% Text title : gopAlahRidayastotram % File name : gopaalahriday.itx % Category : hRidaya, vishhnu, krishna % Location : doc\_vishhnu % Author : Traditional % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Latest update : January 11, 2005 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gopAlahRidayastotram ..}## \itxtitle{.. gopAlahR^idayastotram ..}##\endtitles ## विष्णुहृदयस्तोत्रम् श्री गणेशाय नमः । OM अस्य श्रीगोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषिः । गायत्री छन्दः । OM बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता । प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थे श्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः । श्रीसङ्कर्षण उवाच । OM ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः । गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ 1॥ उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले । अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ 2॥ गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥ 3॥ अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च । वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥ 4॥ वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः । अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥ 5॥ तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् । अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥ 6॥ आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् । ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥ 7॥ महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् । केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥ 8॥ OM भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । OM प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः । य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति । सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात् असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति । अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह । ॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}