$1
हयग्रीवपञ्चकम्
$1

हयग्रीवपञ्चकम्

श्रीगणेशाय नमः ॥ प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च । अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादाम्बुजम् । कामाद्याकरचक्रशङ्खसुवरोद्वामाभयोधात्करे सामादीड्यवराहरूपममलं हे मानसे संस्मर ॥ २॥ कोलाय लसदाकल्पजालाय वनमालिने । नीलाय निजभक्तौघपालाय हरये नमः ॥ ३॥ धात्रीं शुभगुणपात्रीमादायाशेषविबुधमोदाय । शेषे तमिमदोषे धातुं हातुं च शङ्किनं शङ्के ॥ ४॥ नमोऽस्तु हरये युक्तिगिरये निर्जितारये । समस्तगुरवे कल्पतरवे परवेदिनाम् ॥ ५॥ इति हयग्रीवपञ्चकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : hayagrIvapanchakam
% File name             : hayagrIvapanchakam.itx
% itxtitle              : hayagrIvapanchakam
% engtitle              : hayagrIvapanchakam
% Category              : panchaka, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org