% Text title : Shri Govindastavaraja 05 09 % File name : govindastavarAjaH.itx % Category : vishhnu, krishna, stavarAja % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-09 % Latest update : October 9, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Govindastavaraja ..}## \itxtitle{.. shrIgovindastavarAjaH ..}##\endtitles ## sthite manasi govinda दूरतो याति पातकम् । उदयाचलमारूढे दिलनाथे तमो यथा ॥ 1॥ गोविन्देति तथा प्रोक्तं भक्त्या वा भक्तिवर्जितैः । सर्वपापानि दहति कल्पान्ताग्निर्गिरीन् यथा ॥ 2॥ शौनक उवाद \-\- अम्बरीष शुभं वाक्यं मयोक्तं शृणु भक्तितः । धर्मार्थकाममोक्षाणां कुरु गोविन्दकीर्तनम् ॥ 3॥ यदीच्छसि परं ज्ञानं ज्ञानात्तत्परमं पदम् । तदादरेण राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 4॥ कर्मणा मनसा वाचा यदीच्छसि भवक्षयम् । तदा सदा महीपाल कुरु गोविन्दकीर्तनम् ॥ 5॥ सर्वरोगविनाशाय चात्मनः शुभवाञ्छया । अहर्निशं सदा नित्यं कुरु गोविन्दकीर्तनम् ॥ 6॥ संसारानलतापस्य यदीच्छसि शमं नृप । तदा चित्तं स्थिरं कृत्वा कुरु गोविन्दकीर्तनम् ॥ 7॥ यदीच्छसि भयं त्यक्तुं परलोकसमुद्भवम् । तदा नित्यं महीपाल कुरु गोविन्दकीर्तनम् ॥ 8॥ जीवितस्य फलं नित्यं यदि वाञ्छसि भूपते । प्रत्यहं परया भक्त्या कुरु गोविन्दकीर्तनम् ॥ 9॥ ब्रह्महत्यादिपापानां यदीच्छसि परं क्षयम् । संयतेन्द्रियसन्दोहः कुरु गोविन्दकीर्तनम् ॥ 10॥ राज्यं भोगांश्च विपुलान् पुत्रं वेच्छसि सम्पदम् । तदा यत्नेन महता कुरु गोविन्दकीर्तनम् ॥ 11॥ त्यक्तुमिच्छसि रजेन्द्र जन्मरोगज्वरादिकम् । भयं यदि सदा भक्त्या कुरु गोविन्दकीर्तनम् ॥ 12॥ रणे यदि भ यं जेतुं त्वमिच्छसि नराधिप । सदा सर्वात्मना नित्यं कुरु गोविन्दकीर्तनम् ॥ 13॥ वाजियज्ञसहस्त्राणां फलं नित्यं यदीप्ससि । प्रातरुत्थाय भूपाल कुरु गोविन्दकीर्तनम् ॥ 14॥ यदि संसारजं दुःखं हन्तुमिच्छसि भूमिप । तदा भक्तिं समास्थाय कुरु गोविन्दकीर्तनम् ॥ 15॥ वैष्णवस्य च धर्मस्य पारं गन्तुं यदीच्छसि । नरेन्द्र तन्मना भूत्वा कुरु गोविन्दकीर्तनम् ॥ 16॥ किं करिष्यसि साङ्ख्येन पोगेन नरनायक । मुक्तिमिच्छसि राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 17॥ परान्नं गर्हितं भुक्तं पर्वकाले विशेषतः । सुनिष्टप्तं गतं पापं कुरु गोविन्दकीर्तनम् ॥ 18॥ अभक्षसम्भवं राजन् दुष्परिग्रहसम्भवम् । तत्पापं यातु विलयं कुरु गोविन्दकीर्तनम् ॥ 19॥ संसर्गे पापिना नित्यं पाषण्डजनरक्षणे । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 20॥ यद्बाल्ये यौवने चैव वार्धके समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 21॥ पूर्वाह्णे वापराह्णे वा मध्याह्ने यदुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 22॥ वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 23॥ मेरुमन्दरतुल्यं तु मनसा समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 24॥ यत्त्वया पापमनसा परदाराभिमर्शनम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 25॥ धर्मं वै पितृदेवानां वित्तशाठ्येन यत्कृतम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 26॥ गुरुनिन्दाकृतं पापं वेदशास्त्रद्विजादिजम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 27॥ गतायां तीर्थयात्रायां परान्नेन तु पातकम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 28॥ पूज्यानामवमानेन यत्कृतं पातकं महत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 29॥ वसतां महतां चासे कुग्रामे च सतां च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 30॥ तटाककूपवापीषु जलविघ्नकृतं गवाम् । तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 31॥ मार्गभङ्गकृतं पापं क्षेत्रसेतुविभेदजम् । तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 32॥ गुरुतल्पाभिगमने स्वजनस्त्रीनिषेवणे । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 33॥ अनभ्यर्च्य पि तॄन् देवान् यत्र यत्र च भोजनम् । तत्पापं यादु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 34॥ कथायां कथ्यमानायां विघ्नाचरणजं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 35॥ अकुर्वतामातिथेयं होमान्ते च विशेषतः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 36॥ सूर्योदयमुखे राजन् यत्पापं समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 37॥ हेतुवादभरेणापि धर्मपक्षनिषूदनम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 38॥ एकेन यत्त्वया भुक्तमेकान्ते शुभसंस्थितेः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 39॥ समं तु भागं न पिता पुत्रादीनां न यच्छति । तत्पापं यातु राजेन्द्र कुरु गोविन्दुकीर्तनम् ॥ 40॥ मातापित्रोरभक्तानां भार्यापुत्रहतादिजम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 41॥ दिवामैथुनजं पापं पर्वकाले विशेषतः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 42॥ मित्रद्रोहकृतं पापं स्वामिद्रोहकृतं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 43॥ नित्य क्रियाविहीनानां देवतातिथिवञ्चनात् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 44॥ अयथोक्तं व्रतं कृत्वा यत्त्वया पातकं कृतम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 45॥ गोवधादिसमं पापं ब्रह्महत्यासमं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 46॥ पत्यौ जीवति या नारी मृते वा व्यभिचारिणी । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 47॥ भुक्तं क्षीरमवत्साया घृतं दुग्धं तथा दधि । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 48॥ वर्णधर्मपरित्यागे यत्पापं सञ्चितं त्वया । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 49॥ विना चान्द्रायणैः कृच्छस्तीर्थैर्दानैर्व्रतैर्मखैः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ 50॥ गोविन्दकीर्तनं नाम स्तवानामुत्तमः स्तवः । पापप्रणाशमभ्येति सिंहस्येव यथा गजः ॥ 51॥ कृत्वा पापसहस्राणि स्तवं गोविन्दकीर्तनम् । यः पठेदन्तकालेऽपि स गच्छेत् परमं पदम् ॥ 52॥ नित्यं पठति यो ममर्त्यः शृणोति हरिवासरे । विष्णूत्सवेषु राजेन्द्र मोक्षमाप्नोत्यसंशयः ॥ 53॥ हत्यासमानि पापानि गोविन्दस्तवकीर्तनात् । विलयं यान्ति राजेन्द्र प्रोक्तं देवेन शम्भुना ॥ 54॥ कृष्णाचैर्बहुभिः स्तोत्रैः पठितैर्यत्फलं श्रुतम् । स्तवेनैकेन तत्प्रोक्तं गोविन्दाख्येन भूमिप ॥ 55॥ यत्फलं पठितैर्वेदैः पुराणैश्च प्रकीर्तितम् । तत्फलं पठिते स्तोत्रे गोविन्दाख्ये प्रकीर्तितम् ॥ 56॥ तावत् पापानि तिष्ठन्ति जन्मकोटिशतैरपि । यावत् पठति जन्तुर्न गोविन्दाख्यं स्तवं कलौ ॥ 57॥ लोके न तं च स्पृशति भयमित्यक्षरद्वयम् । कलौ पठति यो नित्यं गोविन्दाख्यं महास्तवम ॥ 58॥ लिखितस्तिष्ठति यस्य गोविन्दाख्यो महास्तवः । ग्रहशान्तिर्गृहे नित्यं सुप्रसन्नाः पितामहाः ॥ 59॥ गोविन्देति कृतोच्चारे अहन्यहनि भू भुज । क्षिप्त्वा कलिमुखे पांसुं दोर्भ्यां तु मनुजेश्वर । गतोऽसौ परमं लोकं कृत्वा गोविन्दकीर्तनम् ॥ 60॥ इति श्रीगोविन्दस्तवराजः सम्पूर्णः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}