदऋषिः अनुष्टुप् छन्दः श्रीगोपालः परमात्मा देवता । श्रीगोपालप्रीत्यर्थे शतनामपाठे विनियोगः। ॐगोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः । गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ ६॥ पतितानन्दनो नन्दी नन्दीशः कंससूदनः । नारायणो नरत्राता नरकार्णवतारकः ॥ ७॥ नवनीतप्रियो नेता नवीनघनसुन्दरः । नवबालकवात्सल्यो ललितानन्दतत्परः ॥ ८॥ पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः । करुणः करुणानाथः कैवल्यसुखदायकः ॥ ९॥ कदम्बकुसुमावेशी कदम्बवनमन्दिरः । कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ १०॥ कामी कान्तकलानन्दी कान्तः कामनिधिः कविः । कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः ॥ ११॥ कमलेशः कलानाथः कैवल्यः सुखसागरः । केशवः केशिहा केशः कलिकल्मषनाशनः ॥ १२॥ कृपालुः करुणासेवी कृपोन्मीलितलोचनः । स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ १३॥ सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः । सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ १४॥ वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः । विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ १५॥ विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः । विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ १६॥ धनेशो धनदो धन्वी धीरो धीरजनप्रियः । धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ १७॥ रमानाथो रमानन्दो रसज्ञो हृदयास्पदः । रसिको रासदो रासी रासानन्दकरो रसः ॥ १८॥ राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागरः । नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ १९॥ अप्रकाश्यमयं मन्त्रो गोपनीयः प्रयत्नतः । यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ २०॥ पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् । पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ २१॥ सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् । जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः । किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ २२॥ इति श्रीहरगौरीसंवादे श्रीगोपालशतनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : shrIgopAlashatanAmastotram
% File name             : gopAlashatanAmastotram.itx
% itxtitle              : gopAlashatanAmastotram
% engtitle              : shrIgopAlashatanAmastotram
% Category              : aShTottarashatanAma, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org