% Text title : jitantestotram % File name : jitamtestotram.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Source : Pancharatra % Latest update : January 3, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jitam Te Stotram ..}## \itxtitle{.. jitaM te stotram ..}##\endtitles ## श्रीगणेशाय नमः । प्रथमभागः ॥ जितं ते पुखरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 1॥ देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ 2॥ एकसवमसि लोकस्य स्नष्टा संहारकस्तथा । अध्यक्षश्चानुमलता च गुणमायासमावृतः ॥ 3॥ संसारसागरं घोरमनन्तक्लेशभाजनम् । त्वामेव शरणं ग्राप्य निस्तरन्ति मनीषिणः ॥ 4॥ न ते रूपं ऋ चाकारो नायुधानि न चास्पदम् । तथापि पुरुपाकारो भक्तानां त्वं प्रकाशसे ॥ 5॥ नैव किञ्चित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् । नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कस्यचित् ॥ 6॥ कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परम ते पदं विदुः ॥ 7॥ अहं भीतोऽस्मि देवेश संसारेऽस्मिन्भयावहे । पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥ 8॥ कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत । शरीरे च गतो चापि वर्तते मे महद्भयम् ॥ 9॥ त्वत्पथकमलादन्यन्न मे जन्मान्तरेष्वपि । निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ 10॥ विज्ञानं यदिदं प्राप्तं यदिदं स्थानमर्जितम् । जन्मान्तरेऽपि मे देव मा भूत्तस्य परिक्षयः ॥ 11॥ दुर्गतावपि जातायां त्वद्गतो मे मनोरथः । यदि नाशं नु विन्देत तावतास्मि कृती सदा ॥ 12॥ न कामकलुषं चित्तं मम ते पादयोः स्थितम् । कामये वैष्णवत्वं तु सर्व जन्मसु केवलम् ॥ 13॥ सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः ॥ 14॥ इत्येवभनया स्तुत्या स्तुत्वा देवं दिने दिने । किङ्करोऽस्मीति चात्मानं देवायैवं निवेदयेत् ॥ 15॥ यच्चापराधं कृतवाच्छानात्युरुषोत्तम । मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ 16॥ अहङ्कारार्थकामेषु प्रीविरद्यैव नश्यतु । त्वां प्रपन्नस्य भे दैव वर्धतां श्रीमति त्वयि ॥ 17॥ क्वाहमर्त्यतदुर्बुट्द्विःः क्व ःवात्महितवीक्षणम् । यद्धितं मम देवेश तदाज्ञापय माधव ॥ 18॥ सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च । सात्सर्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ 19॥ उपचारापदेशेन कृतानहरहर्मया । अपचारानिभाव्यावनि क्षमस्व पुरुषोत्तम ॥ 20॥ \medskip\hrule\medskip द्वितीयभागः । जित ते पुण्डरीकाक्ष pR^irkShaM.adhvagahaNyavigraha | परानन्द परं ब्रह्मन्नमस्ते परमात्मने ॥ 1॥ नमस्ते पीतवसन नभः कटकधारिणे । नमो नीलालकाबद्धवेणोसुदरविग्रह ॥ 2॥ स्फुरद्रलयच्छ्रयूरपुरालदभूषणैः । शोभनैर्भूषिताकार कल्याणगुणवारिधे ॥ 3॥ करुणापूर्णहृदय शङ्खचक्रगदाधर । अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ॥ 4॥ कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् । अपराधसहस्राणामाकर करुणाकर ॥ 5॥ कृपया मां क्येलया गृहाण मधुराधिप । विषयार्णवमग्नं माभुद्धह्यं त्वमिहार्हसि ॥ 6॥ पिता माता सुहृद्वनधुर्भ्राता पुत्रस्त्वमेव हि । विद्या धनं च काम्यं अ नान्यत्किञ्चित्त्वया विना ॥ 7॥ यत्र कुत्र कुले वासोद्येषु केषु भवोऽस्तुभे । तव दास्यैकभीमे स्यात्सदा सर्वत्र मे रतिः ॥ 8॥ मनसा कर्मणा वाचा शिरसा वा कथञ्चन । त्वां विना नान्यभुष्ठिश्य करिष्ये किञ्चिदप्यहम् ॥ 9॥ पाहि पाहि जगन्नाथ कृपया भक्तवत्सल । अनाथोऽहमधव्योऽहमकृतार्थः कथञ्चन ॥ 10॥ नृशंसः पापञ्भूरो वञ्चको निष्ठुरः सदा । भवाणवनिमग्नं माभनन्य कलोदधे ॥ 11॥ करुणापूर्णदृष्टिभ्यां वमिं मामवलोकय । त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥ 12॥ मया कृतानि पापानि त्रिविधाह्नि पुनः पुनः । त्वत्पादपकजं प्रातुं नान्यत्त्वत्करुणां विना ॥ 13॥ साधनानि प्रसिद्धानि यागादीन्यब्जलोचन । त्वदाज्ञया प्रयुक्तानि त्वामुद्दिश्य कृतानि वै ॥ 14॥ भक्त्यैकलभ्यः पुरुषोत्तमोऽसौ जगत्प्रसूतिस्थितिनाशहेतुः । अकिचनोऽनन्यगतिः शरण्य गृहाण मां क्लेशिनमस्तुजाक्ष ॥ 15॥ धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन । त्वत्पादपङ्कजास्वादजीवितं दीयतां मम ॥ 16॥ कामये तावज्जवेन परिचर्याजुवर्तनम् । नित्यकिङ्करभावेन परिगृह्णीष्व भां विभो ॥ 17॥ लोकं वैकुण्ठनामानं दिव्यं धाङ्गुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणन्नयविवर्जितम् ॥ 18॥ नित्यसिद्धेः समाकीर्णं तन्मयैः पाञ्चकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैर्युतम् ॥ 19॥ वापीकृपतटाकैश्च वृक्षखण्डैः सुमण्डितम् । अप्राकृतं सुंरेर्वन्द्यमयुतार्कसमप्रभच्ये ॥ 20॥ प्रकृष्टसत्त्वसम्पन्नं कदा द्रक्ष्यामि चक्षुषा । क्रीडत रमया सार्धं लीलाभूमिषु केशवम् ॥ 21॥ मेवश्याम विशालाक्षं कदा द्रक्ष्यामि चक्षुषा । उन्नसं चारुवदद्धनं बिम्बोष्ठे शोभिताननम् ॥ 22॥ विशालवक्षसं श्रीशं कम्बुग्रीवं जगद्गुरुम् । आजानुबाहुपरिधमुन्नतास मधुद्विषम् ॥ 23॥ विशालनिम्ननाभिं तमापीनजघनं हरिम् । करभोरु श्रियः कान्तं कदा द्रक्ष्यामि चक्षुषा ॥ 24॥ शङ्खचक्रगदापद्मैरङ्कितं पादपङ्कजम् । शरच्चन्द्रशताक्रान्तनखराजिविराजितम् ॥ 25॥ सुरासुरैर्वन्त्यमानमृषिभिर्वीबदत सदा । कदा वा देव मूर्धानं मामकं मडीअध्यति ॥ 26॥ कदा गम्भीरया वाचा श्रिया युक्तो जगत्पतिः । चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति ॥ 27॥ कदाऽहं राजराजेन गणनाथेन चोदितः । चरेयं भगवत्पादपरिचर्यानुवृत्तियु ॥ 28॥ शान्ताय च विशुद्धाय तेजसे परमात्मने । नमो भगवते विष्णो वासुदेवामितद्युते ॥ 29॥ नमः सर्वगुणातीत षद्गुणायादिवेधसे । सत्यज्ञानाजन्तगुण ब्रह्मणे परमात्मने ॥ 30॥ चतुःपञ्चनवन्यूहदशद्वादशमूर्तये । नमस्ते वासुदेवाय अह्मणे चतुरात्सने ॥ 31॥ नमोऽनैताय विश्वाय विश्वातीताय चक्रिणे । नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ॥ 32॥ पञ्चकालैकमनरश त्वमेव गतिरव्ययः । परे व्योञ्चि स्थितं देवं निरवद्यं निरञ्जनम् ॥ 33॥ अप्रमेयमजं विप्णुमज्जनाभं सुरेश्वरम् । वङ्गातीतं परं शान्तं शरणं त्वां गतोऽस्वयहम् ॥ 34॥ धुर्यं द्वन्द्वातिरिक्तं त्वां कौस्तुभोद्भासिवक्षसम् । विश्व9रूप विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ॥ 35॥ मोक्षं सालोक्यसारूत्तय प्रार्थये न कदाचन । इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत ॥ 36॥ सकलावरणातीत किङ्करोऽस्मि तवानघ । पुनः पुनः किङ्करोऽस्मि तवाहं पुरुषोत्तम ॥ 37॥ आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् । भोगहीनं क्रियाहीनं मज्रहनिमभक्तिच्च ॥ 38॥ तत्सर्वं क्षम्यतां दैव दीनं मामात्मसात्कुरु । इति स्तोत्रेण देवेशं स्तुत्वा सधुलिवातिनम् ॥ 39॥ यागावसानसमजे देवदेवस्य चक्रिणः । नित्यकिङ्करभावेध स्वात्मानं विनिवेदयेत् ॥ 40॥ \medskip\hrule\medskip तृतीयभागः । जितं ते पुण्डरीब्जाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 1॥ विज्ञापनमिदं देव शृणु त्वं पुरुषोत्तम । नरनारायणाभ्यां च श्वेतद्वीपनिवत्सिभिः ॥ 2॥ नारदाद्यैर्मुनिगणैः सनकाद्यैश्च योगिभिः । ब्रह्मेशाद्यैः सुरगणैः पचकालपरायणैः ॥ 3॥ पूज्यसे पुण्डरीकाक्ष किथमद्धैर्महर्षिभिः । पाखलधर्मसङ्कीर्णे भगवद्भस्त्विर्जित ॥ 4॥ कलम् । जातोऽस्मि देवेश सर्वधर्मबहिच्छते । कथं त्वामसमाचारः पापप्रसवभूरहम् ॥ 5॥ अर्चयामि दयासिन्धो पाहि मां शरणागतम् । तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ॥ 6॥ त्राहि मां पुण्डरीकाक्ष केवलं कृपया तव । जन्ममृत्युजराव्याधिदुःखर्सतप्तदेहिनम् ॥ 7॥ पालयाशु दृशा देव तव कारुण्यगर्भया । इन्द्रियाणि मया जेतुमशक्यं पुरुषोत्तम ॥ 8॥ शरीरं मम देवेश व्याधिभिः पति पीडितम् । मनो मे पुण्डरीकाक्ष विषयानेव धावति ॥ 9॥ वाणी मम hR^i.apIkesha मिथ्यापारुष्यदूषिता । एवं साधनहीनोऽहं किं करिष्यामि केशव ॥ 10॥ रक्ष मां कृपया कृष्ण भवाब्धौ पतितं सदा । अपराधशतङ्ग्यै सहस्रमयुतं तथा ॥ 11॥ अर्बुदं चाश्चयसङ्ख्येयं कस्याठ्यधे क्षमस्व मे । यच्चापराधं कृतवानज्ञानात्पुरुषोत्तम ॥ 12॥ मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि । अज्ञत्वादप्यशक्तत्वादालस्याद्दुष्टभावनात् ॥ 13॥ कृतापराधं कृपणं क्षन्तुमर्हसि मां विभौ । अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ॥ 14॥ तानि सर्वाणि मे देव क्षमस्व मधुसूदन । यच्छमनः प्रभृति मोहवशं गतेन नानापराधशतमाचरितं मया ते । अन्तर्बहिश्च सकलं तव पश्यतो मे क्षन्तुं त्वमर्हसि हरे करुणावशेन ॥ 15॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मह्वतरेष्वपि ॥ 16॥ \medskip\hrule\medskip चतुर्थभागः । जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्ते वासुदेवाय शातानतचिदात्मने ॥ 1॥ अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते । अच्युतायाविकाराय तेजसां निधये नमः ॥ 2॥ प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम । क्लेशकर्माद्यसंस्पृष्टपूर्णषाङ्गुण्यमूर्तये ॥ 3॥ त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने । त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ॥ 4॥ चतु । पञ्चनवज्ञछदशद्वादशमूर्तये । अनेकमूर्तये तुभ्यमसूतायैकमूर्तये ॥ 5॥ नारायण नमस्तेऽस्तु पुण्डरीकायतेक्षण । सुभ्रूरललाट सुनस सुस्मिताधरपल्लव ॥ 6॥ पीनवृत्तायतभुज श्रीवत्सकृतलक्षण । तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ॥ 7॥ छिलासविक्रमाक्रान्तत्रैलोक्यचरणास्तुज । नमस्ते मीतवसन स्फुरन्धकरकुशद्धल ॥ 8॥ स्फुरन्किरीटकशु हारकौस्स्तुभभृपण । पञ्चा युध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥ 9 नृ । पञ्चकालपरेकान्ति योगक्षेममहाप्रभो । नित्यज्ञानबलेश्वर्यभोगोपकरणाच्युत ॥ तव 0॥ नमस्ते ब्रह्मरुद्रादि लोकयात्रापरिच्छद । जन्मप्रभृति दासोऽस्मि शिध्योऽस्मि तनयोऽस्मि ते ॥ 11॥ त्वं च स्वामी गुरुश्चात्मा पिता च भम माधव । अपि त्वां भगवन् ब्रह्मा शर्वः शक्रो महर्षयः ॥ 12॥ ba.a यष्टुमपि स्तोतुं न हिं स्मर्तुमपीशते । तापत्रयमहाग्राहभीधणे भवसागरम् ॥ 13॥ मज्जतां नाथ जउरेषा प्रणतिस्त्वत्पदार्पिता । अनाथाय जगन्नाथ शरण्य शरणार्थिने ॥ 14॥ प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल । मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ॥ 15॥ तत्क्षतहय प्रपन्नानामपराधसहो ह्यसि । अज्ञानाद्यदि श ज्ञानादशुभं यत्कृतं मया ॥ 16॥ क्षतव्यं तदशेषेण दास्येन च गृहाण माम् । सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किकरोऽस्मि हृपीकश स्थो भूयोऽस्मि किङ्करः ॥ 17॥ \medskip\hrule\medskip पञ्चमभागः । (भार्गवतन्त्रे 26\-$) जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 1॥ नमस्ते वासुदेवाय शान्तानन्ताजितात्मने । अजिताय नमस्तुभ्यं लदुण्ङलुठ नमः ॥ 2॥ महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम । सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥ 3॥ सहस्रबाहवे तुभ्यं सहस्रनयनाय ते । अभृतयि नमस्तुभ्यमेकमूर्ताय ते नमः ॥ 4॥ अनेकमूर्तये तुभ्यमक्षराय च ते नमः । व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥ 5॥ चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये । अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥ 6॥ नेदिष्ठाय यविष्ठाय सर्वान्तर्यामिनेनमः । वर्षिष्ठाय जविष्ठाय कनिष्ठाय च ते नमः ॥ 7॥ पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिने नमः । कल्पनाक्रोडरूपाय सृष्टिस्थित्यन्तहेतवे ॥ 8॥ नमस्ते गुणरूयाय गुणरूपादिवर्तिने । व्यस्ताय च समस्ताय सभस्तङ्गयस्तल्पपेणे ॥ 9॥ आदिमछगन्तशून्याय सत्त्वस्थाय नभो नमः । प्रणवप्रतिपाद्याय नमः प्रणवरूपियणे ॥ 10॥ लोकयात्राप्रसिद्ध्यर्थं स्वहुर्ब्रह्मादिरूपिणे । नमस्तुभ्यं नृसिंहाद्विमूर्तिभेदाय विष्णवे ॥ 11॥ विपाकैः कर्मभिः क्षोभैरस्पृष्टवपुषे नमः । नित्यसाधारणानेकलोकरक्षापरिच्छिदे ॥ 12॥ सच्चिदानन्दरूपाय वरेण्याय नमो नमः । यजमानाय यज्ञाय यष्टव्याय नमो नमः ॥ 13॥ इज्याफल नमस्तुभ्यं नम इज्यादिशीलिने । नमः परमहंसाय नमः सत्त्वगुणाय च ॥ 14॥ स्थिताय परमव्योञ्चि भूयो भूयो नमो नमः । संसारविषयावर्तसङ्कुले च महाभये ॥ 15॥ अपारे दुण्डरेऽगाधे पतितं कर्मभिः स्वकैः । अनाथमतिगम्भीरं दयया परया हरे ॥ 16॥ मामुद्धर दयासिन्धो सिन्धोरस्मात्सुदुस्तरात् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ॥ 17॥ तत्सर्वं क्षम्यतां देव दनि मामात्मसात्कुक्त । नाहं हितं न जानामि त्वां व्रजाम्येव ज्जेलम् ॥ 18॥ बुद्ध्यैव नय गोविन्द भुस्त्रपायेन वर्त्मना । त्वमेव वेत्सि श्रेयो मे नेदमेतदितीति च । बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ॥ 19॥ \medskip\hrule\medskip षष्टभागः ॥ जितं ते पुड्गरीकाक्ष नमस्ते विश्वभावन । नभभोऽस्तु हृर्पाकेश महापुरुष पूर्वज ॥ 1॥ क्लामद्वारवतीनाथ वर्धतां विजयी भवान् । दिव्यं त्वदीयमेश्वर्यं निर्मर्यादविजृम्भितम् ॥ 2॥ देवीभूपायुधैर्निर्त्यमुर्मुक्तैमोक्षैकलक्षणैः । सत्योत्तरसवदीयेंश्च सङ्गस्थाभिरसस्तव ॥ 3॥ प्राकारगोःपुरवरप्रासादमणिमण्डपाः । शालिभुद्गतिलार्दानाशालाशैलकुलोह्नवला ॥ 4॥ रञ्जकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ 5॥ कनत्कनकस्मारपतद्ग्रहकलाचिकाः । छत्रःवामरमुग् । याश्च सन्तु नित्याः परिच्छदाः ॥ 6॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षे पक्षे विजुनभतां मासि मासि महोत्सवाः ॥ 7॥ मणिकाञ्चनचित्राणि भूषणान्यबराणि च । काश्भीरसारकस्त्रिकर्पूराद्यनुलेपनम् ॥ 8॥ कोमलानि च दामानि कौसुमैः सौरभोसुमैः । धूपाः कर्पूरदीपाश्च सन्तु नित्याः परिच्छदाः ॥ 9॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु नः सुधाधाराः कल्पतां काहलस्वनाः ॥ 10॥ कन्दमूलफलोदर्ग्र काले काले चतुर्विधम् । सूपापूपवृतक्षीरशर्करासहितं हविः ॥ 11॥ धनसारशिरोदग्रं क्रमुकाष्टदलान्वितम् । विमलप्ति च ताच्छदलानि स्वीकुरु प्रभो ॥ 12॥ प्रीतिभीतिसुतो भूयान्नित्यं प ॥ अजनस्तव । भक्तिमन्तो हि भुञ्जन्तु पौरा जानपदैः सह ॥ 13॥ धरणीधनरत्नाद्धि वितरन्तु चिरं तव । कैकर्यमस्त्रिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ 14॥ प्रेमीढुग्धदृशस्मेरं प्रेक्षमाणास्ल्यदाननम् । महान्तः सन्ततं सन्तो मङ्गलानि प्रर्युजताम् । साममेवमवन्नित्यं पालयन् कुशलीभवाम् ॥ 15॥ इति पाञ्चरात्रे जितं ते स्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}