% Text title : hayagrIvakavacham2 % File name : hayagrIvakavacham2.itx % Category : kavacha, vishhnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : Rajnarayanan C K krajnara at gmail.com % Proofread by : Rajnarayanan C K krajnara at gmail.com % Description-comments : हयग्रीवमन्त्रे अथर्वणवेदे मन्त्रखण्डे पूर्वसंहिता % Latest update : December 7, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhayagrIvakavacham 2 ..}## \itxtitle{.. shrIhayagrIvakavacham 2 ..}##\endtitles ## asya श्रीहयग्रीवकवचमहामन्त्रस्य हयग्रीव ऋषिः\, अनुष्टुप् छन्दः\, श्रीहयग्रीवः परमात्मा देवता\, OM श्रीं वागीश्वराय नम इति बीजं\, OM क्लीं विद्याधराय नम इति शक्तिः\, OM सौं वेदनिधये नमो नम इति कीलकम्\, OM नमो हयग्रीवाय शुक्लवर्णाय विद्यामूर्तये\, ओङ्कारायाच्युताय ब्रह्मविद्याप्रदाय स्वाहा । मम श्रीहयग्रीवप्रसाद सिध्यर्थे जपे विनियोगः ॥ ध्यानम् \- कलशाम्बुधिसङ्काशं कमलायतलोचनम् । कलानिधिकृतावासं कर्णिकान्तरवासिनम् ॥ 1॥ ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् । भूषाकिरणसन्दोहविराजितदिगन्तरम् ॥ 2॥ वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् । देवतासार्वभौमं तं ध्याये दिष्टार्थसिद्धये ॥ 3॥ OM हयग्रीवश्शिरः पातु ललाटं चन्द्रमध्यगः । शास्त्रदृष्टिर्दृशौ पातु शब्दब्रह्मात्मकश्श्रुती ॥ 1॥ घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः । जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतीः ॥ 2॥ ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् । शिवात्मा चिबुकं पातु कपोलौ कमला प्रभुः ॥ 3॥ विद्यात्मा पीठकं पातु कण्ठं नादात्मको मम । भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ 4॥ ज्ञानात्मा हृदयं पातु विश्वात्मा तु कुचद्वयम् । मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ 5॥ कुक्षिं कुक्षिस्थविश्वो मे बलिभङ्गो वलित्रयम् । नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकृत् ॥ 6॥ ऊरू दामोदरः पातु जानुनी मधुसूदनः । पातु जङ्घे महाविष्णुर्गुल्भौ पातु जनार्दनः ॥ 7॥ पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः । सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः ॥ 8॥ धातुन्नाडीगतः पातु भार्यां लक्ष्मीपतिर्मम । पुत्रान्विश्वकुटुम्बी मे पातु बन्धून्सुरेश्वरः ॥ 9॥ मित्रं मित्रात्मकः पातु वह्न्यात्मा शत्रुसंहतीः । प्राणान्वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः ॥ 10॥ वरुणात्मा रसान्पातु व्योमात्मा हृद्गुहान्तरम् । दिवारात्रं हृषीकेशः पातु सर्वं जगद्गुरुः ॥ 11॥ विषमे सङ्कटे चैव पातु क्षेमङ्करो मम । सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा ॥ 12॥ प्राच्यां रक्षतु सर्वात्मा आग्नेय्यां ज्ञानदीपकः । याम्यां बोधप्रदः पातु नैरृत्यां चिद्धनप्रभः ॥ 13॥ विद्यानिधिस्तु वारुण्यां वायव्यां चिन्मयोऽवतु । कौबेर्यां वित्तदः पातु ऐशान्यां च जगद्गुरुः ॥ 14॥ उर्ध्वं पातु जगत्स्वामी पात्वधस्तात्परात्परः । रक्षाहीनन्तु यत्स्थानं रक्षत्वखिलनायकः ॥ 14॥ एवं न्यस्तशरीरोऽसौ साक्षाद्वागीश्वरो भवेत् । आयुरारोग्यमैश्वर्यं सर्वशास्त्रप्रवक्तृताम् ॥ 16॥ लभते नात्र सन्देहो हयग्रीवप्रसादतः । इतीदं कीर्तितं दिव्यं कवचं देवपूजितम् ॥ 17॥ इति हयग्रीवमन्त्रे अथर्वणवेदे मन्त्रखण्डे पूर्वसंहितायां श्रीहयग्रीवकवचं सम्पूर्णम् ॥ ## Encoded and proofread by Rajnarayanan C K krajnara at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}