% Text title : Hayashira Upakhyanam % File name : hayashiropAkhyAnam.itx % Category : vishhnu % Location : doc\_vishhnu % Transliterated by : Chandrasekhar Karumuri % Proofread by : Chandrasekhar Karumuri % Description/comments : महाभारतं\-शान्तिपर्वं\-मोक्षधर्मं\-नारायणीयं 357 अध्यायं % Latest update : September 29, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hayashira Upakhyanam ..}## \itxtitle{.. hayashiropAkhyAnam ..}##\endtitles ## (महाभारतं\-शान्तिपर्वं\-मोक्षधर्मं\-नारायणीयं 357 अध्यायं) शासन उवाच । श्रुतं भगवतस्तस्य माहात्म्यं परमात्मवः । जन्म धर्मगृहे चैव नरनारायणात्मकम् ॥ 1॥ महावराहसृष्टा च पिण्डोत्पत्तिस्सनातनी । प्रवृत्ता च निवृत्ता च यो यथा परिकल्पितः ॥ 2॥ तथा स न श्श्रुतो ब्रह्मन्! वध्यमानस्त्वयाऽनघ । हव्यकव्यभुजो विष्णुरुदक् पूर्वे महोदधौ ॥ 3॥ यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् । तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ 4॥ किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा । रूपं प्रभावं महतामपूर्वं धीमतं वर ॥ 5॥ दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् । तदश्वशिरसं पुण्यं ब्रह्म किमकरोन्मुने! ॥ 6॥ एतन्नः संशयं ब्रह्मन्! पुराणं ब्रह्मसम्भवम् । कथयस्वोत्तममते! महापुरुषसंश्रितम् ॥ 7॥ पाविताः स्म त्वया ब्रह्मन्! पुण्याः कथयतः कथाः । सौतिरुवाच । कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम् ॥ 8॥ उत्पन्नसंशयो राजा एवमेतदचोदयत् । जनमेजय उवाच । यत्तद्दर्शितवान् ब्रह्मा देवं हयशिरोधरम् ॥ 9॥ ##(हेरे 10 ष्लोकः is not available. may be not there)## किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् । वैशम्पायन उवाच । यत्किञ्चिदिह लोके वै देहबद्धं विशम्पते! ॥ 11॥ सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः । ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ॥ 12॥ भूतान्तरात्मा वरदः सुगुणो निर्गुणोऽपि च । भूतप्रलयमत्यन्तं (व्यक्तं) श्रुणुष्व नृपसत्तम ॥ 13॥ धरण्या मथ लीनायामप्सु चैकार्णवे धरा । ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ 14॥ वायौ चाकाशसंलीने आकाशे च मनोऽनुगे । व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ 15॥ अव्यक्ते पुरुषे याते पुंसि सर्वगतेऽपि च । तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ 16॥ तमसो ब्रह्मसम्भूतं तमोमूलामृतात्मकम् । तद्विश्वभावसञ्जातं पौरीषं तनुमाश्रितम् ॥ 17॥ सोऽनिरुद्ध इति प्रोक्तः तत्प्रधानं प्रचक्षते । तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम! ॥ 18॥ विद्यासहायवान् देवः विष्वक्सेनो हरिः प्रभुः । आदिकर्ता स देवानामप्रमेयो जनार्दनः ॥ 19॥ अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः । जगतश्चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ 20॥ तस्य चिन्तयतः सृष्टिं महानात्मगुणं स्मृतः । अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ॥ 21॥ हिरण्यगर्भो भगवान् सर्वलोकपितामहः । पद्मेऽनिरुद्धात्सम्भूतः तदा पद्मनिभेक्षणः ॥ 22॥ सहस्रपत्रे द्युतिमानुपनिष्टस्सनातनः । ददृशेऽद्भुतसङ्काशो लोकानापोमयान् प्रभुः ॥ 23॥ सत्त्वस्थं परमेष्ठी स ततो भूतगणान् सृजन् । पूर्वमेव च पद्मस्य पद्मे सूर्यांशु(ग्नि) सप्रभे ॥ 24॥ नारायण(NA) कृतौ बिन्दू अपामासां गुणोत्तरौ । तावपश्यत्स भगवाननादिनिधनोऽच्युतः ॥ 25॥ एकस्तत्रा भवद्बिन्दुर्मध्वाभो रुचि(धि)रप्रभः । स तामसो (मामतो) मधुर्जातस्तदा नारायणाज्ञया ॥ 26॥ कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः । तावभ्यधावतां शेष्ठौ तमोरजगुणान्वितौ ॥ 27॥ बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ । ददृशातेऽरविन्दस्थं ब्रह्मणममितप्रभवम् ॥ 28॥ सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् । ततो विग्रहवन्तस्तान् वेदान् दृष्ट्वाऽसुरोत्तमौ ॥ 29॥ सहसा जगृहतुर्वेदान् ब्रह्मणः पश्यत्त स्तदा । अथातौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् ॥ 30॥ रसां विविशतु स्तूर्णमुदक् पूर्वे महादधौ । ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् ॥ 31॥ ततो वचनमीशानं प्राह वेदैर्विनाकृतः । वेदा मे परमं चक्षुः वेदा मे परमं धनम् ॥ 32॥ वेदा मे परमं धाम वेदा मे ब्रह्मचोत्तर(म)m । मम वेदा हृतास्सर्वे दानवाभ्यां बलादितः ॥ 33॥ अन्धकारा हि मे लोका जाता वेदैर्विनाकृतः । वेदानृते किं कुर्यां लोकानां(वै) सृष्टि(सुष्ठु) मुत्तमाम्(मुद्यतः)॥ 34॥ अहो! बत! महद्दुःखं वेदनाशनजं मम । प्राप्तं दुनोति हृदयं तीव्रशोकपरायणम् ॥ 35॥ को हि शोकार्णवेमग्नं मामितोऽद्य समुद्धरेत् । वेदां स्तांश्चानयेन्नष्टान् कस्य चाहं प्रियो भवे ॥ 36॥ इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम । हरेः स्तोत्रार्थमुद्भूता बुद्धिर्भुद्धिमतां वर ॥ 37॥ ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः । ब्रह्मोवाच । नमस्ते ब्रह्महृदय! नमस्ते मम पूर्वज! ॥ 38॥ लोकाद्य भुवनश्रेष्ठ! साङ्ख्ययोगनिधे! प्रभो! | व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित! ॥ विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज ॥ 39॥ अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्भुवः । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ 40॥ चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् । त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ॥ 41॥ त्वत्तः श्रवणं चापि चतुर्थं जन्म मे विभो । नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ 42॥ त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो । नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ 42॥ अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् । इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ॥ 43॥ सर्गे सर्गेऽप्यहं पुत्रस्तव त्रिगुणवर्जित । प्रथमः पुण्डरीकाक्ष! प्रधानगुणकल्पितः ॥ 44॥ त्वमीश्वरस्वभावश्च भूतानां त्वं प्रभावना । त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोऽतिग ॥ 45॥ ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि । ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोऽसि मे ॥ 46॥ एवं स्तुतस्स भगवान् पुरुषस्सर्वतोमुखः । जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ॥ ऐश्वर्ये(रे)ण प्र(सु)योगेन द्वितीयं तनुमास्थितः ॥ 47॥ सुनासिकेन (समानकेन) कायेन भूत्वा चन्द्रप्रभस्तदा । कृत्वा हयशिरश्श्रुभ्रं वेदानामालयं प्रभुः ॥ 48॥ तस्य मूर्धा समभवत् द्यौस्सनक्षत्रतारका । केशाश्चास्याभन् दीर्घारवेरंशु समप्रभाः ॥ 49॥ कर्णा वाकाशपातले ललाटं भूतधारिणौ । गङ्गासरस्वती पुण्ये भ्रुवा वास्तां महाद्युती ॥ 50॥ चक्षुषी चन्द्रसूर्यौ ते(तु) नासा सन्ध्या पुनः स्मृता । ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ 51॥ दन्ताश्च पितरो राजन्! सोमपा इति विश्रुताः । गोलोको ब्रह्मलोकश्च ओष्ठा वास्तां महात्मनः ॥ 52॥ ग्रीवा चास्या भवद्राजन् कालरात्रिर्गुणोत्तरा । एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ॥ 53॥ अन्तर्धधौ स विश्वेशो विवेश च रसां प्रभुः । रसां पुनः प्रविष्टश्च योगं परममास्थितः ॥ 54॥ शैक्षं(क्ष्यं) स्वरं समास्थाय उद्गीथं प्रासृजत् स्वरम् । सस्वरस्स्वानुनादी च सर्वशः स्निग्ध एव च ॥ 55॥ बभूवान्तर्जलगतः सर्वभूतगणोदितः । ततस्ता वसुरौ कृत्वा वेदान् समयबन्धनान् ॥ 56॥ रसातले विनिक्षिप्य यतश्शब्दस्ततो द्रुतौ । एतस्मिन्नन्तरे राजन्! देवो हयशिरोधरः ॥ 57॥ जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाच्च ब्रह्मणो भूयः ततः स्वा प्रकृतिं गतः ॥ 58॥ स्थापयित्वा हयशिर(रा) उदक् पूर्वे महोदधौ । वेदाना मालयश्चापि बभूवाश्वशिरास्ततः ॥ 59॥ अथ किञ्चिदपश्यन्ता दानवौ मधुकैटभौ । पुनराजग्मतुस्तत्र वेगितौ पश्यतां तु तौ ॥ 60॥ यत्र वेदा विनिक्षिप्तास्तत् स्थानं शून्यमेव च । तत्र उत्तममास्थाय वेगं बलवतां वरौ ॥ 61॥ पुनरुत्तस्थतुश्शीघ्रं रसाना मालयात्तदा ॥ ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥ 62॥ श्वेतं चन्द्रविद्धाभमनिरुद्धतनौ स्थितम् । भूयोऽप्यमितविक्रान्तं निद्रयोगमुपागतम् ॥ 63॥ ##(64 Shloka not there in the list may be typographical error)## आत्मप्रमाणरचिते अपामुपरि कल्पिते । शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ 65॥ निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् । तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ 66॥ ऊचतुश्च समाविष्टौ रजसा तमसा च तौ । अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ 67॥ अने न नूनं वेदानां कृतमाहरणं रसात् । कस्यैष! को नु खल्वेष! किञ्चस्वपिति भोगवान् ॥ 68॥ इत्युच्चारितवाक्यौ तु बोधयामासतुर्हरिम् । युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥ 69॥ निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे । अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ 70॥ रजस्तमोविष्टतनू तावुभौ मधुकैटभौ । ब्रह्मणोऽपचितिं कुर्वन् जघान मधुसूदनः ॥ 71॥ ततस्तयोर्वधेनाशु वेदापहरणेन च । शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ 72॥ ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः । निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥ 73॥ दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् । तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ 74॥ तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् । पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ 75॥ एव मेष महाभागो बभूवाश्वशिरा हरिः । पौराणमेतत् प्रख्यातं रूपं वरदमैश्वरम् ॥ 76॥ यो ह्येतद्ब्र(द्ब्रा)ह्मणो नित्यं श्रुणुयाद्धारयीत वा । न तस्याध्ययनं नाशमपगच्छेत् कदाचन ॥ 77॥ आराध्य तपसोग्रेण देवं हयशिरोधरम् । पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ 78॥ एतद्धयशिरो राजन्! आख्यानं तव कीर्तितम् । पुराणं वेदसहितं यन्मात्वं परिपृच्छसि ॥ 79॥ यायामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् । तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ 80॥ एष वेदनिधिः श्रीमान् एष वैत पसान्निधिः । एष योगश्च साङ्ख्यं च ब्रह्म चाग्य्रं हरि (हवि) र्विभुः ॥ 81॥ नारायणपरा वेदा यज्ञा नारायणात्मकाः । तपो नारायणपरं नारायणपरा गतिः ॥ 82॥ नारायणपरो धर्मः पुनरावृत्ति दुर्लभः । प्रवृत्ति लक्षणश्चैव धर्मो नारायणात्मकः ॥ 83॥ नरायणात्मको गन्धः भूमेश्चेष्टकमः स्मृतः । अपां चापि गुणा राजन्! रसा नारायणात्मकाः ॥ 84॥ ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् । नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ॥ 85॥ नारायणात्मकश्चैव शब्द आकाश सम्भवः । मनश्चापि ततो भूतमव्यक्त गुणलक्षणम् ॥ 86॥ नारायणपरः कालो ज्योतिषामयनं च यत् । नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ॥ 87॥ नारायणपरं साङ्ख्यं योगो नारायणात्मकः । कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ॥ 88॥ स्वभावश्चैव कर्माणि दैवं येषां च कारणम् । अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ॥ 89॥ विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् । पञ्चकारणसङ्ख्यातो (ता) निष्ठा सर्वत्र वै हरिः(रे)॥ 90॥ तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः । तत्त्वमेको महायोगी हरिः नारायणः प्रभुः ॥ 91॥ ब्रह्मादीनां सलोकानां ऋषीणां च महात्मनाम् । साङ्ख्यानां योगिनां चापि यतीनां चात्मवेदिनाम् ॥ 92॥ मनीषितं वि(तानि) जानाति केशवो न तु तस्य वै । ये केचित् सर्वलोकेषु दैवं पित्य्रं च कुर्वते ॥ 93॥ दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् । सर्वेषामाश्रयो विष्णुरैश्वरं विधि(सर्ग) मास्थितः ॥ सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ 94॥ अयं हि (एषो हि) नित्यः परमो महर्षिः महाविभूतिर्गुणवान् गुणाख्यः (निर्गुणाख्यः)| गुणैश्च संयोगमुपैति शीघ्रं कालो यथार्तावृतुसम्प्रयुक्तः ॥ 95॥ (यथार्थं व्रतसम्प्रयुक्ते) नैवास्य विन्दन्ति(बुद्ध्यन्ति) गतं महात्मनो न चा (नैवा) गतं कश्चिदिहानुपश्यति ज्ञानात्मिकास्संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ 96॥ इति हयशिरोपाख्यानं सम्पूर्णम् । ## Proofread by Chandrasekhar Karumuri \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}