% Text title : Shri Krishnanusmritih 05 07 % File name : kRRiShNAnusmRRitiH.itx % Category : vishhnu, krishna, vishnu % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-07 % Latest update : October 9, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishnanusmritih ..}## \itxtitle{.. shrIkR^iShNAnusmR^itiH ..}##\endtitles ## (अनुस्मृतिस्तोत्रम्) युधिष्ठिरः\-\- पितामह महाप्राज्ञ सर्वशास्त्रविशारद । प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥ 1॥ किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते । प्राप्नुयात् परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥ 2॥ भीष्मः साक्तिसहितः सूक्ष्म उक्तः प्रश्नस्त्वयानघ । शृणु चावहितो राजन् नारदेन पुरा श्रुतम् ॥ 3॥ पुरा नारायणं देवं नारदः परिपृष्टवान् । त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् ॥ 4॥ आहुर्वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् । भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ॥ 5॥ कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः । किं जल्प्यं किं जपन्नित्यं काल्यमुत्थाय मानवः ॥ 6॥ कथं युञ्जन् सदा ध्यायेद्भहि तत्त्वं सनातनम् । श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम् । प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः ॥ 7॥ श्रीभगवानुवाच । हन्त ते कथयिष्यामि हीमां दिव्यामनुस्मृतिम् । यामधीत्य प्रयाणे तु मदावायोपपद्यते ॥ 8॥ ओङ्कारमग्रतः कृत्वा मां नमस्कृत्य नारदः । एकाग्रः प्रयतो भूत्वा चेम मन्त्रमुदीरयेत् ॥ 9॥ OM नमो भगवते वासुदेवाय । इत्युक्तो नारदः प्राह प्राञ्जलिः प्रयतः स्थितः । सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥ 10॥ नारदः\-\- अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् । प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥ 11॥ पुराणं प्रभवं नित्यमक्षयं लोकसाक्षिणम् । प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ 12॥ लोकनाथं सहस्राक्षमद्भुतं परमं पदम् । भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ 13॥ स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् । पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥ 14॥ हिरण्यगर्भममृतं भूगर्भं परतः परम् । प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥ 15॥ सहस्रशीर्षं पुरुषं महान्तं तत्त्वभावनम् । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ 16॥ नारायणं च प्राणर्षिं योगात्मानं सनातनम् । संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवमीश्वरम् ॥ 17॥ यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् । चराचरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥ 18॥ यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः । ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥ 19॥ यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥ 20॥ आभूतसम्प्लवे चैव प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥ 21॥ चतुर्भिश्च चतुर्मिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतुः ॥ 22॥ पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये । गुणाकारः स मे विष्णुर्वासुदेवः प्रसीदतु ॥ 23॥ अग्रीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् । यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥ 24॥ योगावास नमस्तेऽस्तु सर्वावास वरप्रद । यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोऽस्तु ते ॥ 25॥ चतुर्मूर्ते परं धाम लक्ष्म्यावास वरार्चित । सर्वावास नसस्तेऽस्तु वासुदेवः प्रधानकृत् ॥ 26॥ अजस्त्वमगमः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् । (अजस्त्वमगमः नामयः) त्रिगतः पञ्चकालज्ञो नमस्ते ज्ञानसागर ॥ 27॥ अव्यक्ताद्व्यक्तमुत्पन्नं व्यक्ताद्यरत्वपरोऽक्षरः । यस्मात् परतरं नास्ति तमस्मि शरणं गतः ॥ 28॥ न प्रधानो न च महान् पुरुषश्चेतनो यजः । अनयोर्यः परतरस्तमस्मि शरणं गतः ॥ 29॥ चिन्तयन्तो हि यन्नित्यं ब्रह्मेशानादयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ 30॥ जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः । यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ 31॥ एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः । आग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गातः ॥ 32॥ सोमार्काग्निमयं तेजो या च तारामयीद्युतिः । दिवि सञ्जायते योऽयं स महात्मा प्रसीदतु ॥ 33॥ गुणादिनिर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः । सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥ 34॥ अव्यक्तं समधिष्ठाता ह्यचिन्त्यः सदसत्परः । अस्थितिः प्रकृतिः श्रेष्ठः स महात्मा प्रसीदतु ॥ 35॥ क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । महान् गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ 36॥ सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता । भूतबाह्या च या दीप्तिः स मे विष्णुः प्रसीदतु ॥ 37॥ नमस्ते सर्वतः सर्व सर्वतोऽक्षिशिरोमुख । निर्विकार नमस्तेऽस्तु साक्षी क्षेत्री ध्रुवस्थितिः ॥ 38॥ अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे । ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥ 39॥ रागद्वेषविनिर्मुक्ताः कामक्रोधविवर्जिताः । आन्यभक्ता विजानन्ति किं पुनर्मारका द्विजाः (?) ॥ 40॥ एकान्तिनो हि निर्द्वन्द्वा निराशीः कर्मकारिणः । ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥ 41॥ अशरीरं शरीरस्थं समं सर्वेषु देहिषु । पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्रविशन्त्युत ॥ 42॥ अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च । त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥ 43॥ एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् । समोऽसि सर्वभूतेषु न ते द्वेष्योऽरित न प्रियः ॥ 44॥ समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ॥ 45॥ त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव । स्रष्टा भोक्तासि कूटस्थो ह्यतत्त्वं तत्त्वसंज्ञितः ॥ 46॥ अकर्महेतुरचलः पृथगात्मा व्यवस्थितः । न ते भूतेषु संयोगो भूततत्त्वगुणातिगः ॥ 47॥ अहङ्कारेण बुद्ध्या वा न मे योगस्त्रिभिर्गुणैः । न मे धर्मोऽस्त्यधर्मो वा नारम्भो जन्म वा पुनः ॥ 48॥ जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वग । विषयैरिन्द्रियैर्वापि न मे भूयः समागमः ॥ 49॥ पृथिवीं यातु मे घ्राणं या तु मे रसना जलम् । रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् ॥ 50॥ श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः । इन्द्रियाण्यपि संयान्तु स्वां स्वां योनिं यथायथम् ॥ 51॥ पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् । वायुराकाशमप्येतु मनश्चाकाश एव च ॥ 52॥ अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् । अहङ्कोरस्ततो बुद्धिं बुद्धिरव्यक्त मेव च ॥ 53॥ प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते । वियोगः सर्वकरणैर्गुणभूतैस्तु मे भवेत् ॥ 54॥ निष्केवलं पदं देव काङ्क्षेऽहं परमं तव । एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत् पुनः ॥ 55॥ त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भावस्त्वत्परायणः । त्यामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ 56॥ पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् । अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥ 57॥ अनुध्यातोऽसि देवेश न मे जन्म भवेत् पुनः । तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥ 58॥ नोपतिष्टन्तु मां सर्वे व्याधयः पूर्वसञ्चिताः । अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ 59॥ श्रीभगवानुवाच\- अहं भगवतस्तस्य मम चासौ सनातनः । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 60॥ कर्मेन्द्रियाणि संयस्य पञ्चबुद्धीन्द्रियाणि च । दशेन्द्रियाणि मनसि ह्यहङ्कारे तथा मनः ॥ 61॥ अहङ्कारं ततो बुद्धौ बुद्धिमात्मनि योजयेत् । यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बोधेत् परात् परम् ॥ 62॥ ममायमिति यस्याहं येन सर्वमिदं ततम् । आत्मनात्मनि संयोज्य परमात्मन्यनुस्मरेत् ॥ 63॥ ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् । मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ॥ 64॥ अपि पापसमाचारः स याति परमां गतिम् । OM नमो भगवते तस्मै देहिनां परमात्मने ॥ 65॥ नारायणाय भक्तानामेकनिष्टाय शाश्वते । इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ॥ 66॥ स्वपन् विबुध्यंश्च पठेद्यत्र तत्र समाहितः । पौर्णमास्याममावास्यां च द्वादश्यां च विशेषतः ॥ 67॥ श्रावयेच्छ्रद्ध्धानानां मद्भक्तानां विशेषतः । यद्यहङ्कारमाश्रित्य यज्ञदानताःक्रियाः ॥ 68॥ कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं हि तत् । अभ्यर्चयन् पितॄन देवान पठन् जुह्वत् बलिं ददत् ॥ 69॥ ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् । यज्ञो दान तपश्चैव पावनानि मनीषिणाम् ॥ 70॥ यज्ञं दानं तपस्तस्मात् कुर्यादाशीर्विवर्जितः । नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ॥ 71॥ तस्माक्षयो भवेल्लोकः श्वपाकस्यापि नारद । (तस्याक्षयो) किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ॥ 72॥ श्रद्धावन्तोऽनसूयन्तस्ते मां यान्ति मदाश्रिताः । कर्माण्याद्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ॥ 73॥ मामेव तस्मादेवर्षे ध्याहि नित्यमतन्द्रितः । अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे च पदं मम ॥ 74॥ अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ 75॥ तस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् । एवं दत्त्वा नरश्रेष्ठः श्रेयो वीर्यं च विन्दति ॥ 76॥ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ 77॥ भीष्मः उवाच । एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा । यदुवाच पुरा शम्भुस्तदुक्तं तव सुव्रत ॥ 78॥ त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणातिगम् । भजस्व सर्वभावेन परमात्मानमव्ययम् ॥ 79॥ श्रुत्देदं नारदो वाक्यं दिव्यं नारायणेरितम् । अत्यन्तभक्तिमान् देवमेकान्तित्वमुपेयिवान् ॥ 80॥ नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् । इदं जपन् वै प्राप्नोति तद्विष्णोः परमं पदम् ॥ 81॥ किं तस्य बहुभिर्मन्त्रैर्यस्य भक्तिर्जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ 82॥ इमां रहस्यां परमामनुस्मृती\- मधीत्य बुद्धिं लभते च नैष्ठिकीं विहाय दुःखान् प्रविमुच्य सङ्कटात् स वीतरागो विचरेन्महीमिमाम् ॥ 83॥ इति श्रीकृष्णानुस्मृतिः सम्पूर्णा । (अनुस्मृतिस्तोत्रम्) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}