% Text title : Shri Hayagriva Stotram - Samskrita Vyakhyanam % File name : hayagrIvastotramvyAkhyAnam.itx % Category : vishhnu, vyAkhyA, stotra % Location : doc\_vishhnu % Transliterated by : Chandrasekhar Karumuri % Proofread by : Chandrasekhar Karumuri % Latest update : September 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Hayagriva Stotram - Samskrita Vyakhyanam ..}## \itxtitle{.. श्रीहयग्रीवस्तोत्रं \- संस्कृत व्याख्यानम् ..}##\endtitles ## श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ स्वतःसिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिः द्युतिभिरपतापतिभुवनम् । अनन्तैः त्रय्यन्तैरनुविदितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि वहः ॥ \section{vyAkhyAnaM} इन्दिरामन्दिरोरस्कमिन्दादिसुरवन्दितम्\- वन्दारुबृन्दमन्दारं वन्दे गोविन्दबालकम् ॥ 1॥ कन्दर्पसंवराकारं बृन्दावनविभूषणम् । आनन्दकन्दजं नन्दनन्दनं वन्दिषीमहि ॥ प्रणिपत्य गुरूत्तंसं श्रीमद्वेदान्तदेशिकम् । हयग्रीवस्तवव्याख्यां कुर्वेऽहं तत्प्रसादतः ॥ इह खलु श्रीमान् वेदान्तदेशिकः, सम्यगुपासनविशेषवशीकृत हृदय पुण्डरीकमध्यमण्डनायित ताण्डवप्रचण्डतुरङ्गमुख मार्ताण्डमण्डलः, सकल पण्डितनिकुरुम्बमुक्तातपत्रितकीर्तिमण्डलः, सर्वतन्त्रस्वतन्त्रः, कवितार्किककेसरी, परमकारुणिकः,भगवत्मल्याणगुणगणानुसन्धानेन अनादिसंसार सञ्चितदौष्कर्श्य पाशबन्दीकृत प्राणिबृन्दं सन्तितारयिषुः, श्रीहयग्रीवमभिष्टोतुं प्रतिजानीते (स्वत) इति । स्वतस्सिद्धं \- स्वप्रकाशम्, ननु सिद्धशब्दस्य भावार्थविहित कृत्प्रत्ययान्तत्वे स्वत इति पञ्चम्यर्थभूतहेत्वर्थविहित तसिल्प्रत्ययस्यानन्वयः स्यात् \- सिद्धशब्दस्य प्रकाशमात्रार्थकत्वेन, स्वशब्दस्यापि \ldq{}प्रकाशार्थकत्वेन तसिः पञ्चम्यर्थहेत्वर्थकत्वेन च प्रकाशाधीनप्रकाशार्थलाभात्, प्रकृते प्रकाशस्य नित्यत्वेन स्वात्मानं प्रति स्वस्य हेतुत्वासम्भवेन च तदसम्भवात्, कर्त्रर्थविहित कृतकृत्प्रत्ययान्तत्वे पूर्वोक्तरीत्या । स्वाधीन प्रकाशवत्त्वमर्थस्स्यात्. तथा च स्वस्येव स्वप्रकाशस्यापि नित्यत्वेन पूर्वोक्त दूषणग्रासादिति चेत्, मैवम्. उभयधाऽपि दोषाभावात्. तथाहि. आद्यपक्षे\-प्रकाशस्य स्वाधीनत्वे तात्पर्याभावात्. अन्यानधीनत्वे तात्पर्यात्, द्वितीयपक्षे\- स्वाधीनप्रकाशवत्त्वे तात्पर्याभावात्, अन्यानधीनप्रकाशवत्त्वे तात्पर्यात्, उभयथापि मणि प्रकाशमण्यादि व्यावृत्तिसिद्धेः. स्वतः \- स्वस्मात्, सिद्धं \- सिद्धिः \- ज्ञानं, प्रकाश स्वरूपं; सिद्धं ज्ञातं प्रकाशितं वा; स्वाधीन प्रकाशाभिन्नं अन्याधीन प्रकाशरहितं वेत्यर्थः. सार्वविभक्तिकतसिल् प्रत्ययान्तत्वे तु प्रथमार्ध वर्णनसम्भवेन स्वयं प्रकाशार्थलाभान्न कोऽपि दोषगन्धः. यद्वा \- स्वतः \- स्वस्मात्, सिद्धं \- उत्पन्नं, कारणान्तरापादितोत्पत्ति शून्यमित्यर्थः. नित्यमिति यावत्. अथवा, नित्यत्वं नान्याधीनमित्यावा \- (स्वत) इति. अनेन नित्यमुक्त दिव्यावृत्तिः, तेषां स्वरूप स्वभावस्थितिप्रवृत्तीनां भगवदायत्तत्वात्. ननु नित्यमुक्तस्वरूव स्वभावादीनामपि नित्यत्वात्कथं भगदायत्तत्वमिति चेन्न, नित्यानामपि तद्वतिरेक प्रसञ्जितव्यतिरेक प्रतियोगित्वरूप भगवदायत्तत्वसम्भवात्. तथा च श्रुतिः\- \ldq{}को ह्येवान्यात्म प्राण्यात्, यदेष आकाश आनन्दो न स्यात्\rdq{} इति \- परमाणुगतपारिमाण्डल्यस्य नित्यत्वेऽप्याश्रयाधीनावस्थाया न्यायविद्भिरङ्गीकाराच्च. ननु सिद्धशब्दस्य नित्यपर्यायत्वं कथमिति चेदुच्यते \- \ldq{}सिद्दे शब्दार्थसम्बन्धे\rdq{} इत्यत्र महाभाष्ये सिद्धशब्दस्य नित्यपर्यायत्वेन व्याख्यानात्. तथा हि. सिद्धशब्दस्य कः पदार्थः? नित्यपर्यायवाची सिद्धशब्दः कथं पुनः ज्ञायते? मत्कूट स्थेष्वविचालिषु भावेषु वर्तते तद्वच्च सिद्धं. सिद्धा पृथिवी, सिद्ध माकाश मित्यलं बहुना. (शुद्धस्फटिकमणिभूभृत्प्रतिभट) मिति. शुद्धस्य \- निर्मलस्य, स्फटिकमणिभूभृतः \- स्फटिकमयपर्वतस्य, प्रतिभटं \- ततोऽप्यतिशयित कान्तिमत्त्वेन तं तिरस्कुर्वन्तमित्यर्थः । सुधासध्रीचीभिः \- अमृतसहचरीखिः, द्युतिभिः \- कान्तिभिः, (अपतापत्रिभुवनम्) अपगतः तापः \- आध्यात्मिकाधिदैविकाधिभौतिकादि समस्तदुःखात्मकस्तापो यस्मिन् तत्; त्रयाणां भुवनानां समाहार स्त्रिभुवनं, पात्रादित्वान्न जीप्. अपतापं त्रिभुवनं यस्य तथोक्तः; हयग्रीवकान्तयश्चन्द्रमण्डलमध्यवृत्तिसुधास हितास्सत्य स्त्रिलोकीसन्तापहारिण्यो भवन्ति. मण्डलस्थस्सुधांशोः \ldq{}पुंसां कर्मानलार्तानां पापिनां क्लेशशान्तये, स्वदेतेन्दुस्समुद्रेण ह्लादयन्गोगणेनवे\rdq{} त्यादिवचनात्. अनन्तैः\- निरवधिकैः,त्रय्यन्तैः \- वेदान्तैः, (अनुविहितहेषाहलहलम्), अनुविहितः \- अनुसृतः, हेषा \- हेषाभ्यो हलहलः, अश्वध्वनिविशेषो यस्य तथोक्तम्. यथोक्तं भागवते द्वितीय स्कन्धे ब्रह्मनारदसंवादे \- \ldq{}वाचो बभूवु रुशती श्वसतोऽस्य न स्त\rdq{} इति. \ldq{}तस्य ह वा तस्य महतो भूतस्य निश्वसित मेतदृग्वेद\rdq{} इति श्रुतिः. (हताशेषावद्यं) हतानि \- परिहृतानि, अशेषावद्यानि \- नमस्तदोषाः, येन तत्तथोक्तम्. आश्रितानामिति शेषः. यद्वा \- आश्रितापराधोपेक्षकत्वमत्र विवक्षिम्. \ldq{}न स्मरत्यपकाराणां शतमप्यात्मवत्तये\rdq{} त्युक्तेः. हतानि\- अत्यन्तासंश्लिष्टानि, अशेषावद्यानि \- समस्तहेयानि, यस्मिन् तथोक्तम्. निखिलहेयप्रत्यनीकत्वात्तत्र दोषा न सम्भवन्तीति भावः. तथा च श्रुतिः \- \ldq{}अपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प\rdq{} इति. हयवदनं \- हयस्य वदनमिव वदनं यस्य तथोक्तम्, शाक पार्थिवादित्वान्मध्यमपदलोपी समासः. (मह) इति. परं ब्रह्म ज्योतिषा मपि ज्योतिरयं पुरुषस्स्वयञ्ज्योतिः. \ldq{}तेजस्तेजस्विनामह\rdq{} मित्याद्युक्तेः. ईडीमहि \- स्तुवीमहि. (ईड\- स्तुतौ लडात्मनेपदम्) नित्यत्व\- तेजिष्ठत्व \-सकलदोषापहारित्व\- वेदप्रवक्तृत्व\- निर्दोषत्वादिगुणकं श्रीहयग्रीवं स्तुम इत्यर्थः. स्वभावोक्तिरलङ्कारः. \ldq{}स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णन\rdq{} मितिलक्षणात्. अत्र स्वातन्त्र्याभिमान निवृत्तये कर्तुरनुपादानम् । प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टे रञ्जनश्री रपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ 2॥ भगवन्तं स्तोतुं तदाविर्भावप्रार्थनया तमभिमुखीकरोति. प्राचीति. वासुदेवस्य \- \ldq{}सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः, तत स्स वासुदेवेति विद्वद्भिः परिपठ्यत\rdq{} इत्याद्युक्तस्य परमात्मनः, वाजिवक्त्रा \-हयवदना, वागीशाख्या \- वागीशेति आख्या यस्या तथोक्ता; वेदान् \-ऋग्यजुस्सामाधर्वणरूपान्, वक्त्री \- व्यञ्जयन्ती, \ldq{}ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्\rdq{} इति, \ldq{}प्रवक्ता छण्डसां वक्ता पञ्चरात्रस्य य स्स्वय\rdq{}मित्यादिवचनात्. अत्र \ldq{}न लोकाय निष्ठाखलर्थतृणा\rdq{}मिति षष्ठीनिषेधः. अन्तर्निशायाः \- अज्ञाननिशीथिन्याः, काचित्\-विलक्षणा सन्ध्या, प्राची सन्ध्या \- विभातसन्ध्या, अज्ञानान्धकार निवर्तिनीति यावत्. (प्रज्ञादृष्टेः) प्रज्ञा \- तत्त्वहितपुरुषार्थविषयिणी धीः, सैव, दृष्टिः \- ईक्षणं, तस्याः, अपूर्वा \- प्रसिद्धा विलक्षणा, अञ्जनश्रीः \- अञ्जनसम्पन्मूर्तिः, तनुः मे, भातु \- स्फुरतु, भा \-दीप्तौ लोट्. तादृशमूर्तिसाक्षात्कारे स्वस्याप्यज्ञाननिवृत्तिपूर्वक ज्ञानवृद्धिर्भूयादित्याशयः. रूपकालङ्कारः. \ldq{}आरोप्यविषयस्य स्यादतिरोहितरूपिणः, उपरञ्जितमारोप्यमाणं तदूप्रकं मत\rdq{} मिति लक्षणात् । ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ 3॥ पूर्वस्मिन् श्लोके हयमुखसन्निधानं प्रार्थितम्. इदानीं सन्निहितं भगवन्तमुपास्मह इत्याह (ज्ञानानन्देति). ज्ञानानन्दमयं \- ज्ञानानन्दप्रचुरम्. \ldq{}तत् प्रकृतवचने मयडिति प्राचुर्यार्थे मयट्. यद्वा \- ज्ञानानन्दमयं \- ज्ञानानन्दस्वरूपं, \ldq{}स्वार्थे मयट्, प्राणमय इत्यादिवत्. \ldq{}सत्यं ज्ञानमनन्तं ब्रह्म, को ह्येवान्यात्कः प्राण्यात् यदेष अकाश आनन्दो न स्या\rdq{} दित्युक्तेः. (निर्मलस्फटिकाकृतिम्) निर्मलः\- जाज्वल्यमानः, स्फटिकः \- स्फटिकमणिः, तस्याकृतिरिवाकृतिर्यस्य तं; सर्वविद्यानां \- सकलकलानाम्, आधारं \- निलयं, \ldq{}छन्दोमयो मखमयोऽखिलदेवतात्मे\rdq{} त्युक्तेः. हयग्रीवं देवमुपास्महे \- ध्यायामः, \ldq{}आस\- उपवेशने\rdq{} | विशुद्धविज्ञान घनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ 4॥ गुरुलघूपायभूतयोर्भक्ति प्रपत्त्योर्मध्ये प्रचरामीत्याह (विशुद्ध) मिति. अहं \- दासभूतः, दयायाः निधिं \- अक्षयस्थानं, तम्, अत एव देहभृतां \- प्राणिनां, शरण्यं \- रक्षकं, (विशुद्धविज्ञानघनस्वरूपं) विशुद्धेन \- निर्मलेन, विज्ञानेन, घनं \- निबिडं, अन्तर्बहिर्ज्ञानमयमित्यर्थः. यद्वा, विज्ञानरूपो घनः \-पिण्डः, तद्रूपमित्यर्थः. \ldq{}विज्ञानघन एवे\rdq{}ति श्रुतेः, स्वरूपं यस्य, तम्. (विज्ञानविश्राणनबद्धदीक्षम्) विज्ञानस्य \- ज्ञानयोगस्य, विश्राणने \- वितरणे, बद्धा \-धृता, दीक्षा \- सङ्कल्पः, यस्य तम्. \ldq{}तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्, ददामि बुद्धियोगं तं येन मामुपयान्ति त\rdq{} इत्यादिवचनात्. हयग्रीवं, प्रपद्ये \- शरणं यामि, \ldq{}पद्ल् \-गतौ\rdq{} लडात्मनेपदम्. ज्ञानस्वरूपस्य ज्ञानप्रदस्य दयाळोः सर्वभूतशरण्यस्य शरणागता अस्मत्संरक्षणं कियदिति भावः । समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादृप्यत्कौतस्कुतकलह कोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ 5॥ भगवति हयास्ये भक्तिप्रपत्तिरूपोपायद्वयं विधाय,सम्प्रति चिकीर्षितस्तोत्रपरिसमाप्ति प्रतिबन्धकाज्ञानान्धकारनिवृत्तिं सर्वविघ्नोपशमाद्धयमुख हेषारवसकाशात् स्वस्य प्रार्थयते (समाहर) इति. साम्नां \- सामशाखानां, समाहारः \- सङ्घातः, तत्स्वरूपमिति यावत्. \ldq{}प्रणवोद्गीथवचस\rdq{} इत्युक्तेः. ऋक्साखानां, प्रतिपदं\- तदर्थबोधकपर्यायपदं, यजुषां \- तैत्तिरीयशाखानां, धाम \- वासप्थानं, प्रत्यूहानां \- विद्याप्रतिबन्धकविघ्नानां, लयः \- ध्वंसः, बोधजलधेः \- ज्ञानसागरस्य, लहरिविततिः \- तरङ्गपरंवरा,(हयवदन हेषाहलहलः) हयवदनस्य \- हयग्रीवस्य, हेषाख्यो हलहलः \- अश्वध्वनिः, (कथादृप्यत्कौतस्कुतकलह कोलाहलभवम्) कथासु \- वादकथासु, दृप्यन्तः कौतस्कुताः \- कुतः कुत इति वादिनः, स \ldq{}कस्कादित्वात्सः\rdq{}, तेषां, कलहकोलाहलेन \- अयथार्थवादकलहेन, भवः \- जन्यः, अन्तर्द्वान्तम्, हरतु \- निवर्तयतु, \ldq{}हृञ्\- हरणे\rdq{}. हेषाहलहलस्य समाहाराद्यभेदोक्त्या भेदरूपकालङ्कारः । अपौरुषेयै रपि वाक्प्रपञ्चै रद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीयः ॥ 6॥ साक्षात्कृते भगवति विविध विचित्रानन्ताश्चर्य सनकसनन्दनादि ध्यानागोचर दिव्यस्वभावं दृष्ट्वाऽस्य भगवद्गुणानुवर्णने प्रयत्नः परिहसास्पद इत्यभिप्रेत्याह (अपौरुषेयै रिति). हे नाथ \- हे हयग्रीव, अद्यापि \- इदानी मपि, अपौरुषेयैः \- नित्यैः, \ldq{}अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवे\rdq{} त्याद्युक्तेः. वाक्प्रपञ्चैरपि \- वेदजालैरपि, (अदृष्टपाराम्) अदृष्टं \- प्रतिपादनाविषयीभूतं, पारम्\-अवधिः, यस्या स्सा तथोक्ता \ldq{}यतो वाचो निवर्तन्ते, अप्राप्य मनसा सहे\rdq{} ति श्रुतेः । \ldq{}नान्तोऽस्ति म दिव्यानां विभूतीनां परन्तपे\rdq{} त्यादि स्मृतेश्च । भूतिं \- गुणाद्यैश्वर्यं, स्तुवन् \- वर्णयन्, अहं, मुग्धः \- बालः, कृत्यसाध्ये यतमान इति यावत्; इति \- हेतोः, त्वया, कारुण्यत एव \- कृपावशादेव, न ह्यस्मदादिषु कटाक्षनिमित्तं किञ्चिदस्तीति भावः. कटाक्षणीयः \- बालेष्वकिञ्चित्कुर्वत्स्वपि परमकारुणिकस्य पितुः करुणाकटाक्षः स्वाभाविक इति भावः । दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाच स्स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ 7॥ लोके ये विद्यादिकाः ते सर्वेऽपि भवदीयशक्त्यंशैः स्पृशन्तीत्याह (दाक्षिण्ये) ति । हे नाथ \- हे हयग्रीव, गिरिशस्य \- रुद्रस्य, (दाक्षिण्यरम्या) दाक्षिण्यीन \- सुखप्रियवचनादिना, रम्या \-मनोहरा, यद्वा, दाक्षिण्येन \- विद्याप्रदान सामर्थ्वेन, रम्या \- मनोज्ञा, मूर्तिः, सरोजासनस्य \- चतुर्मुखस्य, धर्मपत्नी \- सहधर्मचरी, देवी \- सरस्वती, व्यपदेश्यवाचः \- प्रसिद्ध ग्रन्थकर्तारो व्यासादयः, व्यासवाल्मीकिशुक पराशरादयोऽपि, सर्वे \- पूर्वसमुदितव्यतिरिक्ताः, तव शक्तिलेशैः \- विद्याशक्त्यंशैः, स्फुरन्ति \- भान्ति. \ldq{}न तत्र सूर्यो भाति न चन्द्रतारकं, नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्त मनुभाति सर्वं तस्य भासा सर्वमिदं विभाती\rdq{} ति श्रुतेः. \ldq{}यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा, तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भव\rdq{} मिति स्मृतेश्च । मन्दो भविष्यन्नियतं विरिञ्चो वाचां निधे! वञ्चितभागधेयः । दैत्यापनीतां दययैव भूयोऽप्यध्यापयिष्यो निगमान्नचेत्त्वम् ॥ 8॥ ब्रह्मादीनामपि प्रमादकाले त्वमेव गतिरित्याह (मन्द) इति. हे वाचां निधे \- वागीश, त्वं \- भवान्, (दैत्यापनीतान्) दैत्येन \- असुरेण, अपनीतान् \- अपहृतान्, निगमान् \- वेदान्, भूयोऽपि \- पुनरपि, दयया \- कारुण्येनैव, नाध्यापयिष्यो यदि, विरिञ्चः \- ब्रह्मा, वञ्चितभागधेयः \- प्रतारितभाग्यस्सन्, मन्दः \- जडः, कार्याकार्यविवेकशून्यः; अभविष्यत्. हेतुहेतुमतोर्लृज्. नियतं \- ध्रुवम्. \ldq{}आपन्नानां परा गति\rdq{} रित्युक्तरीत्या ब्रह्मदीनामप्यापत्काले त्वमेव गति रिति भावः. अत्र मधुकैटभाभ्यां चतुर्मुखं प्रतार्य वेदा अपहृताः, ततः प्रबुद्धेन ब्रह्मणा भगवान् प्रसादितः मत्स्यरूपेणावतीर्य, तौ हत्वा वेदान् सङ्गृह्य धात्रे व्यतरदिति पौराणिकी कथाऽनुसन्धेया । वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव! त्रिदशेश्वराणामस्पृष्टडोलायितमाधिराज्यम् ॥ 9॥ इन्द्रादीनामपि चाधिकारस्य स्थिरीकरणं त्वदायत्तमेवेत्याह (वितर्के) ति. हे देव \- हे हयग्रीव, यतः \- यस्माद्धेतोः, त्वं, बृहस्पतिं \- धिषणं, (वितर्कडोलां) वितर्कैः \- दुरूहैः, डोलां \- चित्तचञ्चलताम्, रजस्तमःकार्यभूताम्; तां, व्यवधूय \- निवार्य, सत्वे \- सत्वमार्गे, वर्तयसे \- प्रतिष्ठापयसे, तेनैव \- त्रिदशेश्वराणां \- इन्द्रादीनाम्, आधिपत्यं \- स्वर्गाधिपत्यम्, (अस्पृष्टडोलायितम्) अस्पष्टं \- अनधिगतं, डोलायितं येन तत्तथोक्तम्, स्थिरमिति यावत्. अभूदिति शेषः बृहस्पतिः तत्प्रदर्शित सन्मार्ग निष्ठस्सन् तेनैव मार्गेण इन्द्रादीन् वर्तयते अन्यथा असुरवंशैः सुरवंशोऽपि अलब्धश्रीराज्यकोशः क्षयं यादित्याशयः, संशयो हि हेयगुणः. \ldq{}अज्ञश्चा श्रद्धधानश्च संशयात्मा विनश्यति, नायं लोकोऽस्ति न परो न सुखं संशयात्मनः, योगसन्न्यस्त कर्माणं ज्ञान सञ्छिन्नसंशयम्, आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय\rdq{} इत्यादि भगवदुक्तेः । अग्नौ समिद्धार्चिषि सप्ततन्तो रातस्थिवान् मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां प्रदानैराप्यायनं व्योमसदां विधत्से ॥ 10॥ इन्दाद्रीनां हविर्भागप्रदानमुखेन तृप्तिकरोऽपि भवानेवेत्याह(अग्ना)विति. हे देव \- हे हयग्रीव, सप्ततन्तोः सम्बन्धिनि, (समिद्धार्चिषि) समिद्धानि \- प्रज्वलितानि, अर्चींषि \- तेजांसि, यस्य तस्मिन्नग्नौ मन्त्रमयं \- मन्त्रात्मकम्, शरीरं \- विग्रहं, आतस्थिवान् \- सम्प्राप्नुवन् सन्. \ldq{}अहं क्रतु रहं यज्ञ स्स्वधाह महमौषधम्, मन्त्रोऽहमहमेवाज्य महमग्नि रहंहुत\rdq{} मित्याद्युक्तेः, (अखण्डसारैः) अखण्डाः \- अविच्छिन्नाः, साराः \- माधुर्यादिरसाः, येषु तैः; हविषां \- पुरोडाशादिहविषां, प्रदानैः \- वितरणैः, व्योमसदां \- इन्द्रादिदेवानाम्, आप्यायनं \- तृप्तिं, विधत्से \- विदधासि, \ldq{}डु\- धाञ्धारणपोषणयोः\rdq{}. \ldq{}अहं हि सर्वयज्ञानां भोक्ता च प्रभु रेव च, सत्रे ममास भगवान् हयशीर्ष एषः, साक्षात्सयज्ञपुरुषस्तपनीयवर्णः, छन्दोमयस्सोऽखिलदेवतात्मा वाचो बभूवु रुशतीश्श्वसतोऽस्य नस्त\rdq{} इत्यादिवचनात् । यन्मूलमीदृक्प्रतिभाति तत्त्वं या मूलमाम्नायमहाद्रुमाणाम् । तत्त्वेन जानन्ति विशुद्धसत्त्वा स्तामक्षरामक्षरमातृकां ते ॥ 11॥ प्रपञ्चस्य मूलकारणमपि त्वमेवेत्याह (यन्मूलमिति). हे देव, (विशुद्धसत्त्वाः) विशुद्धं \- निर्मलं, सत्त्वं \- सत्त्वगुणः, येषां ते तथोक्ताः; ईदृक् \- देवतिर्यङ्मनुष्य स्थावरात्मना अबाधि तत्वेन प्रमाणसिद्धं, तत्त्वं \- चतुर्विंशतिमहदादितत्त्वं, (यन्मूलं) यत् मूलं यस्य तथोक्तम्; (आम्नाय महाद्रुमाणाम्) आम्नायाः \- वेदा एव, महाद्रुमाः \- वृक्षाः, तेषां, या मूलं, ताम्, अक्षरां\- नित्याम्, अक्षरमातृकां \- अकाराद्यक्षरसमष्टिं, ते \- त्वत्सम्बन्धिनं, तत्त्वेन \- याथार्थ्येन, जानन्ति\- विदन्ति. \ldq{}ज्ञा \- अवबोधने. \ldq{}वेदेन रूपे व्यकरोत्सता सती प्रजापतिः\rdq{}, \ldq{}वेदशब्देभ्य एवादौ देवादीनां चकार सः\rdq{} इति वेदस्य जगत्सृष्टि हेतुत्वात्तन्मूलभूताया अक्षरमातृकाया अपि त्वदधीन त्वात्साक्षात्परम्परया वा कृत्स्नमपि प्रपञ्चजातं त्वत्त एवोत्पन्नमिति भावः. \ldq{}यतो वा इमानि भूतानि जायन्ते\rdq{}, \ldq{}तदैक्षत, बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत\rdq{}, \ldq{}यन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सप्रतिष्ठाः, \ldq{}ऋचस्सामानि जज्ञिरे छन्दाङ्ग्सि जज्ञिरे तस्मात्\rdq{}, \ldq{}कार्याणां कारणं पूर्व\rdq{}मित्याद्यत्रानु सन्धेयम् । अव्याकृताद्व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्ठां वागीश्वर! त्वां त्वदुपज्ञवाचः ॥ 12॥ उत्पन्न प्रपञ्चस्य पर्यवसान स्थानमपि त्वमेवेत्याह (अव्याकृतादि)ति. हे वागीश्वर, त्वम्, अव्याकृतात् \- प्रधानात्, पूर्वं \- प्रथमं, यानि नामानि \- वाचकानि, रूपाणि \- पृथिव्यादिसंस्थानानि च, व्याकृतवान् \- प्रणीतवानसि, \ldq{}इमा स्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी\rdq{} ति श्रुतेः. तेषां \- नामरूपाणां, चरमां प्रतिष्ठां \- पर्यवसानभूमिं, भवन्तं, (त्वदुपज्ञ वाचः) त्वत् \- तव, उपज्ञानि \- त्वया आदौ दृष्टानि, \ldq{}उपज्ञोऽपक्रमं \ldq{}तदाद्या चिख्याया\rdq{}मिति नपुंसकत्वम्. तानि, वाचश्च तथोक्तः, वेदा इत्यर्थः; शंसन्ति \- वदन्ति, \ldq{}शंसु \- स्तुतौ\rdq{}. शरीरभूतानां पृथिव्यानां शरीर्यायत्तस्थितित्वात्; नाम्नां वाचकानां प्रकारद्वारा प्रकारिपर्यन्तवृत्तिकत्वादिति भावः \ldq{}यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुश्शरीरं यस्याकाशश्शरीरं यस्याक्षरं शरीर\rdq{}मित्यादि श्रुतेः; \ldq{}वचसां वाच्यमुत्तम\rdq{}मित्यादि स्मृतेश्च । मुग्धेन्दुनिष्यन्दविलोभनीयां मूर्तिं तवानन्दसुधाप्रसूतिम् । विपश्चितश्चेतसि भावयन्तो वेलामुदारामिव दुग्धसिन्धोः ॥ 13॥ योगिनो मोक्षरूपफलावाप्तये त्वामेव चिन्तयन्तीत्याह (मुग्धे) ति. हे वागीश्वर, तव, (आनन्दसुधाप्रसूतिम्) आनन्द एव, सुधा \- अमृतं, तस्याः प्रसूतिर्जन्म यस्यास्तां तथोक्ताम्; \ldq{}रसो वै सः, रसङ्ग् ह्येवायं लब्ध्वा नन्दी भवति, एष ह्येवानन्दयाति\rdq{} इति श्रुतेः |(मुग्धेन्दुनिष्यन्दविलोभनीयाम्) मुग्धेन्दोः, निष्यन्दवत् \- प्रवाहवत्, अभूतोपमा. विलोभनीयां \- स्पृहणीयां, दुग्धसिन्धोः, उदारां\- श्रेष्ठां, वेलामिव \- सेतुमिव स्थितां, मूर्तिं \- विग्रहं, विपश्चितः \- ज्ञानिनः, चेतसि \- हृदये, भावयन्ति \- परिशीलयन्ति, आनन्द सुधाकरत्वादितर विषयान् परिहृत्य तत्रैव रमन्त इत्यर्थः. \ldq{}महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः, भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्, सततं कीर्तयन्तो मां यतन्तश्च दृढप्रताः, नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते, तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः, \ldq{}रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनी\rdq{} त्यादि वचनात्; तदुक्तं भगवता \-\ldq{}अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यह\rdq{} मिति । मनोगतं पश्यति य स्सदा त्वां मनीषिणां मानसराजहंसम् । स्वयं पुरोवादविवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ 14॥ हयग्रीवमुपासीनः पुमान् प्रयत्नं विनैव विद्यां लभत इत्याह (मनोगत) मिति. (मानसराजहंसं) मानसं \- मन एव मानसं, मानसाख्यसरः; तत्र, राजहंसं \- राजहंसवद्विहरणोत्सुकमित्यर्थः; त्वां मनीषिणां मध्येयः \- पुमान्, सदा \- सर्वदेशसर्वकालसर्वावस्थासु, \ldq{}तस्मात्सर्वेषु मामनुस्मर युध्य च\rdq{}, \ldq{}यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते, सा हनिस्तन्महच्छिद्रं सा भ्रान्ति स्सा च विक्रिये\rdq{} त्याद्युक्तैः; मनोगतं \- हृदयस्थं, पश्यति \- साक्षात्करोति, मनसा चिन्तयतीत्यर्थः. तस्य \- जनस्य, गिरः \- वाचः, स्वयं \- यत्नं विनैव, (पुरोवाद विवादभाजः) पुरोवादे \- प्राथमिकोपस्थितौ, विवादं \- अन्योन्यकलहं, भाजः \- भजन्तः, अहमहमिकया प्रथमं स्फुरन्त इत्यर्थः; तास्सत्यः, यथार्हं \- यथायोग्यं, किङ्कुर्वते \- किङ्करत्वं भजन्ते, \ldq{}डुकृञ् \- करणे\rdq{} | अपि क्षणार्थं कलयन्ति ये त्वामाप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितै स्ते मन्दाकिनीं मन्दयितुं क्षमं ते ॥ 15॥ न केवलं त्वामुपासीनस्य विद्याफलमात्रमपि त्वतिवाचालकत्वमपीत्याह (अपी) ति. हे वागीश, विशदैः \- स्वच्छैः मयूखैः \- किरणैः, आप्लावयन्तं \- ह्लादयन्तं, सेवकानिति शेषः. त्वां, ये \- भक्ताः, क्षणार्थमपि \- सूक्ष्मकालमपि, कलयन्ति \- ध्यायन्ति, ते \- भक्ताः, अनिवारितैः \- प्रतिवादिभिर्निरोद्धुमशक्यैः, वाचां \- गिरां, प्रवाहैः \- परम्पराभिः, मन्दाकिनीं \- गङ्गां, मन्दयितुं \- अल्पवेगां कर्तुम्, क्षमन्ते \- शक्नुवन्ति, तेषां वाग्वेगो गङ्गा प्रवाहवेगादप्यतिशयितस्स्यादिति भावः । स्वामिन्! भवद्योगसुधाभिषेकाद्वहन्ति धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलमङ्गेष्विवानन्दधुमङ्कुरन्तम् ॥ 16॥ धन्यानामेव त्वयि लाभ इत्याह (स्वामिन्नि) ति. हे स्वामिन् \- वागीश, (भवद्योग सुधाभिषेकात्) भवतस्सम्बन्धी योगः \- भक्तियोगः, स एव सुधा, तया, अभिषेकः \- स्नपनं, तस्मादित्यर्थः; अलक्षिते \- अदृष्टे, क्वापि \- क्वचित्प्रदेशेऽपि, \ldq{}योगी युञ्जीत सततमात्मानं रहसि स्थितः, एकाकी यतचित्तात्मा निराशीरपरिग्रहः, शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः, नात्युच्छ्रित्रं नातिनीचं चेलाजिनकुशोत्तर\rdq{}मित्याद्युक्तेः; (निरूढमूलम्) निरूढं \- दृढतरम्, मूलं यस्य तम्; अङ्गेषु \- अवयवेषु, अङ्कुरन्तं \- उद्यन्तम्, अनन्दधुमिव स्थितं \- आनन्द मिव स्थितं, \ldq{}स्यादानन्द धु रानन्द\rdq{} इत्यमरः. पुलकानुबन्धं \- रोमाञ्चं, धन्याः \- भाग्यवन्तः, वहन्ति \- प्राप्नुवन्ति. \ldq{}वह \- प्रापणे\rdq{}. उपमालङ्कारः । स्वामिन्! प्रतीचा हृदयेन धन्यास्त्वद्ध्यान चन्द्रोदयवर्धमानम् । अमान्तमानन्दपयोधिमन्तः पयोभिरक्षां परिवाहयन्ति ॥ 17॥ त्वां चिन्तयन् परमानन्दमनुभवतीत्याह (स्वामि) न्निति. हे स्वामिन् \- हयग्रीव, धन्याः \- भाग्यवन्तः, प्रतीचा \ldq{}अभ्यासयोगयुक्तेन चेतसा नान्यगामिने\rdq{} त्युक्तरीत्या अन्तर्मुखेन, हृदयेन \- मनसा, त्वद्ध्यानं चन्द्रोदयः, तेन वर्धमानं \-जृम्भमाणम्, अत एव, अन्तर्हृदये, अमान्तं \- अपर्याप्तम्, उद्वेलमिति यावत्; आनन्दपयोधिं \- सुधाब्धिं, अक्षां पयोभिः \- आनन्दबाष्पैः, परिवाहयन्ति \- प्रस्रवन्ति । स्वैरानुभावत्वदधीनभावास्संरब्धवीर्यां त्वदनुग्रहेण ॥ विपश्चितो नाथ! तरन्ति मायां वैहारिकीं मोहनपिञ्छिकां ते ॥ 18॥ भवद्योगिनः त्वत्कटाक्षेणैव मायां तरन्तीत्याह (स्वैरानुभावे) ति हे नाथ \- हे हयग्रीव, (स्वैरानुभावद्वदधीनभावाः) सैरानुभावस्य \- स्वेच्छाविहारस्य, त्वत्, तव, अधीनं \- वशंवदः, भावः \- अभिप्रायः येषां ते तथोक्ताः; विपश्चितः \- ज्ञानिनः, त्वदनुग्रहेण \- त्वत्सङ्कल्पेन, संरुद्धवीर्यां \- निरुद्धशक्तिं, वैहारिकीं \- लीलोपकरणभूतां, मोहनपिञ्छिकां \- सकललोकव्यामोहनकरीं मयूरादि पिञ्छभूताम्. लोके इन्द्रजालिकविद्यावतां विविधविचित्रानन्ताश्चर्यकरकार्यजनन समर्थः कश्चन पिञ्छविशेषः प्रसिद्धः. \ldq{}मयां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर\rdq{} मित्याद्युक्तेः; त्वदनुग्रहेण \- त्वत्प्रसादेन, तरन्ति \- अतिक्रामन्ति । प्राङ्निर्मितानां तपसां विपाकात्प्रत्यग्र निःश्रेयस सम्पदो मे । समेधिषीरन् तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः ॥ 19॥ जन्मान्तर कृत तपश्शालिनां मायातरणे त्वत्पादारविन्द प्रणमनमेव शरणमित्याह (प्रागि)ति. हे नाथ \- हे हयग्रीव, (प्रत्यग्रनिःश्रेयससम्पदः) प्रत्यग्रा \- नूतना, निश्रेयससम्पत् येषु तथोक्ताः; (प्राङ्निर्मितानां) प्राक् \- पूर्वजन्मनि, निर्मितानां \- कृतानां, तपसां, विपाकाः \- परिपाकभूताः, (सङ्कल्पचिन्तामणयः) सङ्कल्पस्य \- इच्छायाः, चिन्तामणयः, प्रणामाः, तव \- भवतः, पादपद्मे \- पादारविन्दे, समेधिषीरन् \- समभिवृद्धा भूयासुरित्यर्थः, \ldq{}एध\-वृद्धौ\rdq{}. \ldq{}हरत्यघं सम्प्रति हेतुरेष्यतश्शुभस्य पूर्वाचरितैः कृतं शुभैः, शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यता\rdq{} मित्युक्तरीत्या भूतभविष्यद्वर्तमानकालेषु भवदीय पादारविन्दसेवा यशस्करीति भावः । विलुप्तमूर्धन्यलिपिक्रमाणां भूयान् प्रसादो मयि नाथ भूयात् । त्वदङ्घ्रिराजीव रजःकणानां सुरेन्द्रचूडापद लालितानाम् ॥ 20॥ पूर्वस्मिन्श्लोके प्रणामातिवृद्धिः प्रार्थिता; इदानीं पादारविन्द प्रणामानन्तरं पादरजसां प्रसादः प्रार्थ्यते (विलुप्तै)रिति. हे नाथ \- हे हयग्रीव, (विलुप्तमूर्धन्यलिपिक्रमाणां) विलुप्तः \- प्रमृष्टः, मूर्धन्यः \- मूरि जातः, (शरीरावयवाद्यत्) लिपीनां \- अक्षराणां, क्रमः \- पङ्त्किः, येषां ते तथोक्ताः; \ldq{}परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्त्किं परिणमयसि शौरेः पादुके त्वं सुवर्णम्\rdq{} \- \ldq{}अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रत्रीम्, मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नळः\rdq{} इत्युक्तरीत्या (ब्रह्मणा तत्कर्मानुगुण्येन लिखीतां दारिद्याद्रिसूचक ललाटलिपिं स्वयमतिशय प्रदानेनान्यथा नयतीत्यर्थः; अत एव, (सुरेन्द्रचूडापद लालितानाम्) सुरेन्द्रैः ब्रह्मादिभिः, चूडापदैः\- मौळिभिः, लालितानां \- श्लाघितानां, त्वत्पादारविन्दप्रणतिकाले विरोभूषणत्वेन उह्यमानानामित्यर्थः; (त्वदङ्घ्रिराजीव रजःकणानाम्) त्वत् \- तव, अङ्घ्रिराजीवस्य \- पादारविन्दस्य, रजःकणानां \- परागलेशानां, भूयान् \- महान्, प्रसादः \- अनुग्रहः, मयि, भूयात्, \ldq{}भू\- सताया\rdq{} माशिषि लिङ् । परिस्फुरन्नूपुर चित्रभानु प्रकाशनिर्धूत तमोऽनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोधराजीव विभातसन्ध्याम् ॥ 21॥ अज्ञानान्धकार निवर्तकं ज्ञानोदयहेतुं त्वत्पादारविन्दं मनसा ध्यायामीत्याह (परिस्फुरन्नि) ति. हे नाथ \- हे हयग्रीव, परिस्फुरन्नूपुर एव चित्रभानुः \- सूर्यः, तस्य प्रकाशेन \- तेजसा, निर्धूतः \- प्रतिक्षिप्तः, तमोऽनुषङ्गः \- तमस्संयोगः, यस्या स्तां, तथोक्ताम्;(प्रबोधराजीव विभातसन्ध्याम्) प्रबोधः \- ज्ञानमेव, राजीवं \- तस्य, विभातसन्ध्यां \- पूर्वसन्ध्यां, ते, पदद्वयीं \- चरणयुगळम्, अन्तः \- मनसि, परिचिन्महे \- परिशीलयामहे, \ldq{}चिञ् \- चयने\rdq{} | त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तरपालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ 22॥ नूपुरमभिवर्णयति (त्वत्किङ्करे) ति. हे नाथ! (त्वत्किङ्करालङ्करणोचितानाम्) त्वत् \- तव, किङ्कराणां \- भक्तानाम्, अलङ्करणं \- त्वत्पादारविन्दरूप शिरोभूषणम्, तस्य, उचितानां \- प्रतिपादनयोग्यानां, यद्वा, त्वत्किङ्कराणां \- ब्रह्मादीनां, अलङ्करणे \- अलङ्कारकरणे, उचितानां \- योग्यानाम्. अनेन विशेषणेन वेदगिरामाभरणत्वाकारो व्यज्यते; अत एव नूपुरमञ्जूषिकात्वेन रूपणं सङ्गच्छते. त्वयैव \- भवतैव, कल्पान्तरपालितानां \- रक्षितानां, वेदगिरां \- वेदवाक्यानां, (मञ्जुप्रणादम्) मञ्जु \- मनोहरः, प्रणादः \- शिञ्जारवः, यतः मणिनूपुरपेटिकागर्भगतवेदक्यानि शिञ्जारवत्वेन निगद्यन्त इति भावः; मणिनूपुरं \- मणिमयशिञ्जीरं,मञ्जूषिकां \- पेटिकां, प्रतीमः \- जानीमः, \ldq{}iN \- gatau\rdq{}. loke यथा धनवान् पुत्रपौत्रादीनां रक्षणार्धं सर्वाभरणजातं सङ्गोप्य पेटिकां सङ्गृह्णाति तद्वदितिभावः । सञ्चिन्तयामि प्रतिभादशास्थान् सन्धुक्षयन्तं समयप्रदीपान् । विज्ञानकल्पद्रुमपल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥ 23॥ इतः परं त्रिभिः श्लोकैः पाणिपङ्कजमभिवर्णयति (सञ्चिन्तयामी)ति. हे नाथ!, (प्रतिभादशास्थान्) प्रतिभा \- तात्कालिकोपस्थितिः, सैव, दशा \- वर्तिः, तस्यां वर्तमानान्, समयप्रदीपान् \- वेदाविरुद्धसिद्धान्तप्रदीपान्, सन्धुक्षयन्तं \- अभिवर्धयन्तं, व्याख्यानकाले आवश्यकप्रबोधमुद्रया अङ्गुळ्या दीपवत्सकलसिद्धान्त रहस्यार्थप्रकाशनेन सर्वे सिद्धान्ता अभिवृद्धा भवन्तीत्यर्थः. (विज्ञानकल्पद्रुम पल्लवाभम्) विज्ञानमयभगवच्छरीरमेव कल्पद्रुमः \- कल्पतरुः, तस्य, पल्लवानां \- किसलया नाम्, आभेवाभा यस्य तम्; (व्याख्यानमुद्रामधुरम्) \- व्याख्यान मुद्रया\- बोधमुद्रया, मधुरं \- मनोहरं, करं \- पाणिं, सञ्चिन्तयामि \- ध्यायामि. रूपकोपयोस्सङ्करः । चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ! करं त्वदीयम् । ज्ञानामृतोदञ्चनलम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ 24॥ (चित्त) इति \- हे नाथः!, त्वदीयं \- भवदीयं, (स्फुरिताक्षमालम्). स्फुरिता \- प्रकाशमाना, आक्षमाला \- जपमाला यस्य तम्. (ज्ञानामृतोदञ्चन लम्पटानाम्) ज्ञानामृतस्य, उदञ्चने \- उद्धरणे, लम्पटाः \- आसक्ताः, आयासवन्त इति यावत्; तेषां, तथोक्तानामाश्रितानाम्, लीलाघटीयन्त्रमिव स्थितं \- लीलाचरणार्थं निर्मितो यो घटीयन्त्रविशेषः, तमिव स्थितम्, सव्येतरं \- दक्षिणम्, चित्ते \- हृदये, करोमि \- प्रतिष्ठापयामि । प्रबोधसिन्धोररुणैः प्रकाशैः प्रवाळसङ्घातमिवोद्वहन्तम् । विभावये देव! सपुस्तकं ते वामं करं दक्षिणमाग्रितानाम् ॥ 25॥ (प्रबोधे)ति. हे देव \- हयवदन, ते \- तव, प्रबोधसिन्धोः \- ज्ञानसागरस्य, अरुणैः \- ताम्रैः, प्रकाशैः \- कान्तिभिः, प्रवाळसङ्घातं \- विद्रुमसङ्घम्, उद्वहन्तमिव स्थितं \- बिभ्रतमिव स्थितम्, सपुस्तकं \- पुस्तकसहितम्, आश्रितानां दक्षिणं \- विद्याप्रदानसमर्थम्, वाममपि दक्षिणमिति विरोधः \- तत्परिहारः पूर्वोक्तरीत्या. सव्यं करं, विभावये \- ध्यायामि । तमांसि भित्वा विशदैः प्रकाशैस्सम्प्रीणयन्तं विदुष श्चकोरान् निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ 26॥ अवयवसौन्दर्यमभिवर्ण्य, विग्रह सौन्दर्यमभिवर्णयति (तमांसी) ति. हे देव!, तमांसि\-अन्तर्बाह्यन्धकारान्, विशदैः \- स्वच्चैः, प्रकाशैः, भित्वा \- छित्वा, विदुषश्चकोरान् \- पण्डितानेव चकोराख्यशकुनिविशेषान्, सम्प्रीणयन्तं \- सन्तोषयन्तम्, नवपुण्डरीके \- नूतन प्रपुल्लपद्मे, स्फुरन्तम्, अत एव शरद्घने\- शरत्माल मे ,स्फुरन्तं चन्द्रमिव स्थितं, त्वाम्, निशामये\-साक्षात्कुर्वे. उपमालङ्कारः । दिशन्तु मे देव! सदा त्वदीया दयातरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रितकामधेनुम् ॥ 27॥ भगवतो विद्यां प्रार्थयते (दिशन्त्वि)ति. हे देव, त्वदीयाः, दयातरङ्गानु चराः \- कृपाकल्लोल सहचराः, कटाक्षाः, पुंसां श्रोत्रेषु, अमृतं \- सुधाम्, क्षरन्तीं \- स्रवन्तीम्, श्रोत्रानन्दकरीमित्यर्थः संश्रितकामधेनुं \- आश्रितानामभीष्टदायिनीम्, स्वर्धेनुमिव स्थितां, सरस्वतीम्, सदा मे, दिशन्तु \- वितरन्तु, दिश \- अतिसर्जने । विशेषवित्सारिषदेषु नाथ! विदग्धगोष्ठी समराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्र सिंहासनमभ्युपेयाः ॥ 28॥ कुमतिवादभञ्जनार्थं वादकाकालेषु भगवत्सन्निधानं प्रार्थयते (विशेष वित्पारिषदेष्वि)ति. हे नाथ \- हयग्रीव, त्वमित्यध्याहरः; विशेषविदां \- वादप्रतिवादविशेषज्ञानां, पारिषदेषु \- परिषद्युक्तेषु, (विदग्धगोष्ठी समराङ्गणेषु) विदग्धानां \- समर्थानाम्, गोष्ठ्याः \- समाजस्य, समराङ्गणेषु \- वादशालासु, (कवितार्किकेन्द्रान्) कवीनां \- गद्यपद्य रचनासमर्थानाम्, तार्किकानां \- ऊहपोहादि नानाविधयुक्तिचतुराणाम्, इन्द्रान् \- श्रेष्ठान्, जिगीषतः \- जेतुमिच्छतः, मे, (जिह्वग्र सिंहासनम्) \- जिह्वायाः \- रसनायाः, अग्रमेव सिंहासनं \- सिंहपीठम्, अभ्युपेयाः \- प्राप्नुयाः, \ldq{}iN \- gatau\rdq{} | त्वां चिन्तयं स्त्वन्मयतां प्रपन्नस्त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन्! समाजेषु समाधिषीय स्वच्छन्दवादाहवबद्धशूरः ॥ 29॥ त्वत्सन्निधानवशादेव प्रतिवातिकोलाहलान् स्तम्भयामीत्याह(त्वामि)ति. हे स्वामिन् \- हयग्रीव, त्वां \- भवन्तं, चिन्तयन्, ध्यायन्, त्वन्मयतां \- त्वदात्मत्वम्, प्रपन्नः \- प्राप्तः, शब्दमयेन \- मन्त्रमयेन, धाम्ना \- तेजसा, त्वा मुद्गृणन् \- स्तुवन्, अहमिति शेषः. समाजेषु \- महत्सभासु, (स्वच्छन्द नादाहवबद्धशूरः) स्वच्छन्दवादानामाहवेषु \- युद्धेषु, बद्धः \- सन्नद्धः, शूरः \- निपुणः, समेधिषीय \- वृद्धिं प्राप्नुयाम्, \ldq{}एध\-वृद्धौ\rdq{} आत्मनेपदम्. भवन्तं ध्यायतां स्तुवतां च वादकधादासु विजयस्स्वादिति भावः । नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथपरिग्रहाया नवं नवं पात्रमिदं दयायाः ॥ 30॥ भगवतस्सर्वाभीष्टं सम्प्रार्थ्य, तस्य कृपोदयाय स्वस्यानन्यगतिकत्वमनुसन्दधाति (नानाविधाना)मिति. हे स्वामिन्, नानाविधानां \- नानाप्रकाराणाम्, कलानां \- विद्यानाम्, अगतिः \- अप्राप्यस्थानम्, (न चापि तीर्थेषु कृतावतारः) तीर्थेषु \- गङ्गादिपुण्यतीर्थेषु, कृतावतारः \- कृतः \- अनुष्ठितः, अवतारः \- अवगाहनं येन स तथोक्तः, स्नात इति यावत्; तादृशोऽपि नेत्यर्थः. ईदृशोऽहं तव, अनाथपरिग्रहायाः \- अनाथानां \-दीनानाम्, परिग्रहायाः \- अनुग्रह हेतुभूतायाः, त्वदीयाया, दयायाः \- कृपायाः, नवन्नवं \- अत्यन्ताभि नवम्, अत्यन्तविलक्षणमिति यावत्. पात्रं \- विषयः, अस्तीति शेषः; ध्रुवं \- निश्चयः, त्वदेक शरणावयं न साधनान्तरावलम्बिन इति भावः । अकम्पनीयान्यपनीतिभेदैरलङ्कृषीरन् हृदयं मदीयम् । शङ्काकळङ्कापगमोज्वलानि तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ 31॥ इदानीं त्वदेकशरणस्य मे त्वत्प्रसादादेव समस्ततत्त्वानि करतलामलका नीत्याह (अकम्पयानी)ति. हे स्वामिन्, तव, प्रसादात् \- अनुग्रहात्, अपनीतिभेदैः \- नानाविधान्यायैरपि, अकम्पनीयानि \- अप्रमृज्यानि, (शङ्काकळङ्कापग मोज्वलानि) शङ्का \- अप्रामाण्यशङ्का, सैव कळङ्कः, तस्यापगमः \- निरासः, तेन उज्ज्वलानि \- प्रकाशमानानि, सम्यञ्चि \- यथार्थानि, तत्त्वानि, मदीयं \- मत्सम्बन्धि, हृदयं \- मानसम्, अलङ्कृषीरन् \- अलङ्कुर्वन्तु, तव प्रसादवशात्सर्व तत्त्वसाक्षात्कारो भूयादित्यर्थः. \ldq{}डुकृञ्\-करणे.\rdq{} व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां आविर्भूयादनघमहिमा मानसे वागधीशः ॥ 32॥ अथ हयग्रीवमूर्ते रसाधारण स्वरूप ध्यानपदवीमधिरोहति (व्याख्या मुद्रामि)ति. करसरसिजैः \- चतुर्भिः करारविन्दैः, शङ्खचक्रे, पुस्तकं \- श्रीकोशम्, व्याख्यामुद्रां \- बोधमुद्रां चेति शेषः; बिभ्रत् \- वहन्, भिन्नस्फटिकरुचिरे \- दळितस्फटिकमनोहरे,पुण्डरीके \- सिताम्बोजे, निषण्णः \- आसीनः, अम्लानश्रीः \- नित्यश्रीः, नित्यशोभः; अत एव (अनघमहिमा) अनघः \- निर्दुष्टः, महिमा \- माहात्म्यम्, यस्य स तथोक्तः; वागीशः \- हयग्रीवः, अमृतविशदैः \- अमृतस्वच्छैः, अंशुभिः \- किरणैः, मां \- संसाराभितप्तम्, प्लावयन् \- सेचयन्, ममेत्यध्याहरः; मानसे \- चित्ते, आविर्भूयात् = सन्निधेयात्, \ldq{}भू सत्ताया\rdq{} माशिषि लिज्. मनसि हयगीवाविर्भावे अमृत कल्पतत्किरणजालैर्मनोगत सकल सन्ताप निवृत्तिर्मे भवेदित्याशयः । वागर्थसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ 33॥ इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीहयग्रीवस्तोत्रं सम्पूर्णम् । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ श्रीमते निगमान्त महादेशिकाय नमः । स्वग्रन्थस्य विश्वसनीयत्वाय स्वनाम प्रकटयन् स्वकृतस्तोत्रस्य फलम प्याह(वागर्धे)ति. हे सुधिय इत्यध्याहरः; कवितार्किककेसरिणा \- कवितार्किक श्रेष्ठेन, वेङ्कटनाथाह्वयेन; विरचितां \- निर्मिताम्, एतां, सम्यक्पदवाक्य रचनोज्वलाम्, (वागर्ध सिद्धि हेतुम्) वाचां \- वाग्रूपाणाम्, अर्थानां, सिद्धौ \- ज्ञाने, हेतुं \- कारणम्, हयग्रीवसंस्तुतिं \- हयग्रीवस्तवं; भक्त्या पठत \- अनुसन्धदध्वम् । इति श्रीहयग्रीवस्तोत्रस्य व्याख्या समाप्ता । श्रीमते निगमान्त महादेशिकाय नमः । ## Proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}