श्रीगोपालस्तवः

श्रीगोपालस्तवः

येन मीनस्वरूपेण वेदाः संरक्षिताः पुरा । स एव वेदसंहर्ता गोपालः शरणं मम ॥ १॥ पृष्ठे यः कूर्मरूपेण दधार धरणीतलम् । स एव सृष्टिसंहर्ता गोपालः शरणं मम ॥ २॥ वराहरूपः सम्भूत्या दंष्टाग्रे यो महीं दधौ । सभूमिभारहरणो गोपालः शरणं मम ॥ ३॥ जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे । स योद्धुमुद्यतः सम्यक् गोपालः शरणं मम ॥ ४॥ येन वामनरूपेण वञ्चितो बलिभूमिपः । स एव गोपनारीभिर्गोपालः शरणं मम ॥ ५॥ येनेयं जामदग्न्येन पृथ्वी निःक्षत्रिया कृता । स एव क्षत्रियहितो गोपालः शरणं मम ॥ ६॥ दशास्यो दाशरथिना येन रामेण मारितः । स पञ्चास्यप्राप्तबलो गोपालः शरणं मम ॥ ७॥ कालिन्दी कर्षिता येन रामरूपेण कौतुकात् । तज्जलक्रीडनासक्तो गोपालः शरणं मम ॥ ८॥ येन बौद्धस्वरूपेण लोकाः पाखण्डमार्गगाः । स एव पाखण्डहरो गोपालः शरणं मम ॥ ९॥ गमिष्यन्ति क्षयं येन राक्षसाः कल्किरूपिणा । स रक्षसां गतिर्दाता गोपालः शरणं मम ॥ १०॥ गोवर्धनो गिरिर्येन स्थापितः कञ्जवत्करे । उलूखलेन सहितो गोपालः शरणं मम ॥ ११॥ एकादश स्वीयधाम्नामावलिं यो लिखेत् हृदि । कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ १२॥ इति श्रीरधुनाथवर्यविरचितो गोपालस्तवः समाप्तः । Proofread by PSA Easwaran
% Text title            : gopAlastavaH
% File name             : gopAlastavaH.itx
% itxtitle              : gopAlastavaH (radhunAthavaryavirachito)
% engtitle              : gopAlastavaH
% Category              : vishhnu, krishna, vishnu, raghunAthajI, puShTimArgIya, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Raghunathaji
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : May 17, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org