ज्वरकृतकृष्णस्तोत्रम्

ज्वरकृतकृष्णस्तोत्रम्

श्रीगणेशाय नमः ॥ विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् । अभ्यपद्यत दाशार्हं दहन्निव दिशो दश । अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ॥ १॥ माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ । माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २॥ अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरोज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ ३॥ ज्वर उवाच ॥ नमामि त्वाऽनन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ ४॥ कालो दैवं कर्म जीवःस्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५॥ नानाभावैर्लीलयैवोपपन्नैर्देवान्साधूँल्लोकसेतून् बिभर्षि । हंस्युन्मार्गान्हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ ६॥ तप्तोऽहं ते तेजसा दुःसहेन शीतोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः ॥ ७॥ श्रीभगवानुवाच । त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ ८॥ इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ॥ बाणास्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ९॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरर्धे त्रिषष्टितमोअध्याये श्रीज्वरकृतकृष्णस्तोत्र संपूर्णम् । Bahagavata Purana skandha 10, adhyAya 63, shlok 22-30 Encoded and proofread by Ravin Bhalekar ravibhalekar@hotmail.com Sudha Ram tellsudha at yahoo.com
% Text title            : jvara rachita kRiShNastotra
% File name             : jvarakrishnastotra.itx
% itxtitle              : kRiShNastotram (jvararachitam bhagavatAntargate)
% engtitle              : jvara rachita kRiShNastotra
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com, Sudha Ram tellsudha at yahoo.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com, Sudha Ram tellsudha at yahoo.com
% Description-comments  : Bhagavata Mahapurana skandha 10, adhyAya 63, shloka 22-20
% Latest update         : January 16, 2005, April 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org