% Text title : haMsaguhyastotram % File name : haMsaguhyastotram.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhaMsaguhyastotram ..}## \itxtitle{.. shrIhaMsaguhyastotram ..}##\endtitles ## namaH parAyAvitathAnubhUtaye guNatrayAbhAsanimittabandhave | adR^iShTadhAmne guNatattvabuddhibhiH nivR^ittamAnAya dadhe svayambhuve || 1|| na yasya sakhyaM puruSho.avaiti sakhyuH sakhA vasansaMvasataH pure.asmin | guNo yathA guNino vyaktadR^iShTeH tasmai maheshAya namaskaromi || 2|| deho.asavo.akShA manavo bhUtamAtrA nAtmAnamanyaM cha viduH paraM yat | sarvaM pumAn veda guNAMshcha tajj~no na veda sarvaj~namanantamIDe || 3|| yadoparAmo manaso nAmarUpa\- rUpasya dR^iShTasmR^itisapramoShAt | ya Iyate kevalayA svasaMsthayA haMsAya tasmai shuchisadmane namaH || 4|| manIShiNo.antarhadi sanniveshitaM svashaktibhirnavabhishcha trivR^idbhiH | vahniM yathA dAruNi pA~nchadashyaM manIShayA niShkarShanti gUDham || 5|| sa vai mamAsheShavisheShamAyA niShedhanivANasukhAnubhUtiH | sa sarvanAmA sa cha vishvarUpaH prasIdatAmaniruktAtmashaktiH || 6|| yadyanniruktaM vachasA nirUpitaM dhiyA.akShabhirvA manasA vota yasya | mA bhUtsvarUpaM guNarUpaM hi tattat sa vai guNApAyavisargalakShaNaH || 7|| yasmin yato yena cha yasya yasmai yadyo yathA kurUte kAryate cha | parAvareShAM paramaM prAk prasiddhaM tadbrahma taddheturananyadekam || 8|| yachChaktayo vadatAM vAditAM vai vivAdasaMvAdabhuvo bhavanti | kurvanti chaiShAM muhurAtmamohaM tasmai namo.anantaguNAya bhUmne || 9|| astIti nAstIti cha vastuniShThayoH ekasthayorbhinnaviruddhadharmayoH | avekShitaM kiM cha na yogasA~NkhyayoH samaM paraM hyanukUlaM bR^ihattat || 10|| yo.anugahArthaM bhajatAM pAdamUlamanAmarUpo bhagavAnanantaH | nAmAni rUpANi cha janmakarmabhirbheje sa mahyaM paramaH prasIdatu || 11|| yaH prAkR^itairj~nAnapathairjanAnAM yathAshayaM dehagato vibhAti | yathAnilaH pArthivamAshrito guNaM sa Ishvaro me kurutAnmanoratham || 12|| iti haMsaguhyastotraM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}