% Text title : Shri Hari Prarthana Stotram % File name : hariprArthanAstotram.itx % Category : vishhnu, svAminArAyaNa, krishna, stotra % Location : doc\_vishhnu % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hari Prarthana Stotram ..}## \itxtitle{.. shrIhariprArthanAstotram ..}##\endtitles ## (lalita Chanda) ati\-मनोहरं सर्व\-सुन्दरं तिलकलक्षणं चञ्चलेक्षणम् । विबुधवन्दितं स्वामिनाथ ते वपुरिहासतु नो नित्यदर्शने ॥ 1॥ मदन\-मोहनं प्रेम\-दोहनं नयनगोचरं भक्तसञ्चरम् । भुवि सुदुर्लभं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 2॥ निजजनैः सदा वाञ्च्छितं हृदा परसुखावहं हृत्तमोपहम् । परम\-मङ्गलं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 3॥ हृदय\-रोचनं बद्ध\-मोचनं विगतशोचनं दीर्घलोचनम् । मृदु\-सिताम्बरं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 4॥ मधुर\-भाषणं पुष्प\-भूषणं विजितदूषणं शोकशोषणम् । प्रहसदाननं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 5॥ कुसुम\-शेखरं कोमलान्तरं सदय\-दर्शनं दुःखकर्शनम् । विधिहरार्चितं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 6॥ परम\-पावनं लोक\-भावनं कुटिल\-कुन्तलं पुष्पकुण्डलम् । भवभयापहं स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 7॥ सकलसिद्धिभिः सर्वऋद्धिभिः श्रितपदं सदा योगिभिर्मुदा । तदिदमेव हि स्वामिनाथ ते वपुरिहास्तु नो नित्यदर्शने ॥ 8॥ तव निवासतो दुर्गपत्तनं जयति भूतले सर्वतोऽधिकम् । भवदुपाश्रयात् मुक्तिरत्र यद् वसति सर्वदान्यत्रदुर्लभा ॥ 9॥ कुपथ\-दुर्वनाद् घोरयौवनाद् रसनवृश्चिकात् लोभलुब्धकात् । बहुतरापदो भूरि सम्पदो मुहुरिह त्वया रक्षिता वयम् ॥ 10॥ प्रबल\-संशयाद् दुष्टसंश्रयान् मदबिलेशयात् कुत्सिताशयात् । स्मरसरीसृपान् मानकोणपान् मुनिपते वयं रक्षिता स्त्वया ॥ 11॥ अशुभ\-भावतः क्रोधदावतो मृतिजनुर्भयात् पापदुर्नयात् । मधुमहाविषात् सर्वथामिषाद् यतिपते वयं रक्षितास्त्वया ॥ 12॥ विषयवारिधे स्तारिता यथा करुणया वयं भूरिशस्तथा । तवपदाम्बुजा\-सक्तिविघ्नतः सततमेव नः पातुमर्हसि ॥ 13॥ कवचन मानसं त्वत्पदाम्बुजाद् व्रजतु मान्यतो नाथ नः सदा । इति वयं मुहुः प्रार्थयामहे निजजनप्रियं त्वामधीश्वरम् ॥ 14॥ इति श्रीशतानन्दमुनिमुनिविरचितं श्रीहरिप्रार्थनास्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}