% Text title : Shri Jagadisha Shatakam 05 18 % File name : jagadIshashatakam.itx % Category : vishhnu, krishna, shataka % Location : doc\_vishhnu % Author : raghurAjasiMhajAdeva % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-18 % Latest update : October 9, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Jagadisha Shatakam ..}## \itxtitle{.. shrIjagadIshashatakam ..}##\endtitles ## यद्भासानुविभाति विश्वमखिलं सार्केन्दुतारागणं यत्किञ्चिद्भ्रुकुटीकटाक्षकलया नाशोद्भवौ पालनम् । यत्पादाम्बुजधूलिधारणवशात्कुर्वन्त्य यत्नं सुरा\- स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 1॥ यं सिद्धा मुनयः सुरासुरगणा गन्धर्वयक्षोरगाः सेशानाः सचतुर्मुखाः प्रतिदिनं ध्यायन्ति शम्प्राप्तये । विज्ञानेन विरागयोगतपसा जानन्ति किञ्चित्पदं तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 2॥ यः पूर्वं जगतामनादिरमलोऽनन्तः परो मध्यगः स्रष्टा गोपयिता कटाक्षकलया हन्ता नियन्ता विभुः । यो धाता ध्रुवधर्मधारकनृणां शश्वद्विहर्ता स्वदृक् तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 3॥ यः स्वामी भुवनस्य गं मुनिगणा ध्यायन्ति येनाविता यस्मै देवगणा हरन्ति सुबलिं यस्माज्जगज्जायते । यस्याभापरिपूरितं जगदिदं यस्मिंश्च तल्लीयते तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 4॥ यन्मायापरिमोहिताः सुरगणा गन्धर्वविद्याधरा योगीशा ऋषयोऽसुराश्च पुरुषा ये स्थावरा जङ्गमाः । जायन्ते परितो भ्रमन्ति जगति द्वन्द्वे म्रियन्ते सदा तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 5॥ साक्षी सर्वगतः प्रभुः प्रकृतयः सर्वेश्वरेशः सुधीः दिव्यैर्मङ्गलमूर्तिमद्गुणगणैः संसेवितोऽजस्तु यः । वेदैश्चोपनिषद्भिरीरितयशाः सञ्चिद्धनानन्दक\- स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 6॥ यः पातालपदो मही कटितटः स्वर्लोकशीर्षोऽस्तु यः मार्ताण्डेक्षणदिक्ष्रुतिश्रुतिमुखो गीर्वाणवाहाङ्कधीः । मायाक्रीडनको जगद्वपुरजो हीनोह्यदिव्यैर्गुणै स्तं नीलाचलवासिनं यदुपति वन्दे जगद्वन्दितम् ॥ 7॥ यच्छक्त्या हरते हरो विधिरपि स्रष्टा च शास्ता यमो वह्निर्दाहयते शशी सुखयते वायुः प्रवात्यञ्जसा । ##missing line in the manuscript ## तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ 8॥ यत्पादपङ्कजपरागविमिश्रतोयं ब्रह्माण्डमण्डलमखण्डलमाविरिञ्चम् । स्तम्बान्तमाशु हि पुनाति न भेदभावं वन्दे प्रभुं पतितपावननामधेयम् ॥ 9॥ यत्पादपङ्कजजलं चतुराननोऽसौ शुद्धे कमण्डलुमुखे सुतरां दधार । अद्यापि मूर्धनि शिवो वहतीष्टरूपं वन्दे प्रभुं पतितपावननामधेयम् ॥ 10॥ यत्पादतीर्थममलं परमादरेण सप्तर्षयः प्रतिदिनं शिरसा वहन्ति । विज्ञाननिर्गतमलाः सुपवित्रतायै\- व न्दे प्रभुं पतितपावननामधेयम् ॥ 11॥ सन्नामकीर्तननिरन्तरलब्धिभात्रात् गात्राद्द्रुतं कलुषिणां सकलान्यघानि । दन्दह्यमानतनुभिः परिनिस्सरन्ति वन्दे प्रभुं पतितपावननामधेयन् ॥ 12॥ यन्नाम मङ्गलममङ्गलभङ्गकार\- मुच्चारणेन खलु पातकिनां मुखैश्च । सद्यः पुनाति शबरान्यवनानधर्मान् वन्दे प्रभुं पतितपावननामधेयम् ॥ 13॥ यस्यैकवारममलं स्मरणं हि पुंसां सद्यः क्षिणोति सकलं दुरितं च दुःखम् । यः स्वं करोति नयति प्रणतं स्वधाम वन्दे प्रभुं पतितपावननामधेयम् ॥ 14॥ यज्जन्मकोटिसुकृतेन यदा कदापि तिर्यङ्नृदेवगण सन्ततिभूति भाजः । त्वत्पादसेवनमभूत् स पुमान् विमुक्तो वन्दे प्रभुं पतितपावननामधेयम् ॥ 15॥ यद्वर्षमासदिनयाममुहूर्तमात्रे यैः कैः प्रयत्नविधिभिस्तव पूजनं स्यात् । सर्वं बभूव सुकृतं पुरुषस्य तस्य वन्दे प्रभुं पतितपावननामधेयम् ॥ 16॥ धन्यः पुमान् धरणिधर्मधरो ध्रुवोऽसौ त्वां शर्मदं नमति यः शिरसैकदापि । पारं प्रयाति दुरवापजगन्नदीशात् वन्दे प्रभुं पतितपावननामधेयम् ॥ 17॥ साङ्केत्यहेलनविमन्युगते च हास्ये दुःखाद्यनन्तसमये पतितोऽपि यस्त्वम् । दासस्तवेति वदते त्वभयं ददासि वदे प्रभुं पतितपावननामधेयम् ॥ 18॥ ब्रह्मेन्द्रशम्भुसनकादिसुरर्षयो यं न प्राप्नुवन्ति तपसा नियमादियोगैः । सख्यं विधाय पुरुषो रमते हि तेन वन्दे प्रभुं पतितपावननामधेयम् ॥ 19॥ आत्मार्पणां हि कुरुते पुरुषस्तु यस्ते स्वात्मार्पणं त्वमपि देन करोषि तस्मै । श्रेष्ठं तु तं त्वमनुगच्छसि सर्वदैव वन्दे प्रभुं पतितपावननामधेयम् ॥ 20॥ स्त्रैणो धनान्धमदिरावशसम्प्रमत्तः पापी त्वजामिलशठः कथनात्तु यस्य । नाम्नो जगाम पदवीं मुनिभिर्दुरापां वन्दे प्रभुं पतितपावननामधेयम् ॥ 21॥ विप्रामिषं त्वयि समर्पितवान् परेण प्रेम्णा पिशाचकुलजः श्रुतिबद्धघण्टः । आलिङ्ग्य तं निजजनं कृतवान् सुदोर्भ्याम् । वन्दे प्रभुं पतितपावननामधेयम् ॥ 22॥ दीनोऽतिजीर्णवसनः क्षुधया कृशोऽपि सन्दत्ततण्डुल उदारमतिः सुदामा । उत्पापविस्मृतरमः परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 23॥ भोजेन्दुदास्यनिरता मलिनातिनीचा कुब्जा तु या मधुपुरे पथि तां विलोक्य । गत्वा गृहं कमलया सदृशीं व्यधाद्यः वन्दे प्रभुं पतितपावननामधेयम् ॥ 24॥ जात्या तु वायकवरं हतधर्मलेशं गत्वा तदीयभवने कृतवान् सकम्पः । वस्त्राणि तद्विरचितानि दधार देहे वन्दे प्रभुं पतिततपावननामधेयम् ॥ 25॥ नीचो निषादकुलजो जलजीवभोक्ता जग्राह तत्करसमर्पितकन्दमूलम् । कृत्वा सखायमतुलं परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 26॥ मांसादकं वनचरं दुरितौघयुक्तं गृध्रं जटायुषमलं परिरभ्य दोर्भ्याम् । तस्मै ददौ परगतिं पतिदुर्लभां यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 27॥ विज्ञानभक्तिविरतीष्टसुधर्महीना नीचा महावनचरी शबरी हि तस्यै । भुक्त्वा तदर्पितफलं प्रददौ गतिं यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 28॥ स्वप्नेऽपि दर्शनममङ्गलदं वदन्ति येषां बुधाः स्मरणतो ह्यशुभानि लोके । तैर्वानरैः सह चकार सुमित्रतायै वन्दे प्रभुं पतितपावननामधेयम् ॥ 29॥ दुष्टानुजं रजनिकाचरवंशजातं पादान्तिके निपतितं भरतेन तुल्यम् । उत्थाप्य तं स्वभुजतः परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 30॥ जात्या तु गोपकुलजाः परधर्महीना गोपाश्च गोपवनितास्तुलसीवने तैः । चिक्रीड रासपरिमण्डलमण्डितो यो । वन्दे प्रभुं पतितपावननामधेयम् ॥ 31॥ वापी महाविषधरः किल कालियेन सम्प्लुत्य भास्करसुताह्रदनीरमध्ये । संस्कृत्य तत्फणगणेष्वभयं ददौ यो वन्दे प्रभुं पतितपावननामधेयम् ॥ 32॥ किं किं ब्रवीमि पतितोद्धरणं हि लोके यद्यत्त्वया कृतमनन्तचतुर्मुखेषु । तस्मात् त्वदीयचरणं शरणं गतोऽहं मामुद्धरस्व कृपया जगदीशकृत्य ॥ 33॥ न त्वत्समः पतितपावनकार्यकारी नास्मादृशो जगति सम्पतितोऽवनीशः । दिष्ट्या कृतं विशदमित्यनवेक्ष्य योगं मामुद्धररव कृपया जगदीशकृत्य ॥ 34॥ अन्वेषितं भुवनमेतदतीव बुद्ध्या स्वोद्धारकारणकृते भवतो विना मे । दृष्टो न कोपि पतितोद्धरणे समर्थो मामुद्धरस्व कृपया जगदीशकृत्य ॥ 35॥ कामस्य पाशवलितं चपलं मनो मे सङ्घावतीष्टविषयेषु वदामि सत्यम् । प्राप्स्यामि केन विधिना गतिमुत्तमां ते मामुद्धरस्व कृपया जगदीशकृत्य ॥ 36॥ त्वं सर्वदिव्यगुणवृन्दसमन्वितोऽसि तैः सर्वगर्हितगुणैर्वलितस्तथाहम् । लज्जावनं तव करे मम सर्वथास्ति मामुद्धरस्व कृपया जगदीशकृत्य ॥ 37॥ सूर्यो यथा स्वकिरणैः स्पृशतीष्टनेष्टम् । संशोषयन्न हि करोति कदापि भेदम् । विस्मृत्य तद्वदगुणं मम नैजरीत्या मामुद्धरस्व कृपया जगदीशकृत्य ॥ 38॥ शोचामि तन्निजगुणानवलोक्य दुष्ठान् पापं करोमि खलु यद्वशगोऽहमद्य । हृष्यामि ते गुणगणानवलोक्य भव्यान् मामुद्धरस्व कृपया जगदीशकृत्य ॥ 39॥ ज्ञानी न योगनिरतो न हि भक्तिनिष्ठो वैराग्यलेशसहितो न च धर्मधारी । प्राप्स्याम्यहं कथमहो तव पादपद्मं मामुद्धरस्व कृपया जगदीशकृत्य ॥ 40॥ स्वाभाविकी भवति दाहनशक्तिरग्रे\- श्चन्द्रस्य शैत्यमनिशं वहनं च वायोः । तद्वत्तवापि पतितोद्धरणं हि नित्यं मामुद्धरस्व कृपया जगदीशकृत्य ॥ 41॥ वेदे पुराणकथने श्रुतवानहं यत् नित्यं तवेड्य पतितोद्धरणं हि लोके । इच्छाम्यहं तदवलोकितुमात्मशुद्ध्यै मामुद्धरस्व कृपया जगदीशकृत्य ॥ 42॥ सम्यग्बभूव यदहं पतितानगण्य\- स्त्वं सर्वदोद्धरसि तान् पतिताग्रगण्यान् । संस्कृत्य रीतिममलां विजचित्तजातां मामुद्धरस्व कृपया जगदीशकृत्य ॥ 43॥ तव दया न हि चेदवनीतले मम समान् जगतीतलपामरान् । अतिपुनीत दयावशगो हि कः पतितपावन माधव पाहि माम् ॥ 44॥ सकलकारणकारणकारणाः पतिततारणतारणतारणाः । निखिलभावनभावनभावनाः पतितपावन माधव पाहि माम् ॥ 45॥ विपुलजीवनजीवनजीवनो जनविलोपनलोपनलोपनः । विशदकामदकामदकामदः पतितपावन माधव पाहि माम् ॥ 46॥ हृदयहर्षणहर्षणहर्षणो मनुजकर्षणकर्षणकर्षणः । अवनिपोषणपोषणपोषणः पतितपावन माधव पाहि माम् ॥ 47॥ दुरितवर्तनवर्तनवर्तनः श्रुतिप्रवर्तनकर्तनकर्तनः । जगति नर्तननर्तननर्तनः पतितपावन माधव पाहि माम् ॥ 48॥ सकलगोकुलगोकुलगोकुलः सकलगोकुलगोकुलगोकुलः । सकलगोकुलगोकुलगोकुलः पतितपावन माधव पाहि माम् ॥ 49॥ निबिडनीरदसन्निभमद्भुतं विपुलचारुचतुर्भुजशोभितम् । जनदयापरिपूर्णशरीरकं तमवलोकितुमुत्सहते मनः ॥ 50॥ ज्वलितरत्नविभासितभासितं मकुटमण्डितमस्तकमिष्टदम् । सुभगकुण्डलमण्डलगण्डकं तमवलोकितुमुत्सहते मनः ॥ 51॥ स्मितमुखं सरसोरुहलोचनं रुचिरनासिकया परिराजितम् । अतिविशालसुफालविशोभितं तमवलोकितुमुत्सहते मनः ॥ 52॥ उरसि हारविहारमनोहरं तुलसिकावनमालिकयान्वितम् । कलितकौस्तुभकण्ठदरोपमं तमवलोकितुमुत्सहते मनः ॥ 53॥ कनकसूत्रनिबद्धकटिस्थलं विमलपीतपटेन विराजितम् । विलसितं भुजबद्धशुभाङ्गदं तमवलोकितुमुत्सहते मनः ॥ 54॥ कटकशोभितपाणितटं शुभं दरगदासिसुचक्रशरासनैः । अतिविराजितमूर्तिमनुत्तमं तमवलोकितुमुत्सहते मनः ॥ 55॥ कुटिलकुन्तलमण्डलमञ्जुलं भ्रुकुटिभावितकर्णमहाशयम् । हृदि सुपाण्डरलक्षणलक्षितं तमवलोकितुमुत्सहते मनः ॥ 56॥ भवविलासनिरासविधायकं मुनिगणामलमानसमानसम् । लसितनू पुरयुग्मपदाम्बुजं तमवलोकितुमुत्सहते मनः ॥ 57॥ चन्द्रांशुगौरेण सुनीलवाससा मदाविघूर्णारुणदिव्यचक्षुषा । रामेण युक्तं कृतदासमुक्तं श्रीमज्जगन्नाथमहं नमामि ॥ 58॥ जगज्जनन्या करुणाग्रगण्यया सुभद्रया शोभितदक्षभागम् । प्रपन्नपालं पतितार्तिहारिणं श्रीमज्जगन्नाथमहं नमामि ॥ 51॥ दयाविधानेन सुदासकामदं महाप्रसादेन भवापहारिणम् । विमुक्तिदं नीलगिरौ निवासिनं श्रीमज्जगन्नाथमहं नमामि ॥ 60॥ पापप्रणाशाय जगज्जनानां संराजते योऽन्धितटे दयालुः । तमुद्धरन्तं पतितानघौघात् श्रीमज्जगन्नाथमहं नमामि ॥ 61॥ रत्नासनस्थं प्रणवस्वरूपं सतां गतं दीनदयानिधानम् । प्रदर्शयन् स्वस्य वपुर्जनेभ्यः श्रीमज्जगन्नाथमहं नमामि ॥ 62॥ या ज्ञानयोगेन विरागभक्त्या गतिर्भवत्यब्दशतैर्मुनीनाम् । महाप्रसादेन तु तद्गतिप्रदम् । श्रीमज्जगन्नाथमहं नमामि ॥ 63॥ ये पापिनरत्यक्तसमस्तसत्क्रिया लोकेव्यवाये विषयैर्विलिप्ताः । महाप्रसादेन पुनाति तान् यः श्रीमज्जगन्नाथमहं नमामिः ॥ 64॥ अस्मादृशां पापविनिष्ठितानां नान्योऽस्त्युपायस्तरणे भवाब्धेः । महाप्रसादं ददतं तदर्थं श्रीमजगन्नाथमहं नमामि ॥ 65॥ यथाम्बरं वै गतिरस्ति पक्षिणां यथा पशूनां पृथिवी गतिश्च । अस्मादृशां पापनिविष्टचेतसां गतिस्त्वमेवासि तथा न चान्यः ॥ 66॥ अन्यः समर्थो भुवि कोऽपि नारित य उद्धरेन्मां कृपयातिपापद्मम् । आधारभूतं तव पादपा तस्माज्जगत्पावन रक्ष लज्जाम् ॥ 67॥ यो मां तवास्मीति जनः प्रयाचते तस्मै ददामीत्यभयं व्रतं से । आधार एषोऽद्य ममादिनाथ व्रतं स्वकीयं न विहातुमर्हसि ॥ 68॥ त्यक्त्वा सुधर्मानखिलान् जनो यदा\- ह्यनन्यधर्मा शरणं समीहते । अहं तदाघानि विमोचयामि व्रतं त्वदीयं शरणं ममेदम् ॥ 69॥ श्रुत्वा पुराणानि विधाय धर्मान् करोमि किञ्चिन्न हि तद्विधानम् । लज्जाविहीनेऽपि पुरः स्थिते मयि प्र सीद नीलाचलनाथ दीने ॥ 70॥ प्रारब्धदोषाद्यदभूदभूत्त\- च्छोचामि किञ्चिन्न हि तस्य दुःखम् । शोचामि यत्वच्छरणागतं मां प्रवाधते पापपराभवोऽलम् ॥ 71॥ न चित्तवृत्तिस्थिरता प्रयाति न पापकर्मस्वपि मेऽस्ति तोषः । केन प्रयत्नेन गतिं च लप्स्ये लज्जा त्विदानी तव पाणिपद्मे ॥ 72॥ शास्त्रेषु वेदेषु पुराणकल्पे श्रुतो मया त्वं पतितोद्धरः सदा । अतोऽतिपापे पतितप्रधाने दयाविधाने त्वमसि क्षमोऽद्य ॥ 73॥ गृध्रे गुहे वै नृगभूमिदेवे गजे पिशाचेऽपि कृता दया या । कारागृहे राजसु मागधस्य कुरुष्व दीने मयि तां दयां प्रभो ॥ 74॥ यद्यप्यहं पापसमूहकारी स्थातुं हि नार्होऽस्मि पुरस्तथापि । त्वं नाम संस्मृत्य निजं जगत्पते मामुद्धर प्रेष्ठमकिञ्चनानाम् ॥ 75॥ क्व याम्यहं के नितरां स्मरासि नान्योऽस्ति लोके प्रभुदीननाथः । ऋते भवन्तं जगदेकनाथ\- मुपायहीनः शरणागतोऽहम् ॥ 76॥ पाञ्चालराजस्य कुमारिकाया लज्जा त्वदीयस्मरणेन रक्षिता । तथैव नीलाद्रिपतेऽनुकम्पया लज्जां मदीयामव वासुदेव ॥ 77॥ त्वत्प्रेरितौ मत्पितरौ प्रचक्रतु\- र्मन्नाम यद्भागवतप्रसादम् । स्वसम्प्रदाये कृतवान् यतस्त्वं सत् श्रीजगन्नाथ भवत्कराम्बुजे ॥ 78॥ हास्यं न लोके मम किञ्चिदस्ति हास्यास्पदं यत्स्वयमेव जातः । किन्तु त्वदग्रे शरणागतानां हास्यं च लोकेषु महाननर्थः ॥ 79॥ शोचामि नाहं नरकप्रपातं शोचामि नाहं पतितोऽभवं यत् । शोचाम्यहं त्वच्छरणागतस्य नेयं दशा नाथ तवानुरूपा ॥ 80॥ य आद्योऽन्तोऽनादिः सकलगुणवृन्दैकसदनं स्वशक्त्येदं विश्वं सृजति सुतरां पाति हरते । जगत्क्रीडाकारी निजजनदयादाननिरतो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ 81॥ कदम्बच्छायायां धृतविपिनपुष्पाभरणक\- स्त्रिभङ्गाकारो यः कृतमधुरवंशीकलरवः । कटाक्षाक्षेपेण ब्रजपुरवधूनां हि सुखदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ 82॥ सदा वृन्दारण्ये वरमधुरवंशीध्वनिरतो निकुञ्जे भृङ्गाढ्ये बहुसुरभिसञ्चारणपरः । सुहृद्भिर्गोपालैस्सुखितवदनैर्योऽतिशुशुभे जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ 83॥ मनोहारी हारी व्रजवनविहारी यदुपति\- द्विषद्दारी तारी हृदि शिवविचारी सुमनसाम् । सदा सञ्चारी यो दिनपतिकुमारीकलतटे जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ 8 4॥ भवान्तर्यामी यो वरविहगगामी स्वसुषदः सतामात्मारामी कटिकनकदामी विभुवपुः । सुधामा शन्धामा जनसुगतिकामी करुणया जग न्नाथस्वामी नयनपथगामी भवतु मे ॥ 85॥ प्रवीरै राजन्त्यां मदनबलशैनेयसुभगैः सुधर्मायां सिंहासनवरगतो योऽतिशुशुभे । चतुर्बाहुः श्यामो धनुरसिगदाद्यायुधधरो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ 86॥ निहन्ता कंसं च प्रवलमुरभौमादिनिकरा\- न्नियन्ता विश्वस्य प्रचुरतरयास पाषण्डदलनः । सुयन्ता सङ्गोप्तामरपतिसुतस्यात्मविभवै\- जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 87॥ सरस्यय्वास्तीरे यो वरभरतशत्रुघ्नसहित\- स्सुमित्रापुत्रेण प्रविलसति लीलातिललितः । सुहद्भिसंयुक्तो धृतसशरकोदण्डसुभुजो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 88॥ कदाचिद्रत्नाढ्ये हिमगिरिसुशृङ्गे यमगृहे सखीभिः संयुक्तो जनकतनयाभ्राजितभुजः । सुपुष्पालङ्कारैरतिलसितसर्वाङ्गसुभगो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 89॥ विजेता शत्रूणां निशिचरकृलोद्भूतजनुषा\- मृषीणां सङ्गोप्तोदधिविपुलसेतो रचयिता । प्रदाता गृध्रस्याद्भुतगतिमगुर्यां न मुनयो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 90॥ दयापारावारो वरगुणगणस्यैकनिलयो यशो भासं शुद्धिं यदशुचिजनोऽपि प्रलभते । मरालो यत्पादः शिवमनसि सन्मानसवरे जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 91॥ सृजाशक्त्या सृष्टिं पुनरपि च हर्त्र्यैव हरणं सुपालिन्या पालं स्वशरणशरण्यः प्रकुरुते । य ईदृग्गौरीशः प्रभुरपि च तस्यापि सुखदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 92॥ सतां धर्माचार्यो मुनिजनसुविज्ञानदपरो महान् योगाचार्यः प्रकृतिपतिरत्यद्भुतकलः । महादेवस्तस्यामलमनसि यच्चारुचरणो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 13॥ हरेर्नाथो हारी हरियतिपतिः संहरिमुखो प्तिर्दीप्तिर्दीप्तिर्हरिवहसुशिष्यच्छलकरः । हरेर्मित्रं चित्रं हरिकटिरनादिर्हरिगति\- र्जगन्नाथः स्वामी नयनपथगमी भवतु मे ॥ 94॥ शरन्मेघाकारो हलमुसलसन्धारणपरो धराधारोद्धारो जनकलिविकारापहरणः । य ईदृक्छ्रीरामः शुभगतिकरस्तेन सहितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 95॥ अहं पापासक्तः प्रभुरपि महापापदहनो\- .अस्त्यहं हीनाचारः प्रभुरपि समुद्धारणकरः । विचिन्त्येमं योगं निजचरणगाल्पस्य कृपया जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 96॥ असौ यः के सदा शेते केशेशः शङ्करः सताम् । नादिवेदार्णनामा मां कुमेशो विश्वगोऽवतु ॥ 97॥ तव चरणसरोजं सिद्धदेवेन्द्रवन्द्यं निखिलपतिततारं ज्ञानविज्ञानकारम् । निजजनपरिपालं कल्मषाणां हि कालं मुनिमनसि मरालं विश्वपालं नमामि ॥ 98॥ जयतु जलधिवासी नीलशैलेन्द्रभासी निजजनरिपुनाशी सत्यविश्वप्रकाशी । व्रजविपिनविलासी सर्वदा मन्दहासी नरनरकनिरासी दिव्यसौन्दर्यराशिः ॥ 99॥ मयि विरतिविलीने सर्व दुःखैकताने खलसमलकुलीने सर्वदा पापपीने । मदमदनविलीने त्वं दयां संविधत्स्व निजपदजलनीने पामरेऽस्मिन्नवीने ॥ 100॥ नीलाचलनिवासाय दिव्येश्वर्यविभासिने । बलभद्रसुभद्राभ्या जगन्नाथाय ते नमः ॥ 101॥ हे नाथ हे रमानाथ प्रणतार्तिविनाशन । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 102॥ नारायण सुरश्रेष्ठ दीनोद्धारपरायण । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 103॥ जगद्धातर्जगत्त्रातर्जगन्मातर्जगत्पितः । जगदीश दयासिन्धो रघुराजे दयां कुरु ॥ 104॥ जगदाधार धीरेन्द्र धाराधर्मधुरन्धर । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 105॥ जनार्दन जगद्वास जगद्वन्ध जगद्धर । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 106॥ त्वदन्यो न गतिर्मेऽद्य त्वामहं शरणं गतः । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 107॥ त्वदाधारस्त्वद्बलोऽहं त्वमेव शरणं मम । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ 108॥ जगदीशस्य शतकं रघुराजकृतं शुभम् । पठतां शृण्वतां शश्वज्जगदीशः प्रसीदतु ॥ 109॥ रामेन्दुखण्डविधुभिर्मितेऽब्दे तैर्यष्य उत्तमे । शनावमायां शतकं जगदीशस्य निर्मितम् ॥ 110॥ इति श्रीसिद्धि श्रीबान्धवेशमहाराजाधिराजश्रीमहाराजश्रीराजावहादुद श्रीकृष्णचन्द्रकृपापात्राधिकारीं श्रीरघुराजसिंहजादेवविरचितं श्रीजगदीशशतकं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}