% Text title : hayagrIvasahasranAmAvaliH % File name : hayagrIvasahasranAmAvaliH.itx % Category : vishhnu, sahasranAmAvalI % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : March 10, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhayagrIvasahasranAmAvaliH ..}## \itxtitle{.. shrIhayagrIvasahasranAmAvaliH ..}##\endtitles ## OM श्रीहयग्रीवाय नमः । श्रीं हंसाय । हं हयग्रीवाय । ऐं OM क्लीम् । श्रीयः श्रियै । श्रीविभूषणाय । परोरजसे । परब्रह्मणे । भूर्भुवस्सुवरादिमाय । भास्वते । भगाय । भगवते । स्वस्ति । स्वाहा । नमः । स्वधायै । श्रौषट् । वौषट् । नमः ॥ 20 OM अलं नमः । हुम् । फट् । हुम् । ह्रीम् । क्रोम् । ह्लउम् । कर्कग्रीवाय । कलानाथाय । कामदाय । करुणाकराय । कमलाध्युषितोत्सङ्गाय । क्ष्य कालीवशानुगाय । निषदे । उपनिषदे । नीचैः । उच्चैः । समम् । सह । शश्वत् नमः ॥ 40 OM युगपत् नमः । अह्नाय । शनैः । एकस्मै । बहवे । ध्रुवाय भूतभृते । भूरिदाय । साक्षिणे । भूतादये । पुण्यकीर्तनाय । भूम्ने । भूमिरथोन्नद्धपुरुहूताय । पुरुष्टुताय । प्रफुल्लपुण्डरीकाक्षाय । परमेष्ठिने । प्रभावनाय । प्रभवे । भर्गाय । सतां बन्धवे नमः ॥ 60 OM भयध्वंसिने नमः । भवापनाय । उद्यते । उरुशयाय । हुङ्कृते । उरुगायाय । उरुक्रमाय । उदाराय । त्रियुगाय । त्र्यात्मने । निदानाय । निलयाय । हरये । हिरण्यगर्भाय । हेमाङ्गाय । हिरण्यश्मश्रवे । ईशित्रे हिरण्यकेशाय । हिमघ्ने । हेमवाससे नमः ॥ 80 OM हितैषणाय नमः । आदित्यमण्डलान्तस्स्थाय । मोदमानाय । समूहनाय । सर्वात्मने । जगदाधाराय । सन्निधये । सारवते । स्वभुवे । गोपतये । गोहिताय । गोमिने । केशवाय । किन्नरेश्वराय । मायिने । मायाविकृतिकृते । महेशानाय । महामहसे । म । मा नमः ॥ 100 OM मि । मी मु । मू । मृ । मॄ । म्लृ । म्लॄ । मे । मै । मो । मौ । बिन्दवे । विसर्गाय । ह्रस्वाय । दीर्घाय । प्लुताय । स्वराय । उदात्ताय । अनुदात्ताय नमः ॥ 120 OM स्वरिताय नमः । प्रचयाय । कं । खं । गं । घं । ङं । चं । छं । जं । झं । ञं । टं । ठं । डं । ढं । णं । तं । थं । दं नमः ॥ 140 धं । नं । पं । फं । बं । भं । मं । यं । रं । र्लं । वं । शं । षं । सं । हं । लं । क्षं । यमाय । व्यञ्जनाय । जिह्वामूलीयाय नमः ॥ 160 OM अर्धविसर्गवते । उपध्मानीयाय । संयुक्ताक्षराय । पदाय । क्रियायै । कारकाय । निपाताय । गतये । अव्ययाय । सन्निधये । योग्यतायै । आकाङ्क्षायै । परस्परसमन्वयाय । वाक्याय । पद्याय । सम्प्रदायाय । भावाय । शब्दार्थलालिताय । व्यञ्जनायै । लक्षणायै नमः ॥ 180 OM शक्त्यै । पाकाय । रीतये । अलङ्कृतये । शय्यायै । प्रौढध्वनये । ध्वनिमत्काव्याय । सर्गाय । क्रियायै । रुचये । नानारूपप्रबन्धाय । यशसे । पुण्याय । महते धनाय । व्यवहारपरिज्ञानाय । शिवेतरपरिक्षयाय । सद्यः परमनिर्वाणाय । प्रियपथ्योपदेशकाय । संस्काराय । प्रतिभायै नमः ॥ 200 OM शिक्षायै नमः । ग्रहणाय । धारणाय । श्रमाय । आशुतायै । स्वादिम्ने । चित्राय । विस्ताराय । चित्रसंविधये । पुराणाय । इतिहासाय । स्मृतये । सूत्राय । संहितायै । आचाराय । आत्मनस्तुष्टये । आचार्याज्ञानतिक्रमाय । श्रीमते । श्रीगिरे । श्रियःकान्ताय नमः ॥ 220 OM श्रीनिधये नमः । श्रीनिकेतनाय । श्रेयसे । हयाननाय । श्रीदाय । श्रीमयाय । श्रितवत्सलाय । हंसाय । शुचिषदे । आदित्याय । वसवे । चन्द्राय । अन्तरिक्षसदे । होत्रे । वेदिषदे । योनये । अतिथये । द्रोणसदे । हविषे । नृषदे ॥ 220 OM मृत्यवे नमः । वरसदे । अमृताय । ऋतसदे । वृषाय । व्योमसदे । विविधस्फोटशब्दार्थव्यङ्ग्यवैभवाय । अब्जाय । रसाय । स्वादुतमाय । गोजाय । गेयाय । मनोहराय । ऋतजाय । सकलाय । भद्राय । अद्रिजाय । उत्तमस्थैर्याय । ऋताय । समज्ञायै नमः ॥ 240 OM अनृताय नमः । बृहत्सूक्ष्मवशानुगाय । सत्याय । ज्ञानाय । अनन्ताय । यते । तते । सते । ब्रह्ममयाय । अच्युताय । अग्रेभवते । अगाय । नित्याय । परमाय । पुरुषोत्तमाय । योगनिद्रापराय । स्वामिने । निध्यानपरनिर्वृताय । रसाय । रस्याय । रसयित्रे नमः ॥ 260 OM रसवते नमः । रसिकप्रियाय । आनन्दाय । सर्वान् नन्दयते । आनन्दिने । हयकन्धराय । कालाय । काल्याय । कालात्मने । कालाभ्युत्थिताय । कालजागराय । कालसाचिव्यकृते । कान्ताकथितव्याधिकार्यकाय । दृङ्न्यञ्चनोद्यल्लयाय । दृगुदञ्चनोद्यत्सर्गाय । लघुक्रियाय । विद्यासहायाय । वागीशाय । मातृकामण्डलीकृताय । हिरण्याय नमः ॥ 280 OM हंसमिथुनाय नमः । ईशानाय । शक्तिमते । जयिने । गृहमेधिने । गुणिने । श्रीभूनीलालीलैकलालसाय । अङ्कोदूढवाग्देवीकायोपाश्रिताचार्यकाय । वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्पराय । ह्लौं । ह्लूं । हंहं । हयाय । हंसूं । हंसां । हंसीं । हसूं । हसौं । हसूंहं । हरिणाय नमः ॥ 300 OM हारिणे नमः । हरिकेशाय । हरेडिताय । सनातनाय । निबीजाय । सते । अव्यक्ताय । हृदयेशयाय । अक्षराय । क्षरजीवेशाय । क्षमिणे । क्षयकरायाच्युताय । कर्त्रे । कारयित्रे । कार्याय । कारणाय । प्रकृतये । कृतये । क्षयक्षयमनसे । मार्थाय नमः ॥ 320 OM विष्णवे नमः । जिष्णवे । जगन्मयाय । सङ्कुचते । विकचते । स्थाणवे । निर्विकाराय । निरामयाय । शुद्धाय । बुद्धाय । प्रबुद्धाय । स्निग्धाय । मुग्धाय । समुद्धताय । सङ्कल्पदाय । बहुभवते । सर्वात्मने । सर्वनामभृते । सहस्रशीर्षाय । सर्वज्ञाय नमः ॥ 340 OM सहस्राक्षाय । सहस्रपदे । व्यक्ताय । विराजे । स्वराजे । सम्राजे । विष्वग्रूपवपुषे । विधवे । मायाविने । परमानन्दाय । मान्याय । मायातिगाय । महते । वटपत्रशयाय । बालाय । ललते । आम्नायसूचकाय । मुखन्यस्तकरग्रस्तपादाग्रपटलाय । प्रभवे । नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्त्विकतामसाय नमः ॥ 360 OM महार्णवाम्बुपर्यङ्काय नमः । पद्मनाभाय । परात्पराय । ब्रह्मभुवे । ब्रह्मभयहृते । हरये । ओमुपदेशकृते । मधुकैटभनिर्माथाय । मत्तब्रह्ममदापहाय । वेधोविलापवागाविर्दयासाराय । अमृषार्थदाय । नारायणास्त्रनिर्मात्रे । मधुकैटभमर्दनाय । वेदकर्त्रे । वेदभर्त्रे । वेदाहर्त्रे । विदां वराय । पुङ्खानपुङ्खहेषाढ्याय । पूर्णषाङ्गुण्यविग्रहाय । लालामृतकणव्याज वान्तनिर्दोषवर्णकाय नमः ॥ 380 OM उल्लोलध्वानधीरोद्यदुच्चैर्हलहलध्वनये नमः । कर्णा(ण्ठा)दारभ्य कर्कात्मने । कवये । क्षीरार्णवोपमाय । शङ्खीने । चक्रिणे । गदिने । खड्गिने । शार्ङ्गिणे । निर्भयमुद्रकाय । चिन्मुद्राचिह्निताय । हस्ततलविन्यस्तपुस्तकाय । शिष्यभूतविद्याश्रीनिजवैभववेदकाय । अष्टार्णगम्याय । अष्टभुजाय । व्यष्टिसृष्टिकराय । पित्रे । अष्टैश्वर्यप्रदाय । हृष्यदष्टमूर्तिपितृस्तुताय । आनीतवेदपुरुषाय नमः ॥ 400 OM विधिवेदोपदेशकृते नमः । वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमते । सर्वकर्मसमाराध्याय । सर्ववेदमयाय । विभवे । सर्वार्थतत्त्वव्याख्यात्रे । चतुष्षष्टिकलाधिपाय । शुभयुजे । सुमुखाय । शुद्धाय । सुरूपाय । सुगतये । सुधिये । सुवृतये । संवृतये । शूराय । सुतपसे । सुष्टुतये । सुहृदे । सुन्दराय नमः ॥ 420 OM सुभगाय नमः । सौम्याय । सुखदाय । सुहृदां प्रियाय । सुचरित्राय । सुखतराय । शुद्धसत्त्वप्रदायकाय । रजस्तमोहराय । वीराय । विश्वरक्षाधुरन्धराय । नरनारायणाकृत्या गुरुशिष्यत्वमास्थिताय । परावरात्मने । प्रबलाय । पावनाय । पापनाशनाय । दयाघनाय । क्षमासाराय । वात्सल्यैकविभूषणाय । आदिकूर्माय । जगद्भर्त्रे नमः ॥ 440 OM महापोत्रिणे नमः । महीधराय । महीभित्स्वामिने । हरये । यक्षाय । हिरण्यरिपवे । एच्छिकाय । प्रह्लादपालकाय । सर्वभयहर्त्रे । प्रियवदाय । श्रीमुखालोकनस्रंसत्क्रौञ्चकाय । कुहकाञ्चनाय । छत्रिणे । कमण्डलुधराय । वामनाय । वदतांवराय । पिशुनात्मोशनोदृष्टिलोपनाय । बलिमर्दनाय । उरुक्रमाय । बलिशिरोन्यस्ताङ्घ्रये नमः ॥ 460 OM बलिमर्दनाय नमः । जामदग्न्याय । परशुभृते । कृत्तक्षत्रकुलोत्तमाय । रामाय । अभिरामाय । शान्तात्मने । हरकोदण्डखण्डनाय । शरणागतसन्त्रात्रे । सर्वायोध्यकमुक्तिदाय । सङ्कर्षणाय । मदोदग्राय । बलवते । मुसलायुधाय । कृष्णाक्लेशहराय । कृष्णाय । महाव्यसनशान्तिदाय । इङ्गालितोत्तरागर्भप्राणदाय । पार्थसारथये । गीताचार्याय नमः ॥ 480 OM धराभारहारिणे नमः । षट्पुरमर्दनाय । कल्किने । विष्णुयशस्सूनवे । कलिकालुष्यनाशनाय । साधुपरित्राण विहोतिदयाय । दुष्कृद्विनाशविहितोदयाय । परमवैकुण्ठस्थाय । सुकुमारयुवाकृतये । विश्वोदयसङ्कल्पस्वयम्प्रभवे । विश्वस्थितिसङ्कल्पस्वयम्प्रभवे । विश्वध्वंसङ्कल्पस्वयम्प्रभवे । मदनानां मदनाय । मणिकोटीरमानिताय । मन्दारमालिकापीडाय । मणिकुण्डलमण्डिताय । सुस्निग्धनीलकुटिलकुन्तलाय । कोमलाकृतये । सुललाटाय । सुतिलकाय नमः ॥ 500 OM सुभ्रूकाय नमः । सुकपोलकाय । सदासिद्धाय । सदालोक\- सुधास्यन्दिरदच्छदाय । तारकाकोरकाकारविनिर्मितरदच्छदाय । सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदाय । विष्टब्धाय । विपुलग्रीवाय । निभृतोच्चैश्श्रवस्सिथतये । समावृत्तावदातोरुमुक्ताप्रालम्बभूषणाय । रत्नाङ्गदिने । वज्रनिष्किणे । नीलरत्नाङ्ककङ्कणाय । हरिन्मणिगणाबद्ध शृङ्खलाकङ्कणोर्मिकाय । सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकाय । श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृताय । पट्टतन्तुग्रथनवत्पवित्रसरशोभिताय । पीनवक्षसे । महास्कन्धाय । विपुलोरुकटीतटाय नमः ॥ 520 OM कौस्तुभिने नमः । वनमालिने । कान्त्या चन्द्रायुतोपमाय । मन्दारमालिकामोदिने । मञ्जुवाचे । अमलच्छवये । दिव्यगन्धाय । दिव्यरसाय । दिव्यतेजसे । दिवस्पतये । वाचालाय । वाक्पतये । वक्त्रे । व्याख्यात्रे । वादिनाम्प्रियाय । भक्तहृन्मधुराय । वादिजिह्वाभद्रासनस्थितये । स्मृतिसन्निहिताय । स्निग्धाय । सिद्धिदाय नमः ॥ 540 OM सिद्धसन्नुताय नमः । मूलकन्दाय । मुकुन्दाय । ग्लावे । स्वयम्भुवे । शम्भवे । एन्दवाय । इष्टाय । मनवे । यमाय । अकालकाल्याय । कम्बुकलानिधये । कल्याय । कामयित्रे । भीमाय । कातर्यहरणाय । कृतये । सम्प्रियाय । पक्कणाय । तर्काय नमः ॥ 560 OM चर्चायै नमः । निर्धारणोदयाय । व्यतिरेकाय । विवेकाय । प्रवेकाय । प्रक्रमाय । क्रमाय । प्रमाणाय । प्रतिभुवे । प्राज्ञाय । पथ्यायै प्रज्ञायै । धारणाय । विधये । विधात्रे । व्यवधये । उद्भवाय । प्रभवाय । स्थितये । विषयाय । संशयाय नमः ॥ 580 OM पुर्वस्मै पक्षाय नमः । कक्ष्योपपादकाय । राद्धान्ताय । विहिताय । न्यायफलनिष्पत्तये । उद्भवाय । नानारूपतन्त्रात्मने । व्यवहार्याय । व्यवस्थितये । सर्वसाधारणाय देवाय । साध्वसाधुहिते रताय । सन्धायै । सनातनाय धर्माय । महात्मभिः धर्मैरर्च्याय । छन्दोमयाय । त्रिधामात्मने । स्वच्छन्दाय । छान्दसेडिताय । यज्ञाय । यज्ञात्मकाय नमः ॥ 600 OM यष्ट्रे नमः । यज्ञाङ्गाय । अपघनाय । हविषे । समिधे । आज्याय । पुरोडाशाय । शालायै । स्थाल्यै । स्रुवाय । स्रुग्भ्यो । प्राग्वंशाय । देवयजनाय । परिधये । परिस्तराय । वेदये । विहरणाय । त्रेतायै । पशवे । पाशाय नमः ॥ 620 OM संस्कृतये नमः । विधये । मन्त्राय । अर्थवादाय । द्रव्याय । अङ्गाय । दैवताय । स्तोत्राय । शस्त्राय । साम्ने । गीतये । उद्गीथाय । सर्वसाधनाय । याज्यायै । पुरोऽनुवाक्यायै । सामिधेन्यै । समूहनाय । प्रयोक्तृभ्यो । प्रयोगाय । प्रपञ्चाय नमः ॥ 640 OM प्राशुभाश्रमाय नमः । श्रद्धायै । प्रध्वंसनायै । तुष्टये । पुष्टये । पुण्याय । प्रतये । भवाय । सदसे । सदस्यसम्पाताय । प्रश्नाय । प्रतिवचसे । स्थितये । प्रायश्चित्ताय । परिष्काराय । धृतये । निर्वहणाय । फलाय । नियोगाय । भावनायै नमः ॥ 660 OM भाव्याय नमः । हिरण्याय । दक्षिणायै । नुतये । आशिषे । अभ्युपपत्तये । तृप्तये । स्वाय शर्मणे केवलाय । पुण्यक्षयाय । पुनःपातभयाय । शिक्षाशुगर्दनाय । कार्पण्याय । यातनायै । चिन्तायै । निर्वेदाय । विहस्ततायै । देहभृत्कर्मसम्पाताय । किञ्चित्कर्मानुकूलकाय । अहेतुकदयायै । प्रेम्णे नमः ॥ 680 OM साम्मुख्याय नमः । अनुग्रहाय । शुचये । श्रीमत्कुलजनाय । नेत्रे । सत्त्वाभिमानवते । पित्रोरन्तरायहराय । अदुष्टाहारदायकाय । शुद्धाहारानुरूपाङ्गपरिणामविधायकाय । स्रावपातादिविपदां परिहत्रे । परायणाय । शिरःपाण्यादिसन्धात्रे । क्षेमकृते । प्राणदाय । प्रभवे । अनिर्घृणाय । अविषमाय । शक्तित्रितयदायकाय । स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवते । संवित्सन्धायकाय नमः ॥ 700 OM सर्वजन्मक्लेशस्मृतिप्रदाय नमः । विवेकविधायकाय । शोकविधायकाय । वैराग्यविधायकाय । भवभीति\- विधायकाय । गर्भस्य अनुकूलादिनासान्ताध्यवसायदाय । शुभवैजननोपेतसदनेहाय । जनिप्रदाय । उत्तमायुःप्रदाय । ब्रह्मनिष्ठानुग्रहकारकाय । स्वदासजननिस्तीर्णतदंशजपरम्पराय । श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलाय । आथर्वणोक्तैकशतमृत्युदूरक्रियापराय । दयाद्यष्टागुणाधात्रे । तत्तत्संस्कृतिसाधकाय । मेधाविधात्रे । श्रद्धाकृते । सौस्थ्यदाय । जामिताहराय । विघ्ननुदे नमः ॥ 720 OM विजयाधात्रे नमः । देशकालानुकूल्यकृते । विनेत्रे । सत्पथानेत्रे । दोषहृते । शुभदाय । सख्ये । ह्रीदाय । भीदाय । रुचिकराय । विश्वाय । विश्वहिते रताय । प्रमादहृते । प्राप्तकारिणे । प्रद्युम्नाय । बलवत्तराय । साङ्गवेदसमायोक्त्रे । सर्वशास्त्रार्थवित्तिदाय । ब्रह्मचर्यान्तरायघ्नाय । प्रियकृते नमः ॥ 740 OM हितकृते नमः । पराय । चित्तशुद्धिप्रदाय । छिन्नाक्षचापल्याय । क्षमावहाय । इन्द्रियार्थरतिच्छेत्रे । विद्यैकव्यसनावहाय । आत्मानुकूल्यरुचिकृते । अखिलार्तिविनाशकाय । तितीर्षुहृत्त्वरावेदिने । गुरुसद्भक्तितेजनाय । गुरुसम्बन्धघटकाय । गुरुविश्वासवर्धनाय । गुरूपासनासन्धात्रे । गुरुप्रेमप्रवर्धनाय । आचार्याभिमतैर्योक्त्त्रे । पञ्चसंस्कृतिभावनाय । गुरूक्तवृत्तिनैश्चल्यसन्धात्रे । अवहितस्थितये । आपन्नाखिलरक्षार्थाय नमः ॥ 760 OM आचार्यकमुपाश्रिताय नमः । शास्त्रपाणिप्रदानेन भवमग्नान् समुद्धरते । पाञ्चकालिकधर्मेषु नैश्चल्यं यतेप्रतिपादकाय । स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकाय । न्यासविद्याविनिर्वोढ्रे । न्यस्तात्मभररक्षकाय । स्वकैङ्कर्यैकरुचिदाय । स्वदास्यप्रेमवर्धनाय । आचार्यार्थखिलद्रव्यसम्भृत्यर्पणरोचकाय । आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदाय । आगत्य योजयते । दासहितैककृतिजागराय । ब्रह्मविद्यासमास्वादसुहिताय । कृतसंस्कृतये । सत्कारे विषधीदात्रे । तरुण्यां शवबुद्धिदाय । सभां व्यालीं प्रत्याययते । सर्वत्र समबुद्धिदाय । सम्भाविताशेषदोषहृते । पुनर्न्यासरोचकाय नमः ॥ 780 OM महाविश्वाससन्धात्रे नमः । स्थैर्यदात्रे । मदापहाय । वादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदाय । स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयाय । अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनाय । व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितये । स्वभक्तस्तुतिसन्तुष्टाय । भूयोभक्तिप्रदायकाय । सात्त्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियाय । निरन्तरानुस्मरणनिजदासैकदास्यकृते । निष्कामवत्सलाय । नैच्यभावनेषु विनिर्विशते । सर्वभूतभवद्भावं सम्पश्यत्सु सदास्थिताय । करणत्रयसारूप्यकल्याणवति सादराय । कदाकदेतिकैङ्कर्यकामिशेषितां भजते । परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहाय । चन्द्रमण्डलमध्यस्थश्वेताम्भोरुहविष्टराय । ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमसे । भाव्याय नमः ॥ 800 OM भद्रभावयित्रे नमः । पारिजातवनालयाय । क्षीराब्धिमध्यमद्वीपपालकाय । प्रपितामहाय । निरन्तरनमोवाकशुद्धयाजिहृदाश्रयाय । मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनाय । गरुडाहारितश्वेतमृत्पूतयदुभूधराय । भद्राश्ववर्षनिलयाय । भयहारिणे । शुभाश्रयाय । भद्रश्रीवत्सहाराढ्याय । पञ्चरात्रप्रवर्तकाय । भक्तात्मभावभवनाय । हार्दाय । अङ्गुष्ठप्रमाणवते । स्वदाससत्कृत्याकृत्ये तन्मित्रारिषु योजयते । प्राणानुत्क्रामयते । ऊरीकृतप्रारब्धलोपनाय । लघुशिक्षानिर्णुन्नाशेषपापाय । त्रिस्थूणक्षोभतो भूतसूक्ष्मैः सूक्ष्मवपुस्सृजते नमः ॥ 820 OM निरङ्कुशकृपापूराय नमः । नित्यकल्याणकारकाय । मूर्धन्यनाड्या स्वान्दासान् ब्रह्मरन्ध्रादुदञ्चयते । उपासनपरान् सर्वान् प्रारब्धमनुभावयते । सर्वप्रारब्धदेहान्तेऽपि अन्तिमस्मरणं दिशते । प्रपेदुषां भेजुषां च यमदृष्टिमभावयते । दिव्यदेहप्रदाय । मोक्षमेयुषां सूर्यं द्वारयते । आतिवाहिकसत्कारान् अध्वन्यापाद्य मानयते । सर्वान् क्रतुभुजः शश्वत् प्राभृतानि प्रदापयते । दुरन्तमायाकान्तारं द्रुतं योगेन लङ्घयते । स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयते । सीमान्तसिन्धुविरजां योगेनोत्तारयते । वशिने । अमानवस्य देवस्य करं शिरसि धारयते । अनादिवासनां धून्वते । वैकुण्ठाप्त्या सलोकयते । अहेयमङ्गलोदारतनुदानात् सरूपयते । सूरिजुष्टसुखैकान्तपरमपदमापयते । अरण्यं अमृताम्भोधी दर्शयते नमः ॥ 840 OM श्रमनाशनाय नमः । दिव्योद्यानसरोवापीसरिन्मणिनगान् नयते । ऐरम्मदामृतसरो गमयते । सूपबृंहणाय । अश्वत्थं सोमसवनं प्रापयते । विष्ठरश्रवसे । दिव्याप्सरस्समानीत ब्रह्मालङ्कारदायकाय । दिव्यवासोऽञ्जनक्षौममाल्यैः स्वान् बहु मानयते । स्वीयां अयोध्यां नगरीं सादरं सम्प्रवेशयते । दासान् दिव्यरसालोक गन्धांसलशरीरयते । स्वदासान् सूरिवर्गेण सस्नेहं बहुमानयते । सूरिसेवोदितानन्दनैच्यान् स्वानतिशाययते । स्वां नमो वीप्सां वाचयते । प्रह्वान् कृताञ्जलीन् कुर्वते । प्राकारगोपुरारामप्रासादेभ्यः प्रणामयते । इन्द्रप्रजापतिद्वारपालसम्मानमापयते । मालिकाञ्चन्महाराजवीथीमध्यं निवासयते । श्रीवैकुण्ठपुरन्ध्रीभिः नानासत्कारकाय दिव्यं विमानं गमयते । ब्रह्मकान्त्याऽभिपूरयते नमः ॥ 860 OM महानन्दात्मकश्रीमन्मणिमण्डपमापयते । हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयते । सेनेशचिदितास्थाननायकाय । हेतिनायकाय । दिव्यमास्थानं प्रापयते । वैनतेयं प्रणामयते । श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयते । भास्वरासनपर्यङ्कप्रापणेन कृतार्थयते । पर्यङ्कविद्यासंसिद्ध\- सर्ववैभवसङ्गताय । स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयते । शेषतैकरतिं शेषं शय्यात्मानं प्रणामयते । अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयते । अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयते । अतटानन्दतो हेतोः किलिकिञ्चितमञ्चयते । दासानत्युत्थितिमुहुःकृतिदृष्टिप्रसन्नहृते । श्रियं प्राप्तं स्वयं तातं जीवं पुत्रं प्रहर्षयते । स्वसुखाम्भोधौ मज्जयते । स्वककीर्तिरुचिं दिशते । दयार्द्रापाङ्गवलनाकृताह्णादैः कृतार्थयते । पर्यङ्कारोहणप्रह्णं लक्ष्म्या सममुपपादयते नमः ॥ 880 OM कस्त्वमित्यनुयुञ्जानाय नम । दासोऽस्मीत्युक्तिविस्मिताय । अपृथक्त्वप्रकारोऽस्मि वाचा स्वाश्रितवद्भवते । विदुषां तत्क्रतुनयात् । हयास्यवपुषा भवते । वासुदेवात्मना भूयो भवते । वैकुण्ठनायकाय । जगन्मोहनमूर्तिमते । यथातथैव स्वरूपं प्रकाशयते । द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । यथातथैव स्वरूपं प्रकाशयते । द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । स्वात्मनः प्रकाशयते । युगपत् सकलं साक्षात्स्वतः कर्तुं समर्थयते । कवीनां नित्यमादिशते । मुक्तानामादिमाय कवये । षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशते । द्वादशाक्षरनिष्ठानं सन्तानिकं लोकं दिशते । अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयते । शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयते । स्वमन्त्रराजनिष्ठानां स्वस्मादतिशयं दिशते । श्रिया गाढोपगूढात्मने नमः ॥ 900 OM भूतधात्रीरुचिं दिशते नमः । नीलाविभूतिव्यामुग्धाय । महाश्वेताश्वमस्तकाय । त्र्यक्षाय । त्रिपुरसंहारिणे । रुद्राय । स्कन्दाय । विनायकाय । अजाय । विरिञ्चाय । द्रुहिणाय । व्याप्तमूर्तये । अमूर्तिकाय । असङ्गाय । अनन्यधीसङ्गविहङ्गाय । वैरिभङ्गदाय । स्वामिने । स्वस्मै । स्वेन सन्तुष्यते । शक्राय नमः ॥ 920 OM सर्वाधिकस्यदाय नमः । स्वयञ्ज्योतिषे । स्वयंवेद्याय । शूराय । शूरकुलोद्भवाय । वासवाय । वसुरण्याय । अग्नये । वासुदेवाय । सुहृदे । वसवे । भूताय । भाविने । भवते । भव्याय । विष्णुस्थानाय । सनातनाय । नित्यानुभावाय । नेदीयसे । दवीयसे नमः ॥ 940 OM दुर्विभावनाय नमः । सनत्कुमाराय । सन्धात्रे । सुगन्धये । सुखदर्शनाय । तीर्थाय । तितिक्षवे । तीर्थाङ्घ्रये । तीर्थस्वादुशुभाय । शुचये । वीर्यवद्दीधितये । तिग्मतेजसे । तीव्राय । अनामयाय । ईशाद्युपनिषद्वेद्याय । पञ्चोपनिषदात्मकाय । ईशे । अन्तःस्थाय । दूरस्थाय । कल्याणतमरूपवते नमः ॥ 960 OM प्राणानां प्राणनाय नमः । पूर्णज्ञानैरपि सुसुदुर्ग्रहाय । नाचिकेतोपासनार्च्याय । त्रिमात्रप्रणवोदिताय । भूतयोनये । सर्वज्ञाय । अक्षराय । अक्षरपरात्पराय । अकारादिपदज्ञेयव्यूहाय । तारार्थपूरुषाय । मनोमयाय । अमृताय । नन्दमयाय । दहररूपधृते । न्यासविद्यावेद्यरूपाय । आदित्यान्तर्हिरण्मयाय । इदन्द्राय । आत्मने । उद्गीथादिप्रतीकोपासनान्वयिने । मधुविद्योपासनीयाय नमः ॥ 980 OM गायत्रीध्यानगोचराय नमः । दिव्यकौक्षेयसज्ज्योतिषे । शाण्डिल्योपास्तिवीक्षिताय । संवर्गविद्यावेद्यात्मने । परस्मै षोडशकलाय । तस्मै । उपकोसलविद्येक्ष्याय । पञ्चाग्न्यात्मशरीरकाय । वैश्वानराय । सते । भूम्ने । जगत्कर्मणे । आदिपूरुषाय । मूर्तामूर्तब्रह्मणे । सर्वप्रेष्ठाय । अन्यप्रियताकाराय । सर्वान्तराय । अपरोक्षाय । अन्तर्यामिणे । अमृताय । अनघाय । अहर्नामादित्यरूपाय नमः ॥ 1000 OM अहन्नामाक्षिसंश्रिताय नमः । सतुर्यगायत्र्यर्थाय । यथोपास्त्याप्यसद्वपुषे । चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचराय । न्यासनाश्यानभ्युपेतप्रारब्धांशाय । महादयाय । अवताररहस्यादिज्ञानिप्रारब्धनाशनाय । स्वेन स्वार्थं परेणापि न्यासे कृते फलप्रदाय । असाहसाय । अनपायश्रिये । ससहायाय । श्रियैव सते । श्रीमन्नारायणाय । वासुदेवाय । विष्णवे । उत्तमाय नमः ॥ 1016 श्रीमते हयग्रीवाय नमः । इति श्रीहयग्रीवसहस्रनामावलिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}