% Text title : Shri Gopala Stavaraja % File name : gopAlastavarAjaH.itx % Category : vishhnu, stavarAja, krishna % Location : doc\_vishhnu % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gopala Stavaraja ..}## \itxtitle{.. shrIgopAlastavarAjaH ..}##\endtitles ## स्तवराजं प्रवक्ष्यामि श्रीगोपालस्य भावतः । भुक्तिमुक्तिप्रदं दिव्यं भक्तानामभिवर्द्धनम् ॥ 1॥ नवीननीरदश्यामो गाम्भीर्यादृष्ट्यगोचरः । पीतवासानुरागेण लावण्येकपरावधिः ॥ 2॥ सच्चिदानन्दमन्त्रैको नित्याखण्डात्मविग्रहः । सदा सकामः सर्वात्मा निगमागमसंस्तुतः ॥ 3॥ द्विभुजो भुक्तिमुक्तिभ्यां वाप्या पीयूषवर्षणः । नवकञ्जदलाक्षिभ्यां सृष्टिस्थितिकरः प्रभुः ॥ 4॥ भक्तिभिर्भूषितो देव आपादतलमस्तकम् । क्रीडन्नेव सदा बालैर्गोपालो लोकपालकः ॥ 5॥ वेदवेत्रेण शास्ते गा लोकानुग्रहकाम्यया । स्वानन्दे गोपिकावृन्दे वृन्दारण्ये परात्मनि ॥ 6॥ मन्दस्मितेन भक्तान्स्वान्हर्षयन्मोहयन्परान् । सदात्मराधसा दासो भजतां कामधुग्घरिः ॥ 7॥ अक्लिष्टकर्मा निर्दोषो निर्गुणो निरपाश्रयः । अप्राकृतगुणोदारो नित्यानन्दगुणात्मकः ॥ 8॥ गोपीभिः श्रुतिभिर्गीतः लीलानुग्रहविग्रहः । लीलया योगमायां यस्तया सर्वं करोति च ॥ 9॥ तपसः सुकृतस्यापि योगविज्ञानयोरपि । भक्तेरनुग्रहस्याक्ष्णा दर्शनं ह्यस्य सत्फलम् ॥ 10॥ देहि तद्दर्शनं नाथ लोचने कुरु शीतले । संसारतापजनितमज्ञानतिमिरं हरे ॥ 11॥ सर्वतः साधनैर्हीनं शिश्नोदरपरायणम् । दम्भार्थमखिलारम्भं पाहि मां करुणानिधे ॥ 12॥ साम्प्रतं रमसे ह्यस्मिन् व्रजे वृन्दावने वने । अज्ञानतिमिरान्धानामस्माकं नावभाससे ॥ 13॥ देहवाक्कायवृत्तीनामासुरीणां सुरेश्वर । न शक्यसे ह्यवस्थानं त्वयि कल्पशतैरपि ॥ 1.4॥ न चोत्पादयितुं शक्या त्वयि प्रीतः सुखात्मनि । प्रसादं भवतो हित्वा त्वां प्राप्तुं को भवेत्प्रभुः ॥ 15॥ नित्याखण्डसुखस्थस्य पूर्णकामस्य नित्यशः । स्वलाभपरितुष्टस्य कथं तोषो विधीयताम् ॥ 16॥ सर्वत्र समभावेन पश्यतः परमात्मनः । कया युक्त्या प्रसादः स्यात्प्रसन्नस्यैव नित्यदा ॥ 17॥ तथापि तस्य देवस्य लीलालीलस्य बालवत् । प्रसादा निजभक्तेषु प्रवर्तन्ते स्वयं प्रभोः ॥ 18॥ न रागो वा विरागो वा क्रीडितुः क्रीडने शिशोः । यथा तथा कल्पतरोः प्रसादः संश्रिते स्वयम् ॥ 19॥ अथवा जगतामीशे किं कुतर्को गिरां मिते । विशिष्टेष्टैरुपदिष्टेऽस्मिन् वर्तना युज्यते पथि ॥ 20॥ कदा यशोदातनयः कदा श्रीनन्दनन्दनः । कदा श्रीराधिकाकान्तो दीनेहां पूरयिष्यति ॥ 21॥ यथा द्रुपदजा दीना कुन्तिका महिला यथा । अनुग्रहीता भवतां यथा मां स्वीकुरु प्रभो ॥ 22॥ यदि मां कुकृतिं वीक्ष्य उदास्तेऽथ भगवन्विभो । तदा धरण्यां रुष्टायां क्व यामि शरणं वद ॥ 23॥ रङ्गेण सार्वभौमस्य न शक्योपकृतिः क्वचित् । तथाप्ययं मलाङ्केन तेन सम्भाव्यते न किम् ॥ 24॥ असारेऽस्मिन्नु संसारे कारागारे स्थितं जनम् । मामुद्धर मुरारे श्रीकंसारे शरणं गतम् ॥ 25॥ श्रीमच्चरणराजीवरजोलिप्सुर्मुखम्पच । सुरतं समुपासीनोऽभग्नशक्तिं भवामि भोः ॥ 26॥ तिर्यक्षु नाथ यादस्सु नारकेषु नरेषु वा । जनिर्मे भ्रमतो नाथ भवतान्नासुरेषु च ॥ 27॥ यत्र न श्रीमतः सेवा कथा नो भक्तसङ्गतिः । न तत्र मे जनिर्भूयादिति याचे पुनः पुनः ॥ 28॥ मनसा वपुषा वाचा नान्यं येन समाश्रये । तथा मां कुरु कल्याण श्रीमन् श्याम मनोहर ॥ 29॥ विहाय सकलं विश्वं विश्वेशानपि सर्वशः । त्यामेवाहं प्रपन्नोऽस्मि त्वमेव परमा गतिः ॥ 30॥ वृन्दारण्ये तरणितनयातीरजे दिव्यकुञ्जे पीठे चिन्तामणिवरमये वेणुमापूरयन्तम् । नीलाम्भोदद्युतिमनुपमं पीतवासो वसानं वन्दे मुक्ताभरणकुसुमैर्भूषितं नन्दनन्दम् ॥ 31॥ स्तवराजमिमं पुण्यं श्रीकृष्णस्य परात्मनः । भगवान् भजतोऽमुष्य वश्यो भवति भूतले ॥ 32॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे स्तोत्रनिरूपणं नाम षोडशोऽध्याये श्रीगोपालस्तवराजः सम्पूर्णः । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}