हयग्रीवकवचम्

हयग्रीवकवचम्

॥ अथ श्री हयग्रीवकवचम् ॥ श्रीराधाकृष्णाभ्यां नमः । पार्वत्युवाच । देवदेव महादेव करुणाकर शङ्कर । त्वया प्रसादशीलेन कथितानि रमापतेः ॥ १॥ बहूनामवताराणां बहूनि कवचानि च । इदानीं श्रोतुमिच्छामि हयास्यकवचं प्रभो ॥ २॥ शङ्कर उवाच । देवि प्रियंवदे तुभ्यं रहस्यमपि तत्प्रिये । कलशाबुधिपीयूष हयास्यकवचं वदे ॥ ३॥ महाकल्पान्तयामिन्याश्चरमप्रहरे स्वयम् । लीलया हयवक्त्रोत्थं रूपमाधाय योऽरमत् ॥ ४॥ तेन यद्धयशीर्षेणत्रयीरक्षणकाङ्क्षया । वेदोपदेशः प्राक्काले उपदिष्टो विरञ्चये ॥ ५॥ पुत्रवान्स ततो मह्यं विरञ्चिरुपदिष्टवान् । कवचंहयशीर्षस्य तत्तुभ्यं कथयाम्यहम् ॥ ६॥ हयास्यकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः । छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः ॥ ७॥ ह्रौं तु बीजं समाख्यातं ह्रीं शक्तिः समुदाहृता । ॐ कीलकं समाख्यातमुच्चैरुत् कीलकं तथा ॥ ८॥ लक्ष्मीकराम्भोरुहहेमकुंभपीयूषपूरैरभिषिक्तशीर्षम् । व्याख्यानमालांबुजपुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे ॥ ९॥ सुधासिक्तः शिरः पातु भालं पातु शशिप्रभः । दृशौ रक्षतु दैत्यारिर्नासां वोद्धृतवारिधिः ॥ १०॥ श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः । मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत् ॥ ११॥ हनुं हनुमता सेव्यः कण्ठं वैकुण्डनायकः । ग्रीवा पातु हयग्रीवो हृदयं कमलालयः ॥ १२॥ ऊर्ध्वं च विश्वभृत्पातु नाभिं पङ्कजलोचनः । मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः ॥ १३॥ जानुनी विश्वहृत् पातु जङ्घे तु जगतां पतिः । गुल्फौ पातु हयध्वंसी पादौ विज्ञानवारिधिः ॥ १४॥ प्राच्यां रक्षतु वागीशो दक्षिणायां वरायुधः । प्रतीच्यां विश्वभृत् पातु कौबेर्यां शिववन्दितः ॥ १५॥ ऊर्ध्वं पातु हरिः साक्षादधः पातु गुणाकरः । अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वधृक् ॥ १६॥ पुराणं कवचं धीमान् संनह्येन्निजविग्रहे । दुर्गतिवाक् शरव्यूहैः स कदाचिन्न बाध्यते ॥ १७॥ जपेद्य एतत्कवचं त्रिसन्ध्यं भक्तिभावतः । मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः ॥ १८॥ इति श्रीहयग्रीवसंहितायां हयग्रीवकवचं सम्पूर्णम् ॥ Proofread by Nat Natarajan, NA
% Text title            : hayagrIvakavacham
% File name             : hayagrIvakavacham.itx
% itxtitle              : hayagrIvakavacham (hayagrIvasaMhitAyAm)
% engtitle              : hayagrIvakavacham
% Category              : kavacha, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Latest update         : March 20, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org