% Text title : shrIgopAlashatanAmastotram % File name : gopAlashatanAmastotram.itx % Category : aShTottarashatanAma, vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225 % Latest update : March 25, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgopAlashatanAmastotram ..}## \itxtitle{.. shrIgopAlashatanAmastotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ पार्वत्युवाच देवदेव महादेव सर्ववाञ्छाप्रपूरक । पुरा प्रियं देवदेव कृष्णस्य परमाद्भुतम् ॥ 1॥ नाम्नां शतं समासेन कथायामीति सूचितम् । श्रीभगवानुवाच । शृणु प्राणप्रिये देवि गोपनादतिगोपितम् ॥ 2॥ मम प्राणस्वरूपं च तव स्नेहात्प्रकाश्यते । यस्यैकवारं पठनात्सर्वयज्ञफलं लभेत् ॥ 3॥ मोहनस्तम्भनाकर्षपठनाज्जायते नृणाम् । स मुक्तः सर्वपापेभ्यो यस्य स्मरणमात्रतः ॥ 4॥ स्वयमायान्ति तस्यैव निश्चलाः सर्वसम्पदः । राजानो दासतां यान्ति वह्नयो यान्ति शीतताम् ॥ 5॥ जलस्तम्भं रिपुस्तम्भं शत्रूणां वञ्चनं तथा । ओंअस्य श्रीगोपालशतनामस्तोत्रस्य नारदऋषिः अनुष्टुप् छन्दः श्रीगोपालः परमात्मा देवता । श्रीगोपालप्रीत्यर्थे शतनामपाठे विनियोगः। ओंगोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः । गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ 6॥ पतितानन्दनो नन्दी नन्दीशः कंससूदनः । नारायणो नरत्राता नरकार्णवतारकः ॥ 7॥ नवनीतप्रियो नेता नवीनघनसुन्दरः । नवबालकवात्सल्यो ललितानन्दतत्परः ॥ 8॥ पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः । करुणः करुणानाथः कैवल्यसुखदायकः ॥ 9॥ कदम्बकुसुमावेशी कदम्बवनमन्दिरः । कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ 10॥ कामी कान्तकलानन्दी कान्तः कामनिधिः कविः । कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः ॥ 11॥ कमलेशः कलानाथः कैवल्यः सुखसागरः । केशवः केशिहा केशः कलिकल्मषनाशनः ॥ 12॥ कृपालुः करुणासेवी कृपोन्मीलितलोचनः । स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ 13॥ सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः । सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ 14॥ वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः । विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ 15॥ विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः । विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ 16॥ धनेशो धनदो धन्वी धीरो धीरजनप्रियः । धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ 17॥ रमानाथो रमानन्दो रसज्ञो हृदयास्पदः । रसिको रासदो रासी रासानन्दकरो रसः ॥ 18॥ राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागरः । नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ 19॥ अप्रकाश्यमयं मन्त्रो गोपनीयः प्रयत्नतः । यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ 20॥ पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् । पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ 21॥ सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् । जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः । किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ 22॥ इति श्रीहरगौरीसंवादे श्रीगोपालशतनामस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}