% Text title : Hastigirisha Stava % File name : hastigirIshastavaH.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hastigirisha Stava ..}## \itxtitle{.. hastigirIshastavaH ..}##\endtitles ## श्रीमच्छ्रीनिधियोगीन्द्रश्रीरङ्गेशयतीश्वरौ । प्रणम्य सादरं कुर्वे हस्तीशस्तवमद्भुतम् ॥ 1॥ प्रह्लादजनकोद्दामदानवैभवशालिनौ । करिक्ष्माभृदधीशानौ कलयेमहि कावपि ॥ 2॥ कनत्परममायिने करिगिरेरधः स्थायिने चराचरविधायिने चतुरभीष्टसन्दायिने । नमः परमयोगिने नतजनावनोद्योगिने नृशंसहतिकायिने नृहरये जगत्कायिने ॥ 3॥ श्रिया सह विहारिणे श्रुतिशिरःसु सञ्चारिणे प्रभूतभयहारिणे प्रबलदैत्यसंहारिणे । शुकादिहितकारिणे शुभगुणैरलङ्कारिणे नतत्रिपुरवैरिणे नम इदं मधर्वैरिणे ॥ 4॥ सटापटलभीषणं सरलकेसरोद्भूषणं समस्तगदशोषणं सरससाधुसम्भाषणम् । विशिष्टजनतोषणं विधिशिवेन्द्रसम्पोषणं नमामि भवपेषणं नरहरि महीभूषणम् ॥ 5॥ करिगिरितटाधारा धाराधरप्रकरोपमा निरुपमगुणोदारा दारार्धदेहमुखेडिता । वभयसमुत्तारा ताराधिपप्रतिमानना निरवधिदयासारा सा राजते परदेवता ॥ 6॥ करिगिरितटोत्तंसं तं सम्प्रवृद्धबलोदयं निजबलगलत्कंसं कं संव्यवन्तममुं सदा । मुनिजनकृताशंसं शं सन्दधानमहं भजे रुचिरसमसाध्वंसं ध्वंसं विपद्विततेः सताम् ॥ 7॥ करिगिरिपतिं श्रीशं श्रीशङ्करप्रमुखार्चितं सकलभुवनाधीशं धीशं बलर्द्धिविशोभितम् । नवजलदसङ्काशं काशंसनीय गुणोत्करं जगति दहराकाशं का शंसतीह न देवता ॥ 8॥ प्रत्यूषस्मयमानपङ्कजसदृग्दृग्दर्शनीयाननः प्रत्यादिष्टसुराभियातिनृपतिप्रोद्दामभूमाङ्कुरः । अस्मादृग्जन \.\.\.\.प्तावतारः क्षिता\- वस्मान् रक्षतु हस्तिशैलशिखरस्थेमा पुमान् केसरी ॥ 9॥ हस्त्यद्रिनाथ वरदत्वमनन्यलभ्य\- मुच्चैस्तरां प्रकटयन्निव शृङ्गदेशे । तिष्ठस्यहो वरदमूर्तिरिति प्रतीमो नो चेच्छरीरयुगलाश्रयणं किमर्थम् ॥ 10॥ पायान्नः पातकेभ्यः करिशिखरिपतिः कालमेघाभिरामः कन्न्दर्पोद्दामदर्पप्रशमननिपुणस्वीयलावण्यभूमा । त्रय्यन्तश्रान्तचिन्तानघतरविबुधव्राततोष्टूयमानः श्रीमान् श्रेयविधाता निजपद नलिनद्वन्द्वसेवापराणाम् ॥ 11॥ भूमा भूमावुमापत्यभिनुतमहिमा सर्वकल्याणसीमा भूमाभूमावहश्रीकरिगिरिनिलयो योगिभिर्गेयनामा । कामाद् वैमानिकाद्यैर्दुरवगमगतिर्वैरिम्भीमात्मशक्तिः श्रीमान् पुष्णातु धामान्यजनदृगपदं तिग्मधामत्रिधामा ॥ 12॥ इन्द्राद्या देववर्गाः परिचरणपराः स्वाधिकारे नियुक्ता नित्यैर्नैमित्तिकैर्वा श्रुतिशतविहितैः कर्मभिः पूजिताश्चेत् । तृप्ताश्चैव प्रसन्नाः करिशिखरिपते त्वत्प्रसादाय भूयः कल्पान्ते हीति गीतं विशदमभिहितं सूत्रभाष्यादिके च ॥ 13॥ आतस्तान् पूजयामः प्रसदनमिह ते प्रार्थयन्तः प्रकामं राज्ञः काङ्क्षन् प्रसादं ह्युपचरति यथा भृत्यवर्गं तदीयम् । स्वाभीष्टावेदनं तन्मुखत उरुगुणं नीतिवित्सार्वभौमा मन्यन्ते साम्प्रतं श्रीकरिशिखरिपदे पूजनं युक्तमेषाम् ॥ 14॥ धार्यत्वाच्छेषभावान्नियमनविषयत्वाद् विधेयत्वतश्च श्रीमन् हस्तिक्षमाभृन्निलय तव तनुर्देवता इन्द्रमुख्याः । तद्याजी त्वत्प्रसादं प्रसभमभिलषंस्त्वत्तनुत्वेन जानन् किं न्वैकान्त्यं न विन्देद् वरद कथय मे दासदासानुसेवी ॥ 15॥ यः प्राधान्येन देवं \.\.\.\. जडमतिर्वाञ्छिताप्त्यै स न स्या\- देकान्ती देवराज त्वदुपममिह नो व \.\.\.\. | चत्वारो वै पुमर्थाः परमपुरुषतो नान्यतो लब्धुमर्हा इत्येवं सङ्गिरन्ते किल फलचरणे भाष्यकारादयोऽमी ॥ 16॥ चर्मप्राया हि देवा इति कथनमपि प्रायशः प्रौढिवादः स्वातन्त्र्यं नैव तेषां क्वचिदपि विषये पारतन्त्र्यं तु काष्ठा । इत्येवं हस्तिनाथ स्फुटयितुमपि वा तादृशोक्तिर्विभाव्या नो चेद् देवाधिकृत्यां कथमिह घटते देवतैश्वर्यवादः ॥ 17॥ स्वप्रीतिद्वारकं यत् परमपुरुषसम्प्रीतिनिष्पादनं त\- द्ध्यैश्वर्यं देवताया इति तदधिकृतौ भाति सौदर्शनोक्तिः । चर्मप्रायत्ववादे कथमिव घटते हस्तिशैलेश सैषा दोषाशेषाभिनन्द्या तदिह बुधजनैर्देवतैश्वर्यमर्थ्यम् ॥ 18॥ पाराशर्यः प्रमाणं पटुतरधिषणो देवतैश्वर्यसिद्धौ कल्प्या पूर्वादिपक्षं निरसितुमकरोद् यच्छ्रुतत्वाच्च सूत्रम् । रक्षायां साच्चरित्र्यां श्रुतिशिखरगुरुर्दर्शयित्वा प्रमाणं ह्यूचे हस्तीश देवान्तरयजनमपि ब्रह्ममीमांसकानाम् ॥ 19॥ साक्षाच्चतुर्मुखमखे हविरन्वभूस्त्वं शक्रादयः किल न तत्र तदन्वभूवन् । हस्त्यद्रिनाथ वरमेवमदाः सुरेभ्यो नो मानुषेभ्य इह हेतुमुदारसत्त्वम् ॥ 20॥ यद्देवता त्वमधुना यदि सम्ब्रवीषि तद्वा कुतः सुरगणे भगवन् दयेथाः । आज्ञैव हेतुरिह देवगणस्य तत्त्वे नो चोदनार्ह इति चेत् किमहं ब्रवीमि ॥ 21॥ वेदान्तदेशिकवरैः क्वचन प्रबन्धे देवा हि कञ्चुकसमा इति तावदुक्तम् । यष्टव्यता प्रपदनान्वयिनापि तेषा\- मुक्ता क्वचित कथमिदं घटते करीश ॥ 22॥ जैमिन्यनीश्वरवचोनिचयोपपत्ति\- न्यायेन देशिकवचोऽपि विभावनीयम् । सर्वैश्च पण्डितजनैरिति सम्प्रतीमो हस्तीश्वरैवमुपपादयसि त्वमेव ॥ 23॥ भाष्ये हि ब्रह्मशब्दः क्वचिदधिकरणे भाति सामान्यवाची तस्मिन्नेवावभाति क्वचिदधिकरणेऽसावसाधारणोऽपि । अत्र श्रीतत्त्वटीकाप्रकटितनयतः कञ्चुकप्रायतोत्ते\- र्देवानां मान्यवर्यं करिशिखरिपते बोधयस्यञ्जसा त्वम् ॥ 24॥ यस्मिन् पक्षोऽस्ति भाष्यप्रमुखबहुतरग्रन्थसंवादभूमा तस्मिंस्तात्पर्यमेवाकलयितुमुचितं वेदचूडागुरूणाम् । श्रीशे ब्रह्मण्यनीशे त्वयि विधिमुखसाधर्म्यबुद्धिं निरोद्धुं मन्दानां मन्वहे श्रीकरिशिखरिपते कञ्चुक प्रायतोक्तिम् ॥ 25॥ सकृद्यष्टस्त्वं मे क्षिपसि सहसा सर्वदुरिता\- न्यनन्तान्यच्छेद्यान्यनुपमगुण श्रीकरिपते । कथङ्कारं कारागृहनिगलयोग्या विधिमुखाः सुराः शक्तास्तादृग्दुरितलवनिर्धूननविधौ ॥ 26॥ सकृत् त्वां पश्यन्तः समदगजगण्डस्थलगल\- न्मदस्रोतःक्रीडद्भ्रमरपटलीविभ्रमभृतः । नरीनृत्यन्नारीरुचिरकबरीकान्तिलहरी\- परीतान् गाहन्ते सपदि हि गृहान् हस्तिरमण ॥ 27॥ सकृत् त्वां सम्पश्यन् सकृदवनताभीष्टवरदं समस्तैस्त्रय्यन्तैः समधिगतपारम्यमनघम् । शुनासीरस्तम्बेरममुखमखाभ्यर्थनकला\- नभिज्ञः श्रीहस्तिक्षितिरमण धीरश्च भविता ॥ 28॥ सकृत् त्वां दृष्ट्वा यः सजलजलदच्छायममलं समस्तैर्योगीन्द्रैरभिनुतमिह श्रीकरिपते । स मृत्योः सम्भूतां भियमथ विनिर्धूय सहसा महानन्दब्रह्मानुभवसुपरीवाहमयते ॥ 29॥ विधातारं केचिच्छरणमभिगच्छन्ति निपुणाः सुधाशानामीशं कतिचन परे त्वन्यमपि वा । वृथामीषां यत्नः करिगिरिपते त्वद्गुणकथा\- सुधास्वादाभिज्ञाः किमपि गणयन्त्यल्पशकरान् ॥ 30॥ त्वदायत्तामीषां स्थितिरधिकृतिर्वा दिविषदां दिगीशानादीनामिति खलु न जानन्ति हि जडाः । अतस्तान् सेवन्ते परिमितफलप्राप्तिचपलाः करीश त्वन्मायापरवशमशेषं जगदिदम् ॥ 31॥ सृजस्यादौ विश्वं समवसि ततः संहरसि च त्वमेव श्रीहस्तिक्षितिरमण नान्यः प्रभवति । त्वया दत्तां शक्तिं विधिशिवशचीशप्रभृतयो दधाना लोकानामधिकृतिममी बिअतितराम् ॥ 32॥ न जाने श्रीजाने नलिननयने नागशयने प्रधाने देवानां त्रिजगदवने दत्तनयने । त्वयि श्रीहस्तिक्ष्मारमण भगवन् भक्तिमतुलां विना मुक्तेरन्यत् किमपि निगमान्तैरवधृतम् ॥ 33॥ त्वमेव ब्रह्माद्यं परमपुरुष श्रीकरिपते त्वमेवं त्रय्यन्तैरभिनुतपदो योगिभिरपि । त्वमेव श्रीकान्तो निखिलजगदन्तर्यमयिता त्वमेव त्वामातः किल शरणमन्त्र्याजमभजम् ॥ 34॥ जगत्सृष्टिस्थेमप्रलयरचनाकेलिविवशं जनिक्लेशत्रस्तप्रचुरजनतात्राणनिपुणम् । दयादुग्धाम्भोधिं दनुजमथनं दिव्यचरितं करीश त्वां दृष्ट्वा शरणमिति वाचं समफणम् ॥ 35॥ पुंसूक्तं सकलं करीश भवदेकान्तं वरीवृत्यते सर्वाम्नायगणप्रधानतमतामस्य स्मरन्ति स्फुटम् । गीता त्वन्मुखनिर्गता सुमहिताधीता विमुक्त्यर्थिभि\- स्त्वत्पारम्यपरा विराजतितरां को वा समः कथ्यताम् ॥ 36॥ ईशानश्रुतिवैभवेन गिरिशे नेतुं न युक्तं हि तत् षष्ठ्या अन्वयदुस्थताप्रसजनात् तत्पूर्ववृत्तेः स्फुटम् । किं तु त्वत्परमेव सर्वविबुधैरभ्यर्थनीयं बला\- देवं विष्णुपुराणमुख्यवचनैर्हस्तीश निर्धारितम् ॥ 37॥ सत्यं ज्ञानमनन्तमाद्यममलं नित्यं स्वयञ्ज्योतिषं सर्वव्यापि सुसूक्ष्मभूतमभयं त्वामाहुराद्या गिरः । त्वामन्तर्विनिवेशयन्ति महता यत्नेन योगीश्वराः किं ब्रूमो महिमानमद्भुततमं हस्तिक्षमाभृत्पते ॥ 38॥ किं त्वां जानन्ति मूढाः कलुषितहृदया हस्तिशैलेश्वर त्वत्\- सान्निध्येऽवस्थिता अप्यधिनिधि चरतां किं नु तज्ज्ञानमस्ति । क्षुद्रान् निद्रानुसक्तानपि पशुसदृशान् ब्रह्मविन्निन्दनैका\- नन्दान् मन्दानहन्ताप्रथमजनिगृहांस्त्वं कथं तान् सहेथाः ॥ 39॥ चातुर्मास्यं समग्रं व्रतमिह चरितं त्वत्कृपावैभवेन श्रीमन् हस्तीश्वराद्यं व्रतमनुचरितं निस्तुले रङ्गधाम्नि । अध्याप्य ब्रह्मविद्यामनुपमविषणानाश्रिताञ्छात्रवर्गान् निःसीमानन्दमाप्तः प्रचुरबहुमतिस्त्वच्चरित्रेषु वर्ते ॥ 40॥ भूयो भूयो नमामि त्वदनघचरणाम्भोरुहद्वन्द्वमेव श्रीमन् हस्तीश निस्तीर्य च भवसरणौ जाङ्घ्रिकत्वं प्रहृष्टः । वाचां प्राचां प्रवाचामपि खलु विषयस्त्वं कथं मादृशानां प्रज्ञादौर्लभ्यभाजामहह कुवचसां गोचरत्वं प्रयासि ॥ 41॥ श्रीमाञ्छ्रीमच्छठारिव्रतिकलितशतस्तम्भवन्मण्टपान्ते डोलाडोलायितात्मा मणिमयमकुटज्योतिदृग्भासिताशः । राजा राजाधिराजप्रमुखदिविषदां हस्तिशैलेश्वराख्यो देवो देवो मुदे वो भवतु मम जनाः स्मेरवक्त्रारविन्दः ॥ 42॥ मुक्तैश्वर्यं जगद्व्यापरणविरहितं सूत्रितं सूत्रकारै\- स्तस्येत्थं भावमाहुः किल गुरुचरणा भाष्यकारादयोऽमी । राज्ञां छत्रादिवत् ते करिरमण जगत्कारणत्वं विमुक्ते\- र्हेतुत्वं लक्षणे द्वे तदुभयवशतो लक्ष्यसेऽन्यादृशस्त्वम् ॥ 43॥ मुक्तैश्वर्यं जगद्वयापरणमपि यदि ब्रह्मणो लक्षणं तत् भज्येतातिप्रसङ्गात् कथमिव परमं ब्रह्म जिज्ञासितुं स्यात् । जिज्ञास्यत्वं जगत्कारणगतमिति च स्पष्टमाम्नायमौला\- वातो मुक्तेषु हस्तिक्षितिरमण जगद्व्यापृतिर्नोचितेतिम् ॥ 44॥ युक्तं तन्मन्महे श्रीकरिरमण वयं त्वत्कटाक्षाद् विमुक्ता ब्रह्मानन्दानुभूतिप्रकलनविषये साम्यमेते वहेयुः । जिज्ञास्यत्वं मुमुक्षोः कथमिव घटतां त्वं हि जिज्ञासनीयः सर्वैस्तापत्रयार्तैस्त्वदुपजनितधीशक्तिमान् नोऽपरः स्यात् ॥ 45॥ अपारे कूपारे तृणमिव तटं केनचिदितं त्वसारे संसारे स्थिरतररुचिर्दुस्तरतरे । मुरारे कंसारे करिगिरिपतेऽहोबिलमुनि\- ष्वहं तत्कारुण्यात् समगणिषि धन्योऽहमधुना ॥ 46॥ अस्मान् रक्षतु हस्तिशैलशिखरेत्येवं तुरीयं पुनः पादं कञ्चन हस्तिराडुपदिशन् स्वप्नेऽवबोध्यैव माम् । दीक्षां संश्रितरक्षणे प्रकटयस्युच्चैस्तरां श्रीपते वात्सल्यैकवशंवदस्त्वमबिभो नानावतारान् क्षितौ ॥ 47॥ वेगातुङ्गतरङ्गसङ्गमदशाव्यालोलदम्भोरुह\- च्योतत्स्फीतमरन्दवृन्दलहरीपारम्परीमेदुरे । रोधस्युत्तरतोऽवभासि भगवन् हस्तिक्षमाभृत्पते त्वत्सेवारसिका भवन्ति मनुजा धन्याः क्षितौ सन्ततम् ॥ 48॥ जन्तुं कृतमन्तुं भुवि नन्तुं यतमानं रक्षस्यरिपक्षच्युतिदक्ष स्वयमीश । धाराधरदोराहवधीरानघमूर्ते हस्तीश सुविस्तीर्णगुणास्तीह समः कः ॥ 49॥ हस्तीश निस्तुलतरस्तुतिरत्नजाल\- मस्तीति मत्स्तुतिरियं परमास्तिकेड्य । नोपेक्षितुं त्वलमहो शुकभाषितादौ सन्तोषमाकलयते हि महान् नृसान्ज्ञः ॥ 50॥ इत्थं सवीररघुराट्छ्रुतिमौलियोगि\- क्ष्माभृत् करिक्षितिपतेः स्तवमद्भुतार्थम् । प्रीत्यै हरेर्व्यतनुत प्रणिशम्य सन्तः सन्तोषमत्र कलयन्तु गताभ्यसूयाः ॥ 51॥ श्रीमद्वीररघूद्वहश्रुतिशिरोयोगिक्षमाभृत्कृतं हस्तीशस्तवमादरात् पठति यः शुद्धो विशुद्धाशयः । जिह्वायामिह नानटीति सततं वाग्देवता तस्य सं\- सिध्यन्ति ह्यचिरेण किं च महिताः सर्वे पुमर्था भुवि ॥ 52॥ इति श्रीहस्तिगिरीशस्तवः समाप्तः । स्तोत्रसमुच्चयः 2 (80) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}