$1
गोपालस्तुतिः
$1

गोपालस्तुतिः

श्रीगणेशाय नमः ॥ गोधूलिधूसरतनो करुणैकपात्र नारायणाभयद गोपजनाभिराम । गोगोपिकानयनरञ्जनवंशपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ १॥ आभीरदारमुखपङ्कजसौरभोत्थमाध्वीसुधादनपटो नवनीतचोर । गोपाङ्गनाङ्गपरिरम्भणजातहास वेदान्तवेद्य मम देहि करावलम्बम् ॥ २॥ गोवर्द्धनोद्धरणखेदभवोदविन्दुसंसिक्तसुन्दरमुखाब्जदयार्द्रदृष्टे । लावण्यधाम सुरवन्दितपादपद्म वेदान्तवेद्य मम देहि करावलम्बम् ॥ ३॥ सूर्यात्मजातटसमुद्भवनीपवृक्षशाखाधिरोहजनितद्विगुणाङ्गकान्ते । वंशीरवेण धवलीतिकृताभिशब्द वेदान्तवेद्य मम देहि करावलम्बम् ॥ ४॥ सव्येन पाणिकमलेन विधाय भक्ष्यमास्वादयन्तमपरेण विलोलनेत्र । त्वां देवताश्च मुनयः प्रविलोकयन्ति वेदान्तवेद्य मम देहि करावलम्बम् ॥ ५॥ लक्ष्मीपते तरुणवारिजपत्रनेत्र पीताम्बरार्जुनसख स्मरसुन्दराङ्ग । नारायणाच्युत जनार्दन चक्रपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ६॥ ब्रह्मेन्द्ररुद्रमरुदश्विसहस्ररश्मिनाराधिपान्तककुबेरविशालदक्ष । मारीचकश्यपसनातनवन्दिताङ्घ्रे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ७॥ नमः पद्मनाभारविन्दाक्ष विष्णो नमस्ते हृषीकेश जिष्णो नमस्ते । नमो वासुदेवाखिलाधार भूमन्नमस्ते सुराधीश ते विश्वरूप ॥ ८॥ नमः कैटभारे मुरारे खरारे नमो दानवारे नमो रावणारे । नमः कंसविध्वंसनारिष्टशत्रो नमो धेनुकारे नमः पूतनारे ॥ ९॥ नमः शङ्खपाणे नमश्चक्रपाणे नमः शार्ङ्गपाणे नमः पद्मपाणे । नमो वेदरूपाय तुभ्यं पराय नमो यज्ञभोक्त्रे नमस्तेऽगुणाय ॥ १०॥ अजा रुद्रधाताऽऽदिदेवाः स्वरूपं परं नाभिजानन्ति मायामयेशम् । यजन्तीह नित्यं ततः स्थूलरूपं प्रसीदाशु मे दीनबन्धो रमेश ॥ ११॥ संसारपाशदृढबन्धनिपीडितस्य मोहान्धकारभयकूपनिपातितस्य । कामाभिलाषविविधोरगदंशितस्य दीनस्य मे कुरु दयां करुणैकपात्र ॥ १२॥ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपाकरः । अनन्यगतिकं नाथ कथं मां समुपेक्षसे ॥ १३॥ आकर्णयाशु कृपणस्य कृपावचांसि लब्धोऽसि नाथ बहुभिः किल जन्मसङ्गः । अद्य प्रभो यदि दयां कुरुषे न मे त्वं त्वत्तः परं कथय कं शरणं श्रयामि ॥ १४॥ श्रीयादवेन्द्र करुणार्णव विश्वरूप लक्ष्मीनिवास सुरवन्दितपादपद्म । त्वामागतोऽस्मि शरणं सकलत्रपुत्रो यद्रोचते भगवते कुरु तन्नमस्ते ॥ १५॥ इति गोपालस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : gopAlastutiH
% File name             : gopAlastutiH.itx
% itxtitle              : gopAlastutiH
% engtitle              : gopAlastutiH
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org