% Text title : Harihara Prarthana % File name : hariharaprArthanA.itx % Category : vishhnu, vishnu, moropanta, shiva % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Harihara Prarthana ..}## \itxtitle{.. hariharaprArthanA ..}##\endtitles ## (\* गीतिवृत्तम) किमु (1)माधव! | भगवन् ! मामतिदीनमुपेक्षसे? न युक्तमिदं । भो (2)नाथ! भवव्यसने त्राता त्वं परमवत्सलो वरदः ॥ 1॥ प्रभुता जगत्सु भवतो नतजनभवदुःखलय (3)महादेव! | कुरु हर! उचितं शुचि तं स्वयमेव स्वं विचिन्त्य महिमानम् ॥ 2॥ (4)मामव शम्भो! | भगवन्नवनीरदनीलकण्ठ ! पतितं त्वम्; किमशक्यं तव लोके करुणावरुणालय! प्रभोरेतत् ॥ 3॥ गौरीश(5)! | ननु त्राता भवता शरणागता निकामहित ! यशसाखिलसाधुप्तभा कामं (6)शोभनन्दशावतारमिता ॥ 4॥ न(7) हि केशव! | तुल्यास्ते भक्ता व्यक्तातिशयितवात्सल्य ! मन्तुं क्षमस्व नमतो भवतापं चास्य हर! दया कार्या ॥ 5॥ भो भव(8) हर! | शरणागतसङ्गोपनसहताच्युत! स्वामिन् ! का(9) मदनकाल! शक्तिः प्रभवति पुरतस्तव प्रभो स्थातुम् ॥ 6॥ जगतां गुरुं विना त्वां संसारे कोऽत्र (10)वामदेव हितः । न (11) रमापतेऽद्य मातं त्राता भ्राता सखा पिता पुत्रः ॥ 7॥ पालयसि सर्वमपि जनमचिरात्कर्पूरगौर! | कीर्तिरतं । एतमपि तथा पालय (12)भालयमेतु त्वमेव देव गतिः ॥ 8॥ प्रभुरसि यशः श्रुतं ते कृतवांस्त्वं पर्वतं(13) पुरारेणुम् । धाव विनाशं कर्तुं मम पापस्याशु तोषकरकीर्ते ! ॥ 9॥ याचे स्वां निस्तारं भ्रान्तोऽत्र चिरं (14)भवान्धकारेऽहम् । मा राधिकाप्रिय! त्यज मा करुणानीरदाश्रितमयूरम् ॥ 10॥ इति श्रीरामनन्दनमयूरेश्वरकृता श्रीहरिहरप्रार्थना समाप्ता तदपितास्तु । टिप्पणि \* अत्र कविः सभङ्गश्लेषभड्गीमनुसृत्य सम्बोधनैर्हरि हरं च स्वोद्धाराय विज्ञापयति । 1| \ldq{}किं उमाधव\rdq{} इति \ldq{}किमु माधव\rdq{} इति च पदच्छेदः । 2| नाथ भव इति हरपक्षे सम्बुद्धिदयम् । हरिपक्षे तु नाथ भवव्यसने संसारदुःखे त्वं त्राता इति योज्यम् । 3| महान् देवो महादेव इति हर इति चोभयत्रापि योज्यम् । 4| हरिपक्षे मां अवशं भोः भगवन् अब नीरदनील कण्ठपतितं इति पदच्छेदः. भो नीरदनील घनश्याम भगवन् कण्ठपतितं मामवेत्यन्वयः । हरपक्षे तु मां अव शम्भो भगवन् नवनीरदनीलकण्ठ पतितं इति पदच्छेदः । अन्वयस्तु सुलभः । 5| हरिपक्षे गौः ईश इति पदच्छेदः । गौः पृथिवी । 6| हरपक्षे शोभनदश अवता रमिता इति पदच्छेदः । शोभनदशेति सम्बुद्धिपदम् । हरिपक्षे शोभनदशावतारं इता इति पदच्छेदः । 7| प्रथमार्धं, हरिपरम् । द्वितीयार्धे तु हरिपक्षे नमतो भक्तस्य मन्तुमपराधं क्षमस्व भवतापं चास्य हरेत्यन्वयः । हरपक्षे तु हे पञ्चास्य, भवता दया कार्या इत्यन्वयः । 8| हरिपक्षे भवहरेत्येकं पदम् । हरपक्षे तु पदद्वयम् । तद्वदेव हरिपक्षे शरणागत सद्रत अच्युत इति पदच्छेदः । हरपक्षे तु शरणागतसद्रतादच्युत इति पञ्चमीसमासः । 9| हरिपक्षे हे कामद कालशक्तिस्तवपुरतः स्थातुं न प्रभवतीत्यन्वयः । हरपक्षे तु हे मदनकाल का शक्तिस्तव पुरतः स्थातुं प्रभवतीत्यन्वयः । 10| हरिपक्षे वा मदे अवहितः इति पदच्छेदः । हरपक्षे तु वामदेव हितः इति । 11| हरिपक्षे न रमापते अद्य मा आर्तं इति पदच्छेदः । भ्रात्रादयस्त्रातारो न सन्तीत्यर्थः । हरपक्षे तु नरं आपतेत् यमार्तं इति पदच्छेदः । यमार्तं नरं भ्रात्रादयो न त्रातुमापतेयुर्गच्छेयुरित्यर्थः । 12| प्रथमार्धं हरपरम् । द्वितीयार्धे तु हरिपक्षे मालय मे तु इति पदच्छेदः । मालय लक्ष्मीनिवास । हरपक्षे मा लयं एतु इति पदच्छेदः । 13| हरिपक्षे पर्वतं पुरा रेणुं इति पदच्छेदः । रेणुवल्लघुमित्यर्थः । हरपक्षे त पुरारे अणुं इति पदच्छेदः । द्वितीयार्थे त हर पक्षे तु आशुतोष करकीर्ते इति सम्बुद्धौ पदद्वयम् । मम पापस्य विनाशं कर्तुं धावेत्यन्वयः । हरिपक्षे तोषकरकीर्ते इत्येकं पदम् । 14| प्रथमार्थे हरपक्षे भव इति भिन्नं पदम् । हरिपक्षे तु भवान्धकारे इत्येकमेव । द्वितीयार्धे तु हरिपक्षे हे राधिकाप्रिय करुणानीरद आश्रितं मयूरं मां मा त्यजेत्यन्वयः । हरपक्षे तु मारस्य मदनस्याधिकमप्रिय इत्येकं पदं. शेषं समानं । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}