% Text title : Namavali constructed from Krishnagiti epic-poem by Manaveda Raja % File name : kRRiShNagItinAmAvaliH.itx % Category : vishhnu, krishna, nAmAvalI % Location : doc\_vishhnu % Author : Constructed by Narendran Madathil madathilnarendran at gmail.com % Transliterated by : Narendran Madathil madathilnarendran at gmail.com % Proofread by : Narendran Madathil % Translated by : Narendran Madathil % Latest update : March 23, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Krishnagiti Namavalih ..}## \itxtitle{.. kR^iShNagIti nAmAvaliH ..}##\endtitles ## (अवलम्बः \- महाकवि मानवेदराजेन विरचिता कृष्णगीति) हरिः श्री गणपतये नमः अविघ्नमस्तु । नमः शिवायै च नमः शिवाय । OM नमो नारायणाय । OM सरस्वत्यै नमः । OM श्री गुरुभ्यो नमः । श्रिकृष्णाय परब्रह्मणे नमः । नमोस्तुते महायोगिन् प्रपन्नमनुशाधि मां । यथा त्वत् चरणांभोजे रतिस्यादनपायिनी ॥ ##Serial No. Names (Part Shloka-padyam pAdam number)## क्रमांक नाम (भागः पद्यम्\-श्लोकः/ पादम् संख्या) \section{viShNu\-kR^iShNa nAmAni} 1\. OM जगति सुकृतिलोकैः नन्दिताय नमः । (अवतारम् श्लोकः 1) 2\. OM आनन्दिताशाय नमः । (अवतारम् श्लोकः 1) 3\. OM कळविरणितवंशीभासमानाय नमः । (अवतारम् श्लोकः 1) 4\. OM असमानाय नमः । (अवतारम् श्लोकः 1) 5\. OM पशुपयुवतिभोग्याय नमः । (अवतारम् श्लोकः 1) 6\. OM सजलजलदपाळीमेचकाय नमः । (अवतारम् श्लोकः 1) 7\. OM देवतादेवताय नमः । (अवतारम् श्लोकः 1) 8\. OM नन्देन रामेण यशोदया च प्रेम्णा सदयं लाळ्यमानाय नमः । (अवतारम् श्लोकः 2) 9\. OM दिव्यगव्या आदीव्यमानाय नमः । (अवतारम् श्लोकः 2) 10\. OM विभुधपरिवृढाय नमः । (अवतारम् श्लोकः 2) 11\. OM अघमोक्षं पुष्णमानाय नमः । (अवतारम् श्लोकः 2) 12\. OM परमतमपदोद्भासकाय नमः । (अवतारम् श्लोकः 2) 13\. OM गुरवे कृष्णाय नमः । (अवतारम् श्लोकः 2) 14\. OM सौवर्णाद्भुतभूषणोज्ज्वलवपुषे नमः । (अवतारम् श्लोकः 3) 15\. OM संवीतपीतांबराय नमः । (अवतारम् श्लोकः 3) 16\. OM नीलांभोदनिभाय नमः । (अवतारम् श्लोकः 3) 17\. OM धृतगदाशंखारिपङ्केरुहैः भुजैः भ्राजिष्णवे नमः । (अवतारम् श्लोकः 3) 18\. OM विश्वजनोपजनोपतापहरणे स्वयं धृष्णवे नमः । (अवतारम् श्लोकः 3) 19\. OM गुरुवायुमन्दिरविरोचिष्णवे नमः । (अवतारम् श्लोकः 3) 20\. OM विष्णवे नमः । (अवतारम् श्लोकः 4) 21\. OM मुरमथनाय नमः । (अवतारम् श्लोकः 4) 22\. OM वृष्णीश्वराय नमः । (अवतारम् श्लोकः 4) 23\. OM लक्ष्मीनाथाय नमः । (अवतारं/पदं 1 श्लोकः 6) 24\. OM जगदवनकलादीक्षिताय नमः । (अवतारं/पदं 1 श्लोकः 6) 25\. OM शर्वादिकविबुधजनैः उर्व्या च साकं क्षिरांभोधेः तीरं गत्वा वेधसा पुरुषसूक्तेन भक्त्या स्तुताय नमः । (अवतारं/पदं 1 श्लोकः 7) 26\. OM वेधसं समाधौ दिवि गिरा अवतारवृत्तान्तं श्रावयित्वा गां आश्वासितवते नमः । (अवतारं/पदं 1 श्लोकः 8) 27\. OM मायया अहिपतौ रोहिण्यां आहिते देवहेतोः देवकीं समविशतवते नमः । (अवतारं/पदं 2 श्लोकः 17) 28\. OM हरये नमः । (अवतारं/पदं 3 श्लोकः 18) 29\. OM बोधमयाय नमः । (अवतारं/पदं 4 पद्यम् 1) 30\. OM अव्ययाय नमः । (अवतारं/पदं 4 पद्यम् 1) 31\. OM लोकहिताय अनन्तं रूपं भजमानाय नमः । (अवतारं/पदं 4 पद्यम् 1) 32\. OM यस्यावतारस्मरणात् जनाः दुरन्तं भवसागरं तरन्ति तस्मै नमः । (अवतारं/पदं 4 पद्यम् 1) 33\. OM अजिताय नमः । (अवतारं/पदं 4 पद्यम् 2) 34\. OM यस्य सुललितपदभाजां कुतोऽपि इह न हानिस्तस्मै नमः । (अवतारं/पदं 4 पद्यम् 2) 35\. OM त्रिभुवनसाक्षिणे नमः । (अवतारं/पदं 4 पद्यम् 3) 36\. OM तनुगुणकृतिमरणभवविहीनाय नमः । (अवतारं/पदं 4 पद्यम् 3) 37\. OM भजतां अरणाय नमः । (अवतारं/पदं 4 पद्यम् 3) 38\. OM भक्तानां भजनार्थं तनुगुणकृतिमरणभवान् भजमानाय नमः । (अवतारं/पदं 4 पद्यम् 3) 39\. OM सुमहितधाम्ने नमः । (अवतारं/पदं 4 पद्यम् 4) 40\. OM यस्य नाम्नां स्मरणस्मारणनिकथननिशमनैः जगति जनिमृतिं न एति तस्मै नमः । (अवतारं/पदं 4 पद्यम् 4) 41\. OM भवहराय नमः । (अवतारं/पदं 4 पद्यम् 5) 42\. OM यस्य विहतसमाधिं समाधिं विदधत् भरिताधिकमहिताधिं भवपाथोधिं गोवत्सपदवत् तनुते तस्मै नमः । (अवतारं/पदं 4 पद्यम् 5) 43\. OM मुरहराय नमः । (अवतारं/पदं 4 पद्यम् 6) 44\. OM माधवाय नमः । (अवतारं/पदं 4 पद्यम् 6) 45\. OM खलनृपकृतभूभारव्यपहारिणे नमः । (अवतारं/पदं 4 पद्यम् 6) 46\. OM जयन्त्यां निशीथे शिशिररुचि उदीते वियति प्रावृट् पयोदं यथा (तथा) प्रातुर्भूताय नमः । (अवतारं/पदं 4 श्लोकः 25) 47\. OM चक्रायुधाय नमः । (अवतारं/पदं 4 श्लोकः 25) 48\. OM कृष्णाभिख्याय नमः । (अवतारं/पदं 4 श्लोकः 25) 49\. OM अक्षीणाभाय नमः । (अवतारं/पदं 4 श्लोकः 26) 50\. OM दयार्द्रैर्मृदुहसितसखैः वीक्षणैः ईक्षमाणाय नमः । (अवतारं/पदं 4 श्लोकः 26) 51\. OM परस्मै पुरुषाय नमः । (अवतारं/पदं 4 श्लोकः 26) 52\. OM अक्षामपुण्यैः लक्ष्याय नमः । (अवतारं/पदं 4 श्लोकः 26) 53\. OM त्रैलोक्याधीशाय नमः । (अवतारं/पदं 4 श्लोकः 26) 54\. OM पित्रा शौरिणा पुष्टादरं स्तुताय नमः । (अवतारं/पदं 4 श्लोकः 26) 55\. OM महितशिरोधृतमणिमकुटाय नमः । (अवतारं/पदं 5 पद्यम् 1) 56\. OM तिलकविभासितफालाय नमः । (अवतारं/पदं 5 पद्यम् 1) 57\. OM नतचिल्लीजितवल्लीततिपृथुनयनजितांबुजजालाय नमः । (अवतारं/पदं 5 पद्यम् 1) 58\. OM नितरामनुरूपरूपाय नमः । (अवतारं/पदं 5 पद्यम् 1) 59\. OM त्रिभुवनबन्धुरगन्धवहाय नमः । (अवतारं/पदं 5 पद्यम् 2) 60\. OM मणिकुण्डलमण्डितगण्डाय नमः । (अवतारं/पदं 5 पद्यम् 2) 61\. OM अधररुगगञ्चितदन्तगणाय नमः । (अवतारं/पदं 5 पद्यम् 2) 62\. OM मुखनिन्दितपङ्कजषण्डाय नमः । (अवतारं/पदं 5 पद्यम् 2) 63\. OM निर्मलकौस्तुभकम्रगळाय नमः । (अवतारं/पदं 5 पद्यम् 3) 64\. OM लसदंसगळितवनमालिने नमः । (अवतारं/पदं 5 पद्यम् 3) 65\. OM वत्सविराजितवत्सतलाय नमः । (अवतारं/पदं 5 पद्यम् 3) 66\. OM वरहारोदितरुचिजालाय नमः । (अवतारं/पदं 5 पद्यम् 3) 67\. OM करधृतदरकमलारिगदाय नमः । (अवतारं/पदं 5 पद्यम् 4) 68\. OM जठरोषितभुवकदंबाय नमः । (अवतारं/पदं 5 पद्यम् 4) 69\. OM केसरभासुरनाभितलाय नमः । (अवतारं/पदं 5 पद्यम् 4) 70\. OM शांबरकम्रनितंबाय नमः । (अवतारं/पदं 5 पद्यम् 4) 71\. OM करिवरकरकमनोरुयुगाय नमः । (अवतारं/पदं 5 पद्यम् 5) 72\. OM जानुकृताखिललोभाय नमः । (अवतारं/पदं 5 पद्यम् 5) 73\. OM प्रसृतायुगजितकेकिगळाय नमः । (अवतारं/पदं 5 पद्यम् 5) 74\. OM प्रपदाधुतकमठविशोभिने नमः । (अवतारं/पदं 5 पद्यम् 5) 75\. OM वल्गुरुगाततगुल्फयुगाय नमः । (अवतारं/पदं 5 पद्यम् 6) 76\. OM नूपुरभासुरपादाय नमः । (अवतारं/पदं 5 पद्यम् 6) 77\. OM भंगिपदांगुलिपंङ्क्तिधराय नमः । (अवतारं/पदं 5 पद्यम् 6) 78\. OM मणिघृणिधुतविधुपादाय नमः । (अवतारं/पदं 5 पद्यम् 6) 79\. OM मृदुरेखासखपादतलाय नमः । (अवतारं/पदं 5 पद्यम् 7) 80\. OM पदनतमतिशोधिपरागाय नमः । (अवतारं/पदं 5 पद्यम् 7) 81\. OM अमलतमाभमालनिभाय नमः । (अवतारं/पदं 5 पद्यम् 7) 82\. OM जगदानन्दननिखिलांगाय नमः । (अवतारं/पदं 5 पद्यम् 7) 83\. OM जगदभिरूपाय नमः । (अवतारं/पदं 5 पद्यम् 8) 84\. OM दिव्यरूपाय नमः । (अवतारं/पदं 5 पद्यम् 8) 85\. OM कीर्तिपयोनिधये नमः । (अवतारं/पदं 5 श्लोकः 27) 86\. OM देवकीवसुदेवाभ्यां ईडिताय नमः । (अवतारं/पदं 5 श्लोकः 27) 87\. OM "युवां मां ब्रह्मधिया अथवा सुतधिया शश्वत् संस्मरन्तौ अमितैः पुण्योत्करैः प्राप्यं मद्पदं क्षिप्रं आप्नुयात्" इति पितरौ उक्तवते नमः । (अवतारं/पदं 5 श्लोकः 28) 88\. OM "नन्दालये मां निधाय तत्र यशोदया प्रसूतां नन्दसुतां आदाय अत्र निषीद" इति पितरं उक्तवते नमः । (अवतारं/पदं 5 श्लोकः 29) 89\. OM पशुपालमणये नमः । (अवतारं/पदं 5 श्लोकः 29) 90\. OM शिशुतां इतवान् जगतीमहितौ पितरौ प्रणयात् अधिकं विधुरौ कृतवते नमः । (अवतारं/पदं 5 श्लोकः 30) 91\. OM शौरिणा गोकुलं गत्वा यशोदायाः सूतितल्पे विन्यस्ताय नमः । (अवतारं/पदं 5 श्लोकः 31) 92\. OM वलभिदुपलनीलवपुषे नमः । (अवतारं/पदं 5 श्लोकः 35) 93\. OM सूतितल्पे लसते रुदन्ते मुग्द्धवक्त्राय नमः । (अवतारं/पदं 5 श्लोकः 35) 94\. OM यस्य मुग्द्धवक्त्रं दृग्भ्यां पीत्वा यशोदा मोदं प्राप्तवती तस्मै नमः । (अवतारं/पदं 5 श्लोकः 35) 95\. OM यस्य वदनं अलं उदीक्ष्य वसुदेवो गोजालं ApLutasAt अकृत तस्मै नमः । (अवतारं/पदं 6 पद्यम् 1) 96\. OM यं "बालक चिरं जीव" इतिआशंस्य पशुपकलापाः वृषगोततिं निशया कपिशं अकृषत तस्मै नमः । (अवतारं/पदं 6 पद्यम् 4) 97\. OM पूतनायाः प्राणैः सह प्राणान्मोचकं मेचकं चुचुकं पीतवते नमः । (अवतारं/पदं 7 पद्यम् 6) 98\. OM केशवाय नमः । (अवतारं/पदं 8 श्लोकः 40) 99\. OM विवृत्तनेत्रां विकीर्णकेशां विमुक्तनादप्रतिनादिताशां पूतनां पदौ भुजौ विसारितां पादपौघैः सह भूमौ पातितवते नमः । (अवतारं/पदं 8 श्लोकः 40) 100\. OM मृतपूतनावपुरुपरि कृतखेलनाय नमः । (अवतारं/पदं 8 श्लोकः 41) 101\. OM यमादायालिंग्य रम्यं वदनसरसिजं वीक्ष्य चुंबन् व्रजपतिः ब्रह्मानन्दे निमग्नोऽभूत् तस्मै नमः । (अवतारं/पदं 8 श्लोकः 42) 102\. OM पद्भ्यां क्षिप्त्वा शकटासुरनिग्रहं कृतवते नमः । (अवतारं/पदं 8 श्लोकः 43) 103\. OM वात्यावपुषं तृणावर्तदैत्यं व्यदारितवते नमः । (अवतारं/पदं 8 श्लोकः 43) 104\. OM बालसोमभासमानफाललोलनीलबालजाललळितवदनगळितलालयाकुलाकृतये नमः । (अवतारं/पदं 9 पद्यम् 1) 105\. OM विलोभनशैशवपशुपतनयायनमः । (अवतारं/पदं 9 पद्यम् 1) 106\. OM लक्ष्यमाणरदनमुकुळवीक्षणीयमृदुलहसितवीक्षणातिविवशहृदयविश्वकामिनीतताय नमः । (अवतारं/पदं 9 पद्यम् 2) 107\. OM रोदनेषु मषिमलीमसातिदीनमुखसरोजलोकनेषु मुषितघोषयोषिदावलीधृताय नमः । (अवतारं/पदं 9 पद्यम् 3) 108\. OM नियमहीनहासरोदनिरुपमाननावलोकनिरतिशायनोरुमोदविवशगोपसंहतये नमः । (अवतारं/पदं 9 पद्यम् 4) 109\. OM रमापतये नमः । (अवतारं/पदं 9 पद्यम् 5) 110\. OM अंगसंगसंगतांगनाजनेन सादरं करात् करं गृहात् गृहं नीयमानाय नमः । (अवतारं/पदं 9 पद्यम् 5) 111\. OM सत्पतये नमः । (अवतारं/पदं 9 पद्यम् 6) 112\. OM अस्फुटाक्षरातिरम्यजल्पितामृतैकसेक कल्पितोरुपुण्यलोककर्णमोदाय नमः । (अवतारं/पदं 9 पद्यम् 6) 113\. OM सुमनसां गतये नमः । (अवतारं/पदं 9 पद्यम् 7) 114\. OM संक्वणत्स्वकङ्कणोरुकिङ्किणीकमङ्कणेषु रिंखणेन पङ्कसंगतांगाय नमः । (अवतारं/पदं 9 पद्यम् 7) 115\. OM स्वास्ये विश्वं अपि दर्शयन् यशोदां विस्मयातिविह्वलीकृतवते नमः । (अवतारं/पदं 9 पद्यम् 8) 116\. OM पाणिजानुचंक्रमे नूपुरारुतोदये एतत् किमिति मुहुर्विवृत्य वीक्ष्य विहितलघुगतवते नमः । (अवतारं/पदं 9 पद्यम् 9) 117\. OM "बाल मातुलं विलोकय" इति मातरि कथिते इन्दुं आहूय तं तारकैः सह सविधं आनीतवते नमः । (अवतारं/पदं 9 पद्यम् 10) 118\. OM निरुपमसुखसन्दोहसन्दोहनात्मने नमः । (अवतारं/पदं 9 श्लोकः 45) 119\. OM स्वामिने नमः । (अवतारं/पदं 9 श्लोकः 45) 120\. OM नन्दात्मजन्मने नमः । (अवतारं/पदं 9 श्लोकः 45) 121\. OM यो दनुजविरामेण लोकाभिरामेण रामेण साकं वेलातीतप्रमोदस्तिमितपशुपनारीदृशैः उदारहेलाजालैः गोकुलं अविरतं आकुलं तेने तस्मै नमः । (अवतारं/पदं 9 श्लोकः 45) 122\. OM गोपोपनीतनवनीतपरीतपाणिने नमः । (अवतारं/पदं 9 श्लोकः 46) 123\. OM द्वीपिदिव्यनखदीपितकण्ठभूषाय नमः । (अवतारं/पदं 9 श्लोकः 46) 124\. OM दराङ्कुरदुदाररदाभिरामवक्त्रेन्दुकन्दलितसुन्दरमन्दहासं कुर्वाणाय नमः । (अवतारं/पदं 9 श्लोकः 46) 125\. OM लोलंबावलीलोभनीयसुषमवपुषे नमः । (अवतारं/पदं 9 श्लोकः 47) 126\. OM विहारलोलाय नमः । (अवतारं/पदं 9 श्लोकः 47) 127\. OM वधूजालं व्याकुलयते नमः । (अवतारं/पदं 9 श्लोकः 47) 128\. OM व्यालंबिकाञ्चीगुणाय नमः । (अवतारं/पदं 9 श्लोकः 47) 129\. OM जगतां आलंबाय नमः । (अवतारं/पदं 9 श्लोकः 47) 130\. OM गळान्तोल्ललत्बालयुताय नमः । (अवतारं/पदं 9 श्लोकः 47) 131\. OM हरिदंबराय बालाय नमः । (अवतारं/पदं 9 श्लोकः 47) 132\. OM धन्यं स्तन्यं दिशन्तीं इतरकुचमुखव्यापृतं कराब्जं व्याचुंबन्तीं मनोज्ञं वदनसरसिजं आलोकयन्तीं पुरसुकृतनिधिं प्रेमार्द्रं मातरं स्मेरतारैः अपांगैः वदने मुग्द्धं प्रोद्वीक्ष्य तस्यै मोदयितवते नमः । (अवतारं/पदं 9 श्लोकः 48) 133\. OM पापापहाभ्यां पदपङ्कजाभ्यां नमः । (अवतारं/पदं 9 श्लोकः 50) 134\. OM पशुपालांगनानिहवबाहावलंबितकरारविन्दयुताय नमः । (अवतारं/पदं 10 पद्यम् 1) 135\. OM मृदुसंजातमञ्जुतरमञ्जीरनादाय नमः । (अवतारं/पदं 10 पद्यम् 1) 136\. OM नीलांबराय बलरामाय नमः । (अवतारं/पदं 10 पद्यम् 1) 137\. OM जगदादृत लीलाकारिणे नमः । (अवतारं/पदं 10 पद्यम् 1) 138\. OM पदपरागैः अगारं पावितं कृतवते नमः । (अवतारं/पदं 10 पद्यम् 3) 139\. OM दैत्यमथनाय नमः । (अवतारं/पदं 10 पद्यम् 5) 140\. OM लीलैकलोभाय नमः । (अवतारं/पदं 10 पद्यम् 8) 141\. OM त्रैलोक्यनाथाय नमः । (अवतारं/पदं 10 पद्यम् 9) 142\. OM व्रजवनिताचेतनाचोराय नमः । (अवतारं/पदं 10 श्लोकः 51) 143\. OM दधिघृतनवनीतक्षीरचौर्योत्सुकाय नमः । (अवतारं/पदं 10 श्लोकः 51) 144\. OM ईशाय नमः । (अवतारं/पदं 10 श्लोकः 52) 145\. OM युवतिगिरा मृदुनिहितपदं कृतनटनाय नमः । (अवतारं/पदं 11 पद्यम् 1) 146\. OM नूतनघृतं अतिमुदं पीतवते नमः । (अवतारं/पदं 11 पद्यम् 1) 147\. OM अधिदधिघृतलोभवते नमः । (अवतारं/पदं 11 पद्यम् 1) 148\. OM जगत् मितवते नमः । (अवतारं/पदं 11 पद्यम् 2) 149\. OM शिक्ये दोळाविहृतिकारकाय नमः । (अवतारं/पदं 11 पद्यम् 4) 150\. OM दधि घृतमपि हृत्वा बिडालगणाया दत्तवते नमः । (अवतारं/पदं 11 पद्यम् 5) 151\. OM विमोहनानामपि विमोहनाय नमः । (अवतारं/पदं 11 श्लोकः 53) 152\. OM प्रमोदनानामपि प्रमोदनाय नमः । (अवतारं/पदं 11 श्लोकः 53) 153\. OM विशेषरम्यकिशोरलीलायिताय नमः । (अवतारं/पदं 11 श्लोकः 53) 154\. OM मन्थदण्डखण्डितातितुंगकुंभतः निपतितं पयः मुखेन मोदतः पीतवते नमः । (अवतारं/पदं 12 पद्यम् 1) 155\. OM विश्वनाथाय नमः । (अवतारं/पदं 12 पद्यम् 1) 156\. OM लोकहृदयहारिणी विस्मयावहचोरणनिपुणाय नमः । (अवतारं/पदं 12 पद्यम् 1) 157\. OM चौर्यसर्गवेधसे नमः । (अवतारं/पदं 12 पद्यम् 3) 158\. OM गोपबालैः सह विविधविहारलोलाय नमः । (अवतारं/पदं 12 श्लोकः 54) 159\. OM नवनीतोद्गन्धिवक्त्रारविन्दाय नमः । (अवतारं/पदं 12 श्लोकः 54) 160\. OM रम्यमूर्तये नमः । (अवतारं/पदं 12 श्लोकः 57) 161\. OM अतिहृद्यैः त्रिभुवनमहितैः अभ्युपायैः गोकुलं रमयमाणाय नमः । (अवतारं/पदं 12 श्लोकः 57) 162\. OM धन्यैः व्रजयुवतिजनैः अन्यूनरागं आदरात् ईक्ष्यमाणाय नमः । (अवतारं/पदं 12 श्लोकः 57) 163\. OM विश्वैकरम्याननाय नमः । (अवतारं/पदं 12 श्लोकः 59) 164\. OM अंबुजाक्षाय नमः । (अवतारं/पदं 12 श्लोकः 59) 165\. OM गोकुलैकाधिपसूनवे नमः । (अवतारं/पदं 13 पद्यम् 1) 166\. OM नन्दपत्नीनन्दनाय नमः । (अवतारं/पदं 13 पद्यम् 10) 167\. OM विश्वैकचोरेति व्रजनारिभिः यशोदायाः कथ्यमानाय नमः । (अवतारं/पदं 13 पद्यम् 11) 168\. OM महितवंशे जाताय नमः । (अवतारं/पदं 14 पद्यम् 1) 169\. OM विदितनीतये नमः । (अवतारं/पदं 14 पद्यम् 2) 170\. OM गुणपयोधये नमः । (अवतारं/पदं 14 पद्यम् 3) 171\. OM "विधे अयं भद्रः ननु भवतु" इति यशोदया प्रार्थ्यमानाय नमः । (अवतारं/पदं 14 पद्यम् 4) 172\. OM भुवननाथाय नमः । (अवतारं/पदं 14 पद्यम् 5) 173\. OM मधुरवादिने नमः । (अवतारं/पदं 14 श्लोकः 62) 174\. OM वचसि तव वरिष्ठे सर्वदांबावतिष्ठे इति मातरं कथितवते नमः । (अवतारं/पदं 14 श्लोकः 62) 175\. OM मात्रा अधिकप्रेम्णा आस्यबिंबं चुंबिताय नमः । (अवतारं/पदं 14 श्लोकः 63) 176\. OM केळीलोलाय नमः । (अवतारं/मंगळम् पद्यम् 1) 177\. OM उदारनादमुरळीनाळीनिलीनाधराय नमः । (अवतारं/मंगळम् पद्यम् 1) 178\. OM धूळीधूमळकान्तकुन्तळभराय नमः । (अवतारं/मंगळम् पद्यम् 1) 179\. OM व्यासंगिपिञ्छाञ्चलाय नमः । (अवतारं/मंगळम् पद्यम् 1) 180\. OM नाळिकायतलोचनाय नमः । (अवतारं/मंगळम् पद्यम् 1) 181\. OM नवघनश्यामाय नमः । (अवतारं/मंगळम् पद्यम् 1) 182\. OM क्वणत्किङ्किणीपाळीदन्तुराय नमः । (अवतारं/मंगळम् पद्यम् 1) 183\. OM पिंगलांबरधराय नमः । (अवतारं/मंगळम् पद्यम् 1) 184\. OM गोपालबालाय नमः । (अवतारं/मंगळम् पद्यम् 1) 185\. OM विकचकमलदेश्यास्याय नमः । (काळियमर्दनम् श्लोकः 1) 186\. OM विदारिते निजानने अहीनां महीं महितान् महीधरान् समाः दिशाः स्वमातुः दर्शितवते नमः । (काळियमर्दनम् श्लोकः 2) 187\. OM स्तन्यार्धपानात् भृशं क्रुद्धो दधिपात्रं भित्त्वा आत्तनवनीतः यातवते नमः । (काळियमर्दनम् श्लोकः 3) 188\. OM मात्रा उलूखले बन्धितवते नमः । (काळियमर्दनम् श्लोकः 3) 189\. OM उलूखलम् आकृष्य धनदजौ अर्जुनौ आपात्य तौ शापात् मोचितवते नमः । (काळियमर्दनम् श्लोकः 4) 190\. OM उपनन्दवचसा अखिलैः सत्रा पावनं वृन्दावनं यातवते नमः । (काळियमर्दनम् श्लोकः 4) 191\. OM त्रैलोक्यरक्षोद्यताय नमः । (काळियमर्दनम् श्लोकः 4) 192\. OM वत्सानां अवनोत्सुकाय नमः । (काळियमर्दनम् श्लोकः 4) 193\. OM हलिना सह अदनं रचयन् प्रमुदितवदनाय नमः । (काळियमर्दनं पदं 1 पद्यम् 1) 194\. OM तपनीय कलापैः कमनियोऽपि काचं धृतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 1) 195\. OM बालकविलसितसविधो विपिने विविध विहृतानि विधीतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 1) 196\. OM मुरळीं गवलं कलयन् निजतर्णकसंघयुताय नमः । (काळियमर्दनं पदं 1 पद्यम् 2) 197\. OM मुरळीरवतरळीकृतहृदयैः सहृदयैः पृथुकैः सह निलयात् यातवते नमः । (काळियमर्दनं पदं 1 पद्यम् 2) 198\. OM परिभासुरपरभागललामाय नमः । (काळियमर्दनं पदं 1 पद्यम् 3) 199\. OM विततोरसि सततोदितदामयुताय नमः । (काळियमर्दनं पदं 1 पद्यम् 3) 200\. OM विषमायुधधाम्ने नमः । (काळियमर्दनं पदं 1 पद्यम् 3) 201\. OM भृशपावनशुभभाजननाम्ने नमः । (काळियमर्दनं पदं 1 पद्यम् 3) 202\. OM मुरळीं मधुरं मुखरां रचयन् विपिने मृगनिकरं रञ्जितवते नमः । (काळियमर्दनं पदं 1 पद्यम् 4) 203\. OM उलपैः वत्सकविसरं रमयन् अर्भकनिवहं अरं रसयन् च चीर्णवते नमः । (काळियमर्दनं पदं 1 पद्यम् 4) 204\. OM फलदलविलसिततरुमान्यायां खरतरदिनकरकरशून्यायां वरवन्यायां विहृतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 5) 205\. OM पदनळिनमिळनेन वरवनानां धन्यान् कृतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 5) 206\. OM नरवराय नमः । (काळियमर्दनं पदं 1 पद्यम् 5) 207\. OM जडजनताचरितेन पथा पृथुकैः सह विहृतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 9) 208\. OM आत्मनि कृतरतिरपि अमरैः उरुकुतुकैः अवलोकितोऽरं रमितवते नमः । (काळियमर्दनं पदं 1 पद्यम् 9) 209\. OM मुनिनिवहं दुरापं रूपं मुहुः पायियित्वा विहृतिपरां पृथुकान् जगति सुकृतिनः नियतं जिताः कृतवते नमः । (काळियमर्दनं पदं 1 पद्यम् 10) 210\. OM वत्सासुरहन्त्रे नमः । (काळियमर्दनं पदं 1 श्लोकः 6) 211\. OM पीतवाससे नमः । (काळियमर्दनं पदं 1 श्लोकः 6) 212\. OM वधलोलुपधिषणं बकासुरं मुखतः विदल्य लघु विशसितवते नमः । (काळियमर्दनं पद्यगीतम् पद्यम् 2) 213\. OM वंशीरुतामोदितैः शिशुजनैः साकं भोक्तुमनाः आजत् वनं प्राप्तवते नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 7) 214\. OM वाहसतनुं अघासुरं हत्वा तद्वक्त्रगान् सुहृदः रक्षितवते नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 7) 215\. OM कबळफलगणान् पाणिपद्मे शृंगं वेत्रं च वामकक्षे जठरवसनयोः अन्तरे वंशिकां च बिभ्रत् भगणैः आवृतः विभ्राजमानः विधुरिव अर्भकाणां मध्ये स्थिताय नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 8) 216\. OM दिवि विबुधगणैः वीक्ष्यमाणाय नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 8) 217\. OM यदा विधाता वत्सान् गोपार्भकान् च तिरोधात् तदा वत्सान् वत्सपान् गवलमुरळिकावेत्रशिक्यादि रूपान् धृत्वा प्राग्वत् विहृत्य व्रजं प्राप्तवते नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 9) 218\. OM नवं अनवं अपि वत्सौघं लोकयित्वा लोकेशे व्याकुले सति नवीनं वत्सौघं अरिनळिनगदाशंखसंक्रान्तबाहं इन्द्रोभलाभां दर्शयितवते नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 11) 219\. OM अस्तवीर्येण विधात्रा सविधं उपसरन् पादारविन्दं वन्दित्वा स्तुताय नमः । (काळियमर्दनं पद्यगीतम् श्लोकः 12) 220\. OM खलवनकृशानवे नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 221\. OM पशुपसूनवे नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 222\. OM घनकमनरोचिषे नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 223\. OM तटिदुपमवाससे नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 224\. OM महितवनमालिने नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 225\. OM कचभरकलापिने नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 226\. OM मृदुपदविराजिने नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 227\. OM विबुधवराय नमः । (काळियमर्दनं पदं 2 पद्यम् 1) 228\. OM निजसुखानुभूतये नमः । (काळियमर्दनं पदं 2 पद्यम् 2) 229\. OM उरुविभूतये नमः । (काळियमर्दनं पदं 2 पद्यम् 2) 230\. OM भुवनयोनये नमः । (काळियमर्दनं पदं 2 पद्यम् 4) 231\. OM मायिजनमोहनाय नमः । (काळियमर्दनं पदं 2 पद्यम् 4) 232\. OM परात्मने नमः । (काळियमर्दनं पदं 2 पद्यम् 4) 233\. OM दीनबन्धवे नमः । (काळियमर्दनं पदं 2 पद्यम् 5) 234\. OM जगत्पतये नमः । (काळियमर्दनं पदं 2 पद्यम् 6) 235\. OM बाललोकेन साकं सौरभेयीः विपुलं उलपं नीतवते नमः । (काळियमर्दनं पदं 2 श्लोकः 15) 236\. OM ग्रावजालं अपि द्रावयन् गायं गायं चरन् वृन्दावनं पुनीतवते नमः । (काळियमर्दनं पदं 2 श्लोकः 15) 237\. OM अग्रजेन धेनुकासुरं घातयितवते नमः । (काळियमर्दनं पदं 2 श्लोकः 16) 238\. OM गाः सरसं सञ्चार्य निखिलेन योषाजनेन सतोषं निरीक्ष्यमाणः सम्पाविताखिलदिशः घोषं गतवते नमः । (काळियमर्दनं पदं 2 श्लोकः 17) 239\. OM आतपार्त्या स्फायद्विषाक्तं पाथः पीत्वा आविष्टमोहान् पशुपपशुगणान् आलोक्य अमृतरसस्यन्दसन्दोहनैः कारुण्यार्द्रैः कटाक्षैः तान् द्रुतं पुनः जीवयितवते नमः । (काळियमर्दनं पदं 2 श्लोकः 18) 240\. OM करुणाकराय नमः । (काळियमर्दनं पद्यगीतम् पद्यम् 1) 241\. OM करुणाजलधये नमः । (काळियमर्दनं पद्यगीतम् पद्यम् 1) 242\. OM उरुसाराय नमः । (काळियमर्दनं पद्यगीतम् पद्यम् 2) 243\. OM असारं असारमतिं अहिसारं सानुचरं सरसात् रसात् तरसा अपसारयितुं मनसा व्यवसायं कृतवते नमः । (काळियमर्दनं पद्यगीतम् पद्यम् 2) 244\. OM अंबरचुंबकविटपकदंबं अधिरुह्य रयविजितकळंबं यमुनांबुनि अधः प्लावितवते नमः । (काळियमर्दनं पदं 3 पद्यम् 1) 245\. OM अमरपतये नमः । (काळियमर्दनं पदं 3 पद्यम् 1) 246\. OM खलविततेः दमने नितरां रममाणाय नमः । (काळियमर्दनं पदं 3 पद्यम् 1) 247\. OM अजाय नमः । (काळियमर्दनं पदं 3 पद्यम् 2) 248\. OM नतजनबन्धवे नमः । (काळियमर्दनं पदं 3 पद्यम् 10) 249\. OM निजबन्धुततेः रुजं निरसितुं उरुतनुभृत् विगळितफणिबन्धः फणे आरोहणं कृतवते नमः । (काळियमर्दनं पदं 3 पद्यम् 10) 250\. OM रुचिरेण पीतांबरेण विरोचमानाय नमः । (काळियमर्दनं पदं 3 श्लोकः 19) 251\. OM भुजंगपतिमूर्धनि तिष्ठन् बालांशुमालिकरजालविराजमाननीलाचलाग्रभवबालतमाललीलां भजमानाय नमः । (काळियमर्दनं पदं 3 श्लोकः 19) 252\. OM महितरत्नदीपधाम्नि भोगनाम्नि रंगसीम्नि विबुधविसरवीक्षकं नटनं कृतवते नमः । (काळियमर्दनं पदं 4 पद्यम् 1) 253\. OM कृष्णाय नमः । (काळियमर्दनं पदं 4 पद्यम् 1) 254\. OM रामाय नमः । (काळियमर्दनं पदं 4 पद्यम् 1) 255\. OM अधिकमोहननटनकारिणे नमः । (काळियमर्दनं पदं 4 पद्यम् 1) 256\. OM पादकमलकलितकनकपादकटकनिनदवलयनादकमनपाणिताळमोहननटनं कृतवते नमः । (काळियमर्दनं पदं 4 पद्यम् 2) 257\. OM अखिलविबुधजाले अधिककुतुकं वाद्यवादनं कुरुते सति चारुनिहितचरणनळिनताळसदृशं नटनं कृतवतेनमः । (काळियमर्दनं पदं 4 पद्यम् 3) 258\. OM वियति दैवतानि विविधयौवतानि अधिकमोदितानि गीतकानि गायन् स्तुताय नमः । (काळियमर्दनं पदं 4 पद्यम् 4) 259\. OM देवपरिषदा कुसुमानि वर्षिताय नमः । (काळियमर्दनं पदं 4 पद्यम् 5) 260\. OM तापसर्षभैः नुताय नमः । (काळियमर्दनं पदं 4 पद्यम् 5) 261\. OM श्रान्तबन्धगळितलळितकुन्तळान्तलसितचलितपिञ्छकान्तमधिकतरळमकरकुण्डलयुताय नमः । (काळियमर्दनं पदं 4 पद्यम् 6) 262\. OM शर्मकारिघुसृणतिलककर्महारिनिटिलनिलयघर्मवारिमिळितलुळितनिर्मलाळकाय नमः । (काळियमर्दनं पदं 4 पद्यम् 7) 263\. OM कञ्जकदनकम्रवदनमञ्जुविसृतनन्ददमितकुन्दसमितमन्दहसितकुन्दसुलळिताय नमः । (काळियमर्दनं पदं 4 पद्यम् 8) 264\. OM तरळतरळधन्यहारमिळनलळितवन्यदामवहनसुबहुमन्यमानबाहुविवरकाय नमः । (काळियमर्दनं पदं 4 पद्यम् 9) 265\. OM स्थानचलितकमनकनकसारसनकनिकररुचिरसारकपिशवसनमुदितकिङ्किणीरुताय नमः । (काळियमर्दनं पदं 4 पद्यम् 10) 266\. OM उरगशिरसि विलसदरुणमणिकविसरविसृतकिरणनिकरमिळनकमनचरणनळिनयुगळकाय नमः । (काळियमर्दनं पदं 4 पद्यम् 11) 267\. OM नळिनपत्रनेत्राय नमः । (काळियमर्दनं पदं 4 पद्यम् 12) 268\. OM सजलजलदमित्रगात्रं नर्तने अतिमात्रं भासमानाय नमः । (काळियमर्दनं पदं 4 पद्यम् 12) 269\. OM सन्नतं च सन्नतं फणं त्यजन् समुन्नते समुन्नते फणे समुन्ननर्तमानाय नमः । (काळियमर्दनं पदं 4 पद्यम् 13) 270\. OM पयसि वसनं यद्वत् तद्वत् एव पदद्वयेन फणिनं परिममर्दयितवते नमः । (काळियमर्दनं पदं 4 पद्यम् 14) 271\. OM फणिनं अखिलवदनविगळदसृजं अधिकविवशहृदयं अनघं अतनुविनयं कृतवते नमः । (काळियमर्दनं पदं 4 पद्यम् 15) 272\. OM अमरवृन्दपरमवन्द्याय नमः । (काळियमर्दनं पदं 4 पद्यम् 16) 273\. OM अन्तः विदितेन अहिना परं वन्द्यमानाय नमः । (काळियमर्दनं पदं 4 पद्यम् 16) 274\. OM सन्तापशान्त्यै हृदयेषु धन्यैः संधार्यमाणाय नमः । (काळियमर्दनं पदं 4 श्लोकः 20) 275\. OM विसृतोरुसाराय नमः । (काळियमर्दनं पदं 4 श्लोकः 20) 276\. OM भद्रश्रिये नमः । (काळियमर्दनं पदं 4 श्लोकः 20) 277\. OM व्रजभुविवनितानां जीवनाशावहाय नमः । (काळियमर्दनं पदं 4 श्लोकः 21) 278\. OM देहभाजां अभयविधाने परं प्रोद्यताय नमः । (काळियमर्दनं पदं 4 श्लोकः 21) 279\. OM अच्युताय नमः । (काळियमर्दनं पदं 4 श्लोकः 21) 280\. OM नागेन्द्रकन्याभि भर्तृभिक्षां याचयन् पादाब्जे पतित्वा अस्तोकभक्त्या शिरसि हस्तौ मुकुळयन्त्यः स्तुताय नमः । (काळियमर्दनं पदं 4 श्लोकः 22) 281\. OM दयावशाय नमः । (काळियमर्दनं पदं 5 पद्यम् 1) 282\. OM खलजनदमनाय नमः । (काळियमर्दनं पदं 5 पद्यम् 2) 283\. OM काळियं पादरजसा जननवतां वरं कृतवते नमः । (काळियमर्दनं पदं 5 पद्यम् 2) 284\. OM मायादिव्यनटीनटनं जनमोहनं साक्षितया अक्षतमोदं ईक्षमानाय नमः । (काळियमर्दनं पदं 5 पद्यम् 5) 285\. OM त्रिभुवनमहिततरोः मूलाय नमः । (काळियमर्दनं पदं 5 पद्यम् 6) 286\. OM अनुपमसुखमूलाय नमः । (काळियमर्दनं पदं 5 पद्यम् 6) 287\. OM त्रिभुवनमहिततरुभंगकराय मरुते नमः । (काळियमर्दनं पदं 5 पद्यम् 6) 288\. OM अनुकम्पालयाय नमः । (काळियमर्दनं पदं 5 पद्यम् 9) 289\. OM नारायणाय नमः । (काळियमर्दनं पदं 5 पद्यम् 11) 290\. OM नरकान्तकाय नमः । (काळियमर्दनं पदं 5 पद्यम् 11) 291\. OM नारकपारायणहरचरणसरोजाय नमः । (काळियमर्दनं पदं 5 पद्यम् 11) 292\. OM दामोदराय नमः । (काळियमर्दनं पदं 5 पद्यम् 12) 293\. OM जगदामोदरतेः चरणसरोजाय नमः । (काळियमर्दनं पदं 5 पद्यम् 12) 294\. OM दनुजरिपवे नमः । (काळियमर्दनं पदं 5 पद्यम् 12) 295\. OM नागपत्नीभिः स्तुताय नमः । (काळियमर्दनं पदं 5 श्लोकः 23) 296\. OM स्तोत्रेण तुष्टो भूत्वा अहीश्वरं मोचितवते नमः । (काळियमर्दनं पदं 5 श्लोकः 23) 297\. OM पङ्कजाक्षाय नमः । (काळियमर्दनं पदं 5 श्लोकः 23) 298\. OM "भोगीन्द्र! वेगात् जलनिधिं प्रविश, मद्पादोत्पन्नचिह्ने त्वयि नागवैरी वैरं न तनुयात्" इति काळियं उक्तवते नमः । (काळियमर्दनं पदं 5 श्लोकः 24) 299\. OM जलधिं प्रति गते पूर्वं उपहृतविविधोपायनानां वधूनां सार्धं काळियेन नताय नमः । (काळियमर्दनं पदं 5 श्लोकः 24) 300\. OM काळिन्दीं विश्वभोग्यां कृतवते नमः । (काळियमर्दनं पदं 5 श्लोकः 26) 301\. OM विसृमरं दावाग्नीं पीत्वा बन्धुतां पालितवते नमः । (काळियमर्दनं पदं 5 श्लोकः 26) 302\. OM द्वन्द्वास्कन्दे गोदमानः प्रलंबं हलिना अविळंबं घातयितवते नमः । (काळियमर्दनं पदं 5 श्लोकः 27) 303\. OM ऐषीकाख्यं वनान्ते गते गवां तथा स्वान् दवदहनभयात् रक्षितवते नमः । (काळियमर्दनं पदं 5 श्लोकः 27) 304\. OM रूपालोकनोद्यताः गोपकन्याः स्मरविधुरधियः कृतवते नमः । (काळियमर्दनं पदं 5 श्लोकः 28) 305\. OM वासांसि तीरे विन्यस्य वारिपुरे रमन्तीनां गोपकन्यानां चेलजालानि आहृत्य नीपं आरुह्य वेणुं मुखरयन् स्थितवते नमः । (काळियमर्दनं पदं 5 श्लोकः 28, 29) 306\. OM "एणशाबलोचनाः! हेलया आशु अखिलं चेलजालं नयत - वो मनोरथं जवेन पूरयामि" इति गोपिकाः उक्तवते नमः । (काळियमर्दनं पदं 6 पद्यम् 1) 307\. OM युवतिलोकलोभनाकृतये नमः । (काळियमर्दनं पदं 6 पद्यम् 1) 308\. OM मोहनाकृतये बालाय नमः । (काळियमर्दनं पदं 6 पद्यम् 3) 309\. OM नन्दगोपकृतवरेण्यपुण्यपरिणतये नमः । (काळियमर्दनं पदं 6 पद्यम् 3) 310\. OM शुभमतये नमः । (काळियमर्दनं पदं 6 पद्यम् 3) 311\. OM विहारलोलुपाय नमः । (काळियमर्दनं पदं 6 पद्यम् 4) 312\. OM हृद्यरूपाय नमः । (काळियमर्दनं पदं 6 पद्यम् 4) 313\. OM गोपिकानां विशदमृदुलहसनवसनदात्रे नमः । (काळियमर्दनं पदं 6 पद्यम् 5) 314\. OM प्रणयनुन्नमानसाभिः गोपिकाभिः पदानताय नमः । (काळियमर्दनं पदं 6 पद्यम् 6) 315\. OM वल्लवीजनानां परां रतिं आत्मनि शुद्धतां विदन् तदंशुकं तथा तदीयकामान् दत्तवते नमः । (काळियमर्दनं पदं 6 श्लोकः 30) 316\. OM त्रिलोकीजननयनमनोमोहनांगाय नमः । (काळियमर्दनं पदं 6 श्लोकः 31) 317\. OM वरदाय नमः । (काळियमर्दनं पदं 6 श्लोकः 32) 318\. OM भक्तलोलाय नमः । (काळियमर्दनं पदं 6 श्लोकः 32) 319\. OM "अयं हरिः अदनार्थी इति अमून् ईजानान् बाडवेन्द्रान् द्रुतं व्याहरध्वं" एवं पोतान् कथितवते नमः । (काळियमर्दनं पदं 6 श्लोकः 32) 320\. OM विप्रेषु मौनमुद्रां भजति सति "अथ तत्प्रियाः नाथत" इति पोतान् उक्तवते नमः । (काळियमर्दनं पदं 6 श्लोकः 33) 321\. OM विप्रभार्याः प्रणयपरवशाः धृतान्नाः यं शरणं प्रापयन् तस्मै नमः । (काळियमर्दनं पदं 6 श्लोकः 33) 322\. OM धूळीपाळीनिलीने पिञ्छजालैः लाञ्छितं रुचिरकचभराय नमः । (काळियमर्दनं पदं 6 श्लोकः 34) 323\. OM बालेन्दुलीलां कलयति फाले कुङ्कुमेन तिलकेन अङ्किताय नमः । (काळियमर्दनं पदं 6 श्लोकः 34) 324\. OM साम्येन हीनोरुदयावारिणा पूर्यमाणाय काम्यनयनाय नमः । (काळियमर्दनं पदं 6 श्लोकः 34) 325\. OM कान्तेः निधाने गण्डदेशे परिलसत्कुण्डलधराय नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 326\. OM वत्सेन रम्ये वत्से विलसितवनमालायुताय नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 327\. OM श्रोणीबिंबे पीतांबरेण संवेष्टिताय नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 328\. OM अनुगवरस्कन्धसक्तैकबाहवे नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 329\. OM अन्यबाहाधृतकमलाय नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 330\. OM काळिकाकेळिकारधन्यात्मने नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 331\. OM यस्य रूपं रुपयन्त्यः विप्रपत्न्यः गतनिखिलपरीतापं प्रमोदं आप्तवन्त्यः तस्मै नमः । (काळियमर्दनं पदं 6 श्लोकः 35) 332\. OM निखिलजनात्मने नमः । (काळियमर्दनं पदं 7 पद्यम् 3) 333\. OM "यूयं कृतविषयविरक्त्या भक्त्या भवजलधिं तरसा एव तरिष्यथ" इति विप्रपत्न्यः उक्तवते नमः । (काळियमर्दनं पदं 7 पद्यम् 4) 334\. OM प्रसादलाभतोषैः विप्रभार्याभिः यस्य रूपामृतं पीत्वा मन्दं मन्दं गतवन्त्यः तस्मै नमः । (काळियमर्दनं पदं 7 श्लोकः 37) 335\. OM विप्रभार्याभिः सरसं उपहृतं साज्यं प्राज्यां भोज्यं मित्रैः सह भुक्तवते नमः । (काळियमर्दनं पदं 7 श्लोकः 38) 336\. OM "तात, व्रजे अयं उद्यमः कः" इति पितरं पृष्टवते नमः । (काळियमर्दनं पदं 7 श्लोकः 38) 337\. OM मघोनः मदशमनाय निर्णयं कृतवते नमः । (काळियमर्दनं पदं 7 श्लोकः 40) 338\. OM पितुः इन्द्रयागवार्ता श्रुत्वा "देहिषु स्थितिलयोदयमपि विहितकर्मभिरेव, इह ईश्वर तदनुसृतिमात्रतत्परः, वृषाऽपि स्वीयकर्मफलान्यथाकरणे कृती न" इति पितरं उक्तवते नमः । (काळियमर्दनं पदं 8 पद्यम् 4,5) 339\. OM ब्राह्मण्यपशुनिवहावनगोवर्धनमहिमावर्णनाकारिणे नमः । (काळियमर्दनं पदं 9 पद्यम् 5 - 7) 340\. OM नन्दगोपेन भक्त्या वित्तेन विश्वोत्कृष्टान् विप्रवर्यान् पूजयित्वा गव्यां नव्यांबुतृण्यादिभिः मदयञ्च गोवर्धनगिरिं परिक्रमं कारयितवते नमः । (काळियमर्दनं पदं 9 श्लोकः 44) 341\. OM पशुपमध्ये गिरिवरमूर्धनि च स्थित्वा "अहं गोवर्धनः, स्वयं अद्मि" इत्युच्चैः प्रोक्तवते नमः । (काळियमर्दनं पदं 9 श्लोकः 45) 342\. OM स्वमन्योः विघातात् सक्रोधं शक्रेण सपदि विसृष्टेषु अभ्रेषु अदभ्रं वर्षत्सु विपन्नानां आतुरव्रजपदजनतानां शरणकेन्द्राय नमः । (काळियमर्दनं पदं 9 श्लोकः 46, 48) 343\. OM अरुणपाणिसरसिजेन अतुलमचलं लीलया धृतवते नमः' (काळियमर्दनं पदं 10 पद्यम् 1) 344\. OM मातरं पितरं च सगोकुलं निखिलगोपिकाकुलं च सादरं गिरिविलं आनीतवते नमः । (काळियमर्दनं पदं 10 पद्यम् 2) 345\. OM शिखरिसत्तमं वामबाहुना वहन् अपरबाहुना सुरभिमर्शनं आवहन् सरसतरगिरा सकलं मुदं आपयन् प्रथमनिहिततः पदात् पदं न चलितवते नमः । (काळियमर्दनं पदं 10 पद्यम् 5) 346\. OM अमृतरूपाय नमः । (काळियमर्दनं पदं 10 पद्यम् 6) 347\. OM सुरेशाय नमः । (काळियमर्दनं पदं 10 पद्यम् 6) 348\. OM अचलधारिणे नमः । (काळियमर्दनं पदं 10 पद्यम् 7) 349\. OM सप्तवासरं सप्रमोदं अचलमवहत् शक्रमदं विहत्वा अद्रिं महीतले निहितवते अप्रमादवते सप्तहायनाय नमः । (काळियमर्दनं पदं 10 पद्यम् 9) 350\. OM आर्तबन्धवे नमः । (काळियमर्दनं पदं 10 श्लोकः 49) 351\. OM नन्दाद्यैः पशुपैः नन्द्यमानाय परिष्वज्यमानाय च गृहं आप्तवते नमः । (काळियमर्दनं पदं 10 श्लोकः 49) 352\. OM अखिलं अपि जगत् वंशीनादामृताब्धौ आप्लावितवते नमः । (काळियमर्दनं पदं 10 श्लोकः 49) 353\. OM आताम्रातिमनोहराधरपुटे मुदा विन्यस्तवंशाय नमः । (रासक्रीडा श्लोकः 1) 354\. OM वंशरन्ध्रव्यापृतकोमळांगुलिदळाय नमः । (रासक्रीडा श्लोकः 1) 355\. OM साचीकृतास्यांबुजाय नमः । (रासक्रीडा श्लोकः 1) 356\. OM व्यत्यस्तांघ्रिणे नमः । (रासक्रीडा श्लोकः 1) 357\. OM सविभ्रमोन्नमितवामभ्रूलताय नमः । (रासक्रीडा श्लोकः 1) 358\. OM मुररिपवे नमः । (रासक्रीडा श्लोकः 1) 359\. OM विश्वैकसम्मोहनाय नमः । (रासक्रीडा श्लोकः 1) 360\. OM परमसुखमयाकृतये नमः । (रासक्रीडा पदं 1 पद्यम् 1) 361\. OM लळितगीतागायकाय नमः । (रासक्रीडा पदं 1 पद्यम् 1) 362\. OM मधुरतरमुरळिकानिनदमधुरसयतां प्रमदभरविवशताकारिने नमः । (रासक्रीडा पदं 1 पद्यम् 1) 363\. OM विभवे नमः । (रासक्रीडा पदं 1 पद्यम् 1) 364\. OM मुरळिकानिपुणाय नमः । (रासक्रीडा पदं 1 पद्यम् 1) 365\. OM निखिलजगदुपगीतनिरतिशयगीतेन निरवधिकमदं अमरयोषाकुलं महिततोषाकुलं कृतवते नमः । (रासक्रीडा पदं 1 पद्यम् 2) 366\. OM अखिलमपि गोकुलं किमपि मीलितनयनं अस्पन्दनिखिलांगं अननुभूतानन्दभरसङ्कुलं कृतवते नमः । (रासक्रीडा पदं 1 पद्यम् 4) 367\. OM मोहने वेणुकूजने जगति जृंभमाणे निखिलभुवनैः क्रियमाणकर्मविरतैः भूरितरमोदभवनैः स्थाणुवत् अवस्थितं कृतवते नमः । (रासक्रीडा पदं 1 पद्यम् 7) 368\. OM देवदेवाय नमः । (रासक्रीडा पदं 1 श्लोकः 5) 369\. OM निर्जरेन्द्राय नमः । (रासक्रीडा पदं 1 श्लोकः 5) 370\. OM अञ्जनाभाय नमः । (रासक्रीडा पदं 1 श्लोकः 7) 371\. OM कञ्जनाभाय नमः । (रासक्रीडा पदं 1 श्लोकः 7) 372\. OM मनसि जाज्वलं मनसिजामयं सोढुं अक्षमतया "मां इह वेणुना आह्वयति" एवं एव भवदाशया व्याकुलाः निखिलगोपिकाः वनं प्रापयितवते नमः । (रासक्रीडा पदं 1 श्लोकः 9) 373\. OM रम्ये धम्मिल्लबन्धे अतिलसच्चन्द्रकैः पिञ्छजालैः लसिताय नमः । (रासक्रीडा पदं 1 श्लोकः 10) 374\. OM कान्ते दन्तच्छदान्ते मुखरमुरळिकं धृतवते नमः । (रासक्रीडा पदं 1 श्लोकः 10) 375\. OM वक्षसि स्फारहारधारिणे नमः । (रासक्रीडा पदं 1 श्लोकः 10) 376\. OM नितंबे विशदतरपिशंगांबरेण निस्सीमाभाय नमः । (रासक्रीडा पदं 1 श्लोकः 10) 377\. OM पादयोः व्यत्यस्ताय नमः । (रासक्रीडा पदं 1 श्लोकः 10) 378\. OM लोकाभिरामाय नमः । (रासक्रीडा पदं 1 श्लोकः 10) 379\. OM अंबुजाक्षिभिः अतिकुतुकं वीक्षिताय नमः । (रासक्रीडा पदं 1 श्लोकः 10) 380\. OM मन्दस्मितातिविलसद्वदनारविन्दाय नमः । (रासक्रीडा पदं 1 श्लोकः 12) 381\. OM पादाग्रभागपतिताः पशुपालबालाः सौभाघ्यगर्वितधियाः विभाव्य ता: वामं उक्तवते नमः । (रासक्रीडा पदं 1 श्लोकः 12) 382\. OM वनितानां परपुरुषे रतिः इह असुखानां परं पदं तत् सुरुचिरं अमुं आवासं मान्यं दयितं त्वरितं अयतः (वनितानां परपुरुषे रतिः इह परमसुखानां पदं, तत् सुरुचिरमावासं, अमुं मा त्वरितं अयत, अन्यं दयितं मा अयत) इति समधिकमधुराः गोपिका: उक्तवते नमः । (रासक्रीडा पदं 2 पद्यम् 8) 383\. OM भुवनकमनाकृतये नमः । (रासक्रीडा पदं 3 पद्यम् 1) 384\. OM रमारमणाय नमः । (रासक्रीडा पदं 3 पद्यम् 1) 385\. OM कृपणबन्धवे नमः । (रासक्रीडा पदं 3 पद्यम् 1) 386\. OM सतां शरण्याय नमः । (रासक्रीडा पदं 3 पद्यम् 1) 387\. OM करुणैकसिन्धवे नमः । (रासक्रीडा पदं 3 पद्यम् 1) 388\. OM भद्राय नमः । (रासक्रीडा पदं 3 पद्यम् 4) 389\. OM शतपत्रसमवक्त्राय नमः । (रासक्रीडा पदं 3 पद्यम् 4) 390\. OM पद्मनाभाय नमः । (रासक्रीडा पदं 3 पद्यम् 4) 391\. OM अभिनवतारुण्याय नमः । (रासक्रीडा पदं 3 पद्यम् 5) 392\. OM महितकारुण्यपदाय नमः । (रासक्रीडा पदं 3 पद्यम् 5) 393\. OM विविधगुणवरेण्याय नमः । (रासक्रीडा पदं 3 पद्यम् 5) 394\. OM विनतजनशरण्याय नमः । (रासक्रीडा पदं 3 पद्यम् 5) 395\. OM महितबाहवे नमः । (रासक्रीडा पदं 3 पद्यम् 6) 396\. OM "अयि मुरळिवरगानजां मदनदाहिकां अधरसुधया आशु निर्वापय" इति गोपिकाभिः प्रार्थ्यमानाय नमः । (रासक्रीडा पदं 3 पद्यम् 6) 397\. OM सुमुखाय नमः । (रासक्रीडा पदं 3 श्लोकः 16) 398\. OM रम्यतनवे नमः । (रासक्रीडा पदं 3 श्लोकः 16) 399\. OM करुणाकुलधिये नमः । (रासक्रीडा पदं 3 श्लोकः 16) 400\. OM अचलहृदयाय नमः । (रासक्रीडा पदं 3 श्लोकः 17) 401\. OM नन्दजाय नमः । (रासक्रीडा पदं 3 श्लोकः 18) 402\. OM मन्दरणन्मञ्जीराय नमः । (रासक्रीडा पदं 3 श्लोकः 18) 403\. OM मन्दस्मितसुन्दराननेन्दवे नमः । (रासक्रीडा पदं 3 श्लोकः 18) 404\. OM चलवनमालिने नमः । (रासक्रीडा पदं 3 श्लोकः 18) 405\. OM जगदेकनाथाय नमः । (रासक्रीडा पदं 3 श्लोकः 24) 406\. OM गोपिकारमणाय नमः । (रासक्रीडा पदं 3 श्लोकः 24) 407\. OM "अयं अमेयरागभरतः मायाविकलं मयि मयि विलीयते" इति गोपिकानां मदभरं अपनेतुं द्रुतं तिरोधानं कृतवते नमः । (रासक्रीडा पदं 3 श्लोकः 26) 408\. OM आर्तैकबन्धवे नमः । (रासक्रीडा पदं 3 श्लोकः 27) 409\. OM राधारमणाय नमः । (रासक्रीडा पदं 3 श्लोकः 27) 410\. OM कपिशदुकूलाय नमः । (रासक्रीडा पदं 4 पद्यम् 1) 411\. OM कमनीयांसाय नमः । (रासक्रीडा पदं 4 पद्यम् 1) 412\. OM नवकिसलयमृदुलाभ्यां चारुतरामलपदकमलाभ्यां नमः । (रासक्रीडा पदं 4 पद्यम् 2) 413\. OM अतिकमनीयाय नमः । (रासक्रीडा पदं 4 पद्यम् 3) 414\. OM महनीयाय नमः । (रासक्रीडा पदं 4 पद्यम् 3) 415\. OM मदनसमानाय नमः । (रासक्रीडा पदं 4 पद्यम् 5) 416\. OM निरवधिमानाय नमः । (रासक्रीडा पदं 4 पद्यम् 5) 417\. OM कळमृदुगानं लसमानं यूने नमः । (रासक्रीडा पदं 4 पद्यम् 5) 418\. OM अतिकमनीयांबराय नमः । (रासक्रीडा पदं 4 पद्यम् 6) 419\. OM निखिलदृशां सुचरितपरिपाकाय नमः । (रासक्रीडा पदं 4 पद्यम् 7) 420\. OM अधिकतरकमनीयाय नमः । (रासक्रीडा पदं 4 पद्यम् 8) 421\. OM युवतीजनमानसमदनीयाय नमः । (रासक्रीडा पदं 4 पद्यम् 8) 422\. OM चलदलामलदलतुलनीयोदराय नमः । (रासक्रीडा पदं 4 पद्यम् 8) 423\. OM चपलाशाय नमः । (रासक्रीडा पदं 4 पद्यम् 9) 424\. OM विसृतयशोविशदितनिखिलाशाय नमः । (रासक्रीडा पदं 4 पद्यम् 9) 425\. OM मुखविजितकलेशाय नमः । (रासक्रीडा पदं 4 पद्यम् 9) 426\. OM सकलेशाय नमः । (रासक्रीडा पदं 4 पद्यम् 9) 427\. OM दृशं शिशिरीकृतवते नमः । (रासक्रीडा पदं 4 पद्यम् 11) 428\. OM जगति रुचिरतरामलरुचिनिकरवहाय जननयनमहाय रदनिवहाय नमः । (रासक्रीडा पदं 4 पद्यम् 12) 429\. OM पुरुतरसुषुमाय नमः । (रासक्रीडा पदं 4 पद्यम् 13) 430\. OM परमपुरुषाय नमः । (रासक्रीडा पदं 4 पद्यम् 14) 431\. OM भुवि परिधृतयुवतीततिधृतिसाराय महितरुचीभरमथितमसाराया विजितविसाराय साराय दृशे नमः । (रासक्रीडा पदं 4 पद्यम् 15) 432\. OM नवकमलदळदळितादृशे नमः । (रासक्रीडा पदं 4 पद्यम् 15) 433\. OM सजलपयोधरपरमसुहृदे नमः । (रासक्रीडा पदं 4 पद्यम् 16) 434\. OM कुवलयवराय नमः । (रासक्रीडा पदं 4 पद्यम् 16) 435\. OM महीयोघनरुचिरतरचिकुरभराय नमः । (रासक्रीडा पदं 4 पद्यम् 17) 436\. OM भावकजनचेतसि रममाणाय जगति लसते नमः । (रासक्रीडा पदं 4 पद्यम् 17) 437\. OM सरोजलसितलळितपादाय नमः । (रासक्रीडा पदं 4 श्लोकः 29) 438\. OM केकिकण्ठविजयबन्धुरजंघाय नमः । (रासक्रीडा पदं 4 श्लोकः 29) 439\. OM चारुजानवे नमः । (रासक्रीडा पदं 4 श्लोकः 29) 440\. OM महितोरवे नमः । (रासक्रीडा पदं 4 श्लोकः 29) 441\. OM व्यालंबिपीतांबरकटितटाय नमः । (रासक्रीडा पदं 4 श्लोकः 29) 442\. OM वनमालभारिवत्साय नमः । (रासक्रीडा पदं 4 श्लोकः 29) 443\. OM भोगोपमभुजाय नमः । (रासक्रीडा पदं 4 श्लोकः 29) 444\. OM नेत्रमहोत्सववक्त्राय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 445\. OM सम्मोहनस्मिताय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 446\. OM बन्धूकनिभदन्तवसनाय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 447\. OM कान्तदन्ताय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 448\. OM मणिकुण्डलाञ्चितरुचिरगण्डाय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 449\. OM भासुरनासाय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 450\. OM स्मरणे अपि नारीणां धैर्यहरणे दीक्षमानेक्षणाय नमः । (रासक्रीडा पदं 4 श्लोकः 30) 451\. OM विलोकितवतां जगतां चिल्लीना चिल्लीमतल्लये नमः । (रासक्रीडा पदं 4 श्लोकः 31) 452\. OM नितरां तिलकोपशोभिफालाय नमः । (रासक्रीडा पदं 4 श्लोकः 31) 453\. OM मञ्जुळकुन्तळाय नमः । (रासक्रीडा पदं 4 श्लोकः 31) 454\. OM पिञ्छावलीलाञ्चितलोकक्षोभकरीकबरीयुताय नमः । (रासक्रीडा पदं 4 श्लोकः 31) 455\. OM सजलांबुवाहसुषमासंहारिणी हारिणीकान्तिदेहाय नमः । (रासक्रीडा पदं 4 श्लोकः 31) 456\. OM शृण्वतां मानसहारिणी नवसुधावेणी वाणीयुताय नमः । (रासक्रीडा पदं 4 श्लोकः 32) 457\. OM भंगिगमनाय नमः । (रासक्रीडा पदं 4 श्लोकः 32) 458\. OM रम्यनर्मगिरे नमः । (रासक्रीडा पदं 4 श्लोकः 32) 459\. OM त्रैलोक्यविक्षोभिगूढापांगनिरीक्षणाय नमः । (रासक्रीडा पदं 4 श्लोकः 32) 460\. OM मारोन्मादविधायिपेशलकौशलवेणुरणनकृते नमः । (रासक्रीडा पदं 4 श्लोकः 32) 461\. OM अवर्णनीयलावण्याय नमः । (रासक्रीडा पदं 4 श्लोकः 33) 462\. OM अव्याहतदाक्षिण्याय नमः । (रासक्रीडा पदं 4 श्लोकः 33) 463\. OM अशेषकर्मनिपुणाय नमः । (रासक्रीडा पदं 4 श्लोकः 33) 464\. OM अंगेषुप्रोद्भिन्नभुवनैकहारितरुणाय नमः । (रासक्रीडा पदं 4 श्लोकः 33) 465\. OM जनरञ्जने प्रवीणाय नमः । (रासक्रीडा पदं 4 श्लोकः 33) 466\. OM स्त्रीणां हृदयंगमा सुभगतायुताय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 467\. OM सौजन्यमुद्राय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 468\. OM सुशीलाय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 469\. OM मधुराय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 470\. OM भावज्ञाय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 471\. OM प्राज्ञाय नमः । (रासक्रीडा पदं 4 श्लोकः 34) 472\. OM गोपिकानां चेतोहारिणे नमः । (रासक्रीडा पदं 4 श्लोकः 34) 473\. OM अधिकमाधुरीलोभनोदितये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 4) 474\. OM सकलकामिनीमोहनाकृतये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 4) 475\. OM मञ्जुपिञ्छकचिकुरजालकाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 9) 476\. OM मञ्जुळाळकरुचिरफालकाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 9) 477\. OM धृतिविमोचनकमलभञ्जनलोकरञ्जनचारुलोचनाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 9) 478\. OM मकरकुण्डलगण्डमण्डनाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 479\. OM तापखण्डनवदनमण्डलाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 480\. OM अलं बन्धुरां अधरमाधुरीयुताय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 481\. OM कन्थरातलविजितकंबवे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 482\. OM पृथुनिरन्तरभुजान्तराय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 11) 483\. OM कान्तिदन्तुरभुजंगमभुजाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 11) 484\. OM काममन्दिरजघनमण्डलाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 11) 485\. OM अतिसुन्दरकपिशवाससे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 11) 486\. OM करभचारुगौरवोरवे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 12) 487\. OM धूतपल्लवचरणतल्लजाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 12) 488\. OM बन्धुरां गानमाधुरीकारिणे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 12) 489\. OM विजितसिन्धुरां यानचातुरीगामिने नमः । (रासक्रीडा पद्यगीतम् पद्यम् 12) 490\. OM कारुण्यवारिधये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 15) 491\. OM लावण्यवारिधये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 15) 492\. OM विज्ञानवारिधये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 15) 493\. OM सम्मोहवारिधये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 15) 494\. OM मनोमोहनवपुषे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 16) 495\. OM अधिकशोभनवपुषे नमः । (रासक्रीडा पद्यगीतम् पद्यम् 16) 496\. OM गोपीनां अधिकरम्यविविधविलापं निशम्य अग्रतः आविर्भूताय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 36) 497\. OM अर्द्रधिये नमः । (रासक्रीडा पद्यगीतम् श्लोकः 36) 498\. OM लोकानन्दनसुन्दरांगाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 36) 499\. OM मन्दस्मितार्द्राननाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 36) 500\. OM मुरान्तकाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 36) 501\. OM प्रसन्नास्यांभोजाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 37) 502\. OM प्रसवशरमोहाहवतनवे नमः । (रासक्रीडा पद्यगीतम् श्लोकः 37) 503\. OM अनघाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 38) 504\. OM विश्वात्मने नमः । (रासक्रीडा पद्यगीतम् श्लोकः 38) 505\. OM त्रिजगदभिरूपाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 41) 506\. OM सुधारूपाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 41) 507\. OM भुजगभोगातिसुभगकान्तभुजाकाण्डाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 42) 508\. OM "आभीरकाः! इह मनसि यत् आशासितं लोके तत् निखिलं नियतं आपूरये" इति गोपवधूः उक्तवते नमः । (रासक्रीडा पदं 5 पद्यम् 1) 509\. OM "मुनिभिरपि दुरवलोके मयि चेतसः अनुवृत्तये तु नियतं इदं आहितं" इत्यपि प्रोक्तवते नमः । (रासक्रीडा पदं 5 पद्यम् 2) 510\. OM वधूलोकैः साकं सरससरसां रासविहृतिं विधातुं प्रारब्धाय नमः । (रासक्रीडा पदं 5 श्लोकः 46) 511\. OM नमदमरवरनिकराय नमः । (रासक्रीडा दण्डकं 1 पादम् 1) 512\. OM चिकुरजाले सखीभिः बद्धाधरं कलापततिः अद्धा नद्धाय नमः । (रासक्रीडा दण्डकं 1 पादम् 1) 513\. OM नवरुचिरजटालभसनकुललसदळकमालारुचिरतरतिलकरचितविमलफालाय नमः । (रासक्रीडा दण्डकं 1 पादम् 1) 514\. OM मनोज्ञरुचिधारभुवनसारतारहारोरसिधारिणे नमः । (रासक्रीडा दण्डकं 1 पादम् 2) 515\. OM तरळरुचिभारततजघनभाराय नमः । (रासक्रीडा दण्डकं 1 पादम् 2) 516\. OM तरुणतरतरणिकरमदविसरहरणपरकपिशतरवसनवरलसिताय नमः । (रासक्रीडा दण्डकं 1 पादम् 2) 517\. OM रिपुततीनां रचितहाहारवे विहितमाहावने बाहायुगे बहुमणिनिलीनां वलयततिं धृताय नमः । (रासक्रीडा दण्डकं 1 पादम् 3) 518\. OM चरणभुवि वरकटकधारिणे नमः । (रासक्रीडा दण्डकं 1 पादम् 3) 519\. OM यतीनां गतये नमः । (रासक्रीडा दण्डकं 1 पादम् 3) 520\. OM नरकहराय नमः । (रासक्रीडा दण्डकं 1 पादम् 4) 521\. OM योषाकुले वलयचारे सति युगळं अपि युगळं उभयतः उपरचितसुबहुवपुषे नमः । (रासक्रीडा दण्डकं 2 पादम् 1) 522\. OM रतिरमणकान्ताय नमः । (रासक्रीडा दण्डकं 2 पादम् 2) 523\. OM रतिरचितकान्ताय नमः । (रासक्रीडा दण्डकं 2 पादम् ) 524\. OM रजनिकरनिभवदनाय नमः । (रासक्रीडा दण्डकं 2 पादम् 3) 525\. OM महिततरचरितनुतिनिरतभृशमुदितमुनिततिपरीताय नमः । (रासक्रीडा दण्डकं 2 पादम् 3) 526\. OM अनुरागाकुलाभिः प्रियाभिः अनुयाताय नमः । (रासक्रीडा दण्डकं 2 पादम् 3) 527\. OM जननहराय नमः । (रासक्रीडा दण्डकं 2 पादम् 4) 528\. OM पाणिकमलताळमिळितपादपातने पादकटकहेमवलयनादमोहने अतिमोहने रासखेलने लसितवते नमः । (रासक्रीडा पदं 6 पद्यम् 1) 529\. OM वासुदेवाय नमः । (रासक्रीडा पदं 6 पद्यम् 1) 530\. OM गोपलोकपुण्यपरिणतये नमः । (रासक्रीडा पदं 6 पद्यम् 1) 531\. OM कमनकनकसारसनकनिनदलोभनरासखेलनकारिणे नमः । (रासक्रीडा पदं 6 पद्यम् 2) 532\. OM तरळतरळहारनिकरशोभनरासखेलनकारिणे नमः । (रासक्रीडा पदं 6 पद्यम् 2) 533\. OM सरसमंसलंबिमृदुलकम्रकरतलाय नमः । (रासक्रीडा पदं 6 पद्यम् 3) 534\. OM चलितकुण्डलाभिरामगण्डमण्डलाय नमः । (रासक्रीडा पदं 6 पद्यम् 3) 535\. OM वदनलसितघर्मसलिलबिन्दुजालकाय नमः । (रासक्रीडा पदं 6 पद्यम् 4) 536\. OM रुचिरचिकुरभारकुसुममालिकागळिताय नमः । (रासक्रीडा पदं 6 पद्यम् 5) 537\. OM मधुरमधुरगळितवेणुनादबन्धुरे विविधविबुधवाद्यताळमेळसुन्दरे रासखेलने लसितवते नमः । (रासक्रीडा पदं 6 पद्यम् 6) 538\. OM पशुपयुवतीजातैः साकं मृदुलहासी वेणुनादापहासी मधुरतरं गीतवते नमः । (रासक्रीडा पदं 6 श्लोकः 47) 539\. OM कमलालोभनकमनविलोचनाय नमः । (रासक्रीडा पदं 7 पद्यम् 2) 540\. OM कमनीजनकमनीयाननाय नमः । (रासक्रीडा पदं 7 पद्यम् 2) 541\. OM त्रिभुवनमदनाय नमः । (रासक्रीडा पदं 7 पद्यम् 7) 542\. OM देवकीपुण्यसंहतये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 2) 543\. OM देवाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 2) 544\. OM देवदेवतासंसदां पतये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 2) 545\. OM नाथाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 2) 546\. OM केवलानन्दसन्ततये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 2) 547\. OM इन्दिराविलासैकमन्दिरलोकसुन्दरवत्सदन्तुरभुजान्तराय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 4) 548\. OM पादपाथोजसेविने भाग्यभाजनाय देहिने संहृतव्यथाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 6) 549\. OM अमृतदायिने नमः । (रासक्रीडा पद्यगीतम् पद्यम् 6) 550\. OM आत्मनि रतिं ईयमानाय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 8) 551\. OM अखिलात्मने नमः । (रासक्रीडा पद्यगीतम् पद्यम् 8) 552\. OM कामकाममोहावहाकृतये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 553\. OM कामकामदानोदितादृताय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 554\. OM देवदेवतापादितस्तुताय नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 555\. OM शौरये नमः । (रासक्रीडा पद्यगीतम् पद्यम् 10) 556\. OM कामरूपाय नमः । (रासक्रीडा पद्यगीतम् श्लोकः 49) 557\. OM प्रजाधीशादिकैः सेविताय नमः । (रासक्रीडा पदं 8 पद्यम् 7) 558\. OM यस्य रासनिष्णातं अशेषैः देवैः विशेषादृतं तस्मै नमः । (रासक्रीडा पदं 8 पद्यम् 7) 559\. OM यस्य प्रसादोदयात् सुजातं गोपिकाजातं मनोजातं मनोराज्यं अञ्जसा एव अयात् तस्मै नमः । (रासक्रीडा पदं 8 पद्यम् 8) 560\. OM सदानन्दार्पकात्मने नमः । (रासक्रीडा पदं 8 पद्यम् 9) 561\. OM साकारपरब्रह्मणे नमः । (रासक्रीडा पदं 8 पद्यम् 9) 562\. OM नन्दार्भकात्मने नमः । (रासक्रीडा पदं 8 पद्यम् 9) 563\. OM मधुरिपवे नमः । (रासक्रीडा पदं 8 श्लोकः 50) 564\. OM सुमनोहराय नमः । (रासक्रीडा पदं 9 पद्यम् 2) 565\. OM श्रमजलसुभगशरीराय नमः । (रासक्रीडा पदं 9 पद्यम् 10) 566\. OM प्रकटितगूढाकाराय नमः । (रासक्रीडा पदं 9 पद्यम् 11) 567\. OM प्रकृतजनीफलकाराय नमः । (रासक्रीडा पदं 9 पद्यम् 11) 568\. OM पुरुपुळकालङ्काराय नमः । (रासक्रीडा पदं 9 पद्यम् 11) 569\. OM परमानन्दाकाराय नमः । (रासक्रीडा पदं 9 पद्यम् 11) 570\. OM फलितमनोरथपूराय नमः । (रासक्रीडा पदं 9 पद्यम् 12) 571\. OM भणितमनोधिकदूराय नमः । (रासक्रीडा पदं 9 पद्यम् 12) 572\. OM सुखसाराय नमः । (रासक्रीडा पदं 9 पद्यम् 12) 573\. OM गोपिकानां प्रियसख्ये नमः । (रासक्रीडा पदं 9 पद्यम् 12) 574\. OM देवततिभिः अबलाळिभिः अमा अमेयं देवतरुसूनं विकीर्य नुताय नमः । (रासक्रीडा पदं 9 श्लोकः 52) 575\. OM नतकायतापसनिकायैः नुताय नमः । (रासक्रीडा पदं 9 श्लोकः 52) 576\. OM नतवल्लवजनाय नमः । (रासक्रीडा पदं 10 पद्यम् 1) 577\. OM लज्जितनवपल्लवकुलपदाय नमः । (रासक्रीडा पदं 10 पद्यम् 1) 578\. OM नरनारायाणाभ्यां नमः । (रासक्रीडा पदं 10 पद्यम् 1) 579\. OM नरकनिवारणाय नमः । (रासक्रीडा पदं 10 पद्यम् 1) 580\. OM नरकविदारणाय नमः । (रासक्रीडा पदं 10 पद्यम् 1) 581\. OM नयनप्रमददकमठप्रवरककमनप्रपदकाय नमः । (रासक्रीडा पदं 10 पद्यम् 2) 582\. OM शिखिकण्ठावलिभृशशङ्कावहमृदुजंघायुगाय नमः । (रासक्रीडा पदं 10 पद्यम् 3) 583\. OM इभकरलोभनरुचिभरमोहनमहिततरोरुकाय नमः । (रासक्रीडा पदं 10 पद्यम् 4) 584\. OM जघनस्थलधृतकनकप्रभनववसनप्रवरकाय नमः । (रासक्रीडा पदं 10 पद्यम् 5) 585\. OM तारमनोहरहारविराजितचारुभुजान्तराय नमः । (रासक्रीडा पदं 10 पद्यम् 6) 586\. OM मृदुसंक्वणदुरुकङ्कणकांगदवरसंगतभुजाय नमः । (रासक्रीडा पदं 10 पद्यम् 7) 587\. OM स्मरदरमदहरवरतररुचिभरविलसितगळदलाय नमः । (रासक्रीडा पदं 10 पद्यम् 8) 588\. OM शरदुदितामलशिशिरकरोपमवदनसरोरुहाय नमः । (रासक्रीडा पदं 10 पद्यम् 9) 589\. OM तरळीकृततरुणीजनमुरळीवरलळिताधराय नमः । (रासक्रीडा पदं 10 पद्यम् 10) 590\. OM चञ्चलकाञ्चनकुण्डलमण्डितमञ्जुळगण्डकाय नमः । (रासक्रीडा पदं 10 पद्यम् 11) 591\. OM सुमनोरमतिलसुमसुमनोहरसुमहितनासिकाय नमः । (रासक्रीडा पदं 10 पद्यम् 12) 592\. OM यौवतमानसमानविमोचनलोभनलोचनाय नमः । (रासक्रीडा पदं 10 पद्यम् 13) 593\. OM रुचिविजिताळिकरुचिरतराळकलळिततराळिकाय नमः । (रासक्रीडा पदं 10 पद्यम् 14) 594\. OM चन्द्रकलाञ्छितपिञ्छकुलाञ्चितमञ्जुळकुन्तळाय नमः । (रासक्रीडा पदं 10 पद्यम् 15) 595\. OM सजलपयोधरनिकरमनोहरसकलकळेबराय नमः । (रासक्रीडा पदं 10 पद्यम् 16) 596\. OM क्रीडां समाप्य स्मरशरैः आकुलचेतसां गोपिकानां आदरात् अपूर्य काळिन्दीसलिले मनोहरे कान्तारे विहरन् मोदाकुलो भूत्वा गोकुलं गतवते नमः । (रासक्रीडा पदं 10 श्लोकः 53) 597\. OM रमावल्लभाय नमः । (रासक्रीडा पदं 10 श्लोकः 54) 598\. OM भक्तैकबन्धवे नमः । (रासक्रीडा पदं 10 श्लोकः 54) 599\. OM सान्द्रानन्दचिदात्मने नमः । (रासक्रीडा पदं 10 श्लोकः 54) 600\. OM साक्षात् परब्रह्मणे नमः । (रासक्रीडा पदं 10 श्लोकः 54) 601\. OM सुप्तं नन्दगोपं कबळितवन्तं दन्दशूकं पदेन हत्वा पितरं पालयितवते नमः । (रासक्रीडा पदं 10 श्लोकः 55) 602\. OM कामपालाय बलरामाय नमः । (रासक्रीडा पदं 10 श्लोकः 56) 603\. OM हलिने बलरामाय नमः । (रासक्रीडा पदं 10 श्लोकः 57) 604\. OM धनदानुचरं शंखचूडं हत्वा तस्य मौलिमणिं हलिने दत्तवते नमः । (रासक्रीडा पदं 10 श्लोकः 57) 605\. OM गोष्ठे आयातं भद्रात्मकमप्यभद्रात्मकं अरिष्टं सार्द्रं वसनं इव द्राक् पादेन आक्रम्य निष्पिडीतवते नमः । (कंसवधम् श्लोकः 1) 606\. OM निखिलदानवेशभृशतानवे अनिशकृताग्रहाय नमः । (कंसवधम् श्लोकः 6) 607\. OM नाकपालहितलोलुभाय कामपालाय नमः । (कंसवधम् श्लोकः 7) 608\. OM एधमानतनुशोभमाननवयौवनाभ्यां भुवनलोभनाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधम् श्लोकः 7) 609\. OM अभिरूपविधुमुखाय नमः । (कंसवधं पदं 1 पद्यम् 4) 610\. OM यवकुलिशसरोजाङ्कुशाद्यङ्कितश्रीपादमुद्रायुताय नमः । (कंसवधं पदं 1 श्लोकः 11) 611\. OM सायाह्नाहितमज्जनामलतरवपुर्भ्यां संवीतासितपीतवसनाभ्यां कतिपयैः भूषणैराभूषिताभ्यां त्रैलोक्यसम्मोहनाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 1 श्लोकः 12) 612\. OM भुवनलोभनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 613\. OM परमशोभनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 614\. OM शोकलोपनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 615\. OM प्रमददोहनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 616\. OM लोकमोहनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 617\. OM रुचिरलोचनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 618\. OM मानमोचनाय नमः । (कंसवधं पद्यगीतम् पद्यम् 3) 619\. OM महितनासिकानाळदन्तुराय नमः । (कंसवधं पद्यगीतम् पद्यम् 4) 620\. OM मकरकुण्डलेनातिभासुराय नमः । (कंसवधं पद्यगीतम् पद्यम् 4) 621\. OM अधरबिंबकान्त्यातिबन्धुराय नमः । (कंसवधं पद्यगीतम् पद्यम् 4) 622\. OM मधुरमन्दहासातिमधुराननाय नमः । (कंसवधं पद्यगीतम् पद्यम् 4) 623\. OM मधुकिरः गिरः भाषिणे नमः । (कंसवधं पद्यगीतम् पद्यम् 10) 624\. OM मन्थरगताय नमः । (कंसवधं पद्यगीतम् पद्यम् 10) 625\. OM मधुरेक्षणाय नमः । (कंसवधं पद्यगीतम् पद्यम् 10) 626\. OM मोहनस्मिताय नमः । (कंसवधं पद्यगीतम् पद्यम् 10) 627\. OM पुरपुरन्ध्रिका पुण्यपूराय नमः । (कंसवधं पद्यगीतम् पद्यम् 12) 628\. OM कळभयानवत् लोभनगताय नमः । (कंसवधं पद्यगीतम् पद्यम् 14) 629\. OM अद्भुतरूपाय नमः । (कंसवधं पद्यगीतम् पद्यम् 14) 630\. OM विलपद्भिः निःश्वसद्भिः अमितप्रणयवीक्षितैः सूचयद्भिः गोपिकाभिः लोकिताय नमः । (कंसवधं पद्यगीतम् श्लोकः 17) 631\. OM जगतां शरण्याय नमः । (कंसवधं पद्यगीतम् श्लोकः 18) 632\. OM कमपि सखायं खलु विमुच्य गोपीनां अधिभारं विमोचितवते नमः । (कंसवधं पद्यगीतम् श्लोकः 19) 633\. OM अक्रूरेण हलिना च सह रथं अधिरूढः दिनकरदुहितुः प्रतीरं प्राप्तवते नमः । (कंसवधं पद्यगीतम् श्लोकः 19) 634\. OM अक्रूरेण जले विमज्ज्य तत्र वीक्ष्य उन्मज्ज्य स्यन्दनेऽपि अतिकुतुकं ईक्षिताय नमः । (कंसवधं पद्यगीतम् श्लोकः 19) 635\. OM भुजगवरशायिने नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 636\. OM भूषणैः भूषितांगाय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 637\. OM निस्सीमोद्यत्प्रभोत्सारितसमसमयोत्सर्पिभास्वत्सहस्राय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 638\. OM वैजयन्त्या राजते नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 639\. OM अरिकमलगदाकंबुकम्राग्रहस्ताय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 640\. OM लक्ष्म्या भूम्या च संसेविताय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 641\. OM पुराणपुरुषाय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 642\. OM अक्रूरेण स्तुताय वैकुण्ठरूपाय नमः । (कंसवधं पद्यगीतम् श्लोकः 20) 643\. OM मुरनरकमथनाय नमः । (कंसवधं पदं 2 पद्यम् 1) 644\. OM पुरमथनदयिताय नमः । (कंसवधं पदं 2 पद्यम् 1) 645\. OM सुरपरिषदधिपाय नमः । (कंसवधं पदं 2 पद्यम् 1) 646\. OM मुरारये नमः । (कंसवधं पदं 2 पद्यम् 1) 647\. OM आनन्दरूपाय नमः । (कंसवधं पदं 2 पद्यम् 2) 648\. OM गोविन्दाय नमः । (कंसवधं पदं 2 पद्यम् 2) 649\. OM गोवृन्दपालाय नमः । (कंसवधं पदं 2 पद्यम् 2) 650\. OM आनीलबालाय नमः । (कंसवधं पदं 2 पद्यम् 3) 651\. OM लोकैकपालाय नमः । (कंसवधं पदं 2 पद्यम् 3) 652\. OM मरणभयहरणकराय नमः । (कंसवधं पदं 2 पद्यम् 4) 653\. OM कृपणजनभरणपराय नमः । (कंसवधं पदं 2 पद्यम् 4) 654\. OM चरणगतशरणवराय नमः । (कंसवधं पदं 2 पद्यम् 4) 655\. OM सुरविसरसुखनयनाय नमः । (कंसवधं पदं 2 पद्यम् 5) 656\. OM सरसिरुहसमनयनाय नमः । (कंसवधं पदं 2 पद्यम् 5) 657\. OM पुरुसुकृतकृतनवनाय नमः । (कंसवधं पदं 2 पद्यम् 5) 658\. OM शान्ताशयावनताय नमः । (कंसवधं पदं 2 पद्यम् 6) 659\. OM सन्तापनापहराय नमः । (कंसवधं पदं 2 पद्यम् 6) 660\. OM कान्तामलांगलताय नमः । (कंसवधं पदं 2 पद्यम् 6) 661\. OM लक्ष्मीकान्ताय नमः । (कंसवधं पदं 2 श्लोकः 21) 662\. OM भवापहाय नमः । (कंसवधं पदं 2 श्लोकः 21) 663\. OM अक्षीणकान्ताय नमः । (कंसवधं पदं 2 श्लोकः 21) 664\. OM वक्षोभागविभासिहाराय नमः । (कंसवधं पदं 2 श्लोकः 21) 665\. OM अक्षामरक्षामतये नमः । (कंसवधं पदं 2 श्लोकः 21) 666\. OM विद्विषतां जिष्णवे नमः । (कंसवधं पदं 2 श्लोकः 21) 667\. OM त्रिजगतां स्थितौ धृष्णवे नमः । (कंसवधं पदं 2 श्लोकः 21) 668\. OM वृष्णिकुलावतंसाय नमः । (कंसवधं पदं 2 श्लोकः 21) 669\. OM सारविसारवराकृतिं इतवते नमः । (कंसवधं पदं 3 पद्यम् 1) 670\. OM हयग्रीवासुरं विशसितवते नमः । (कंसवधं पदं 3 पद्यम् 1) 671\. OM निगमगणान् विधये अर्पितवते नमः । (कंसवधं पदं 3 पद्यम् 1) 672\. OM पुरुषोत्तमाय नमः । (कंसवधं पदं 3 पद्यम् 1) 673\. OM विबुधोत्तमाय नमः । (कंसवधं पदं 3 पद्यम् 1) 674\. OM कामदाय नमः । (कंसवधं पदं 3 पद्यम् 2) 675\. OM कामठं पृथुलवपुः धृतवते नमः । (कंसवधं पदं 3 पद्यम् 2) 676\. OM मन्दरं उद्धृतवते नमः । (कंसवधं पदं 3 पद्यम् 2) 677\. OM अमरान् अमृतं पायितवते नमः । (कंसवधं पदं 3 पद्यम् 2) 678\. OM क्रोडवराकृतिं अनुकृतवते नमः । (कंसवधं पदं 3 पद्यम् 3) 679\. OM घोरहिरण्याक्षहतिं कृतवते नमः । (कंसवधं पदं 3 पद्यम् 3) 680\. OM क्षोणिं रक्षितवते नमः । (कंसवधं पदं 3 पद्यम् 3) 681\. OM नरकेसरितनुं उररीकृतवते नमः । (कंसवधं पदं 3 पद्यम् 4) 682\. OM हिरण्यकशिपुं हतवते नमः । (कंसवधं पदं 3 पद्यम् 4) 683\. OM प्रह्ळादं पालितवते नमः । (कंसवधं पदं 3 पद्यम् 4) 684\. OM दानवकुलनाशनाय नमः । (कंसवधं पदं 3 पद्यम् 5) 685\. OM मोहनं वामनवपुः इतवते नमः । (कंसवधं पदं 3 पद्यम् 5) 686\. OM बलिं ऋतवते नमः । (कंसवधं पदं 3 पद्यम् 5) 687\. OM जगदखिलं मितवते नमः । (कंसवधं पदं 3 पद्यम् 5) 688\. OM अमलं तत् भृगुकुलं अलं कृतवते नमः । (कंसवधं पदं 3 पद्यम् 6) 689\. OM कृतवीर्यसुतं समरे जितवते नमः । (कंसवधं पदं 3 पद्यम् 6) 690\. OM नृपकुलं हृतवते नमः । (कंसवधं पदं 3 पद्यम् 6) 691\. OM दिननाथकुलं सनाथितवते नमः । (कंसवधं पदं 3 पद्यम् 7) 692\. OM पितृवाचा वनभुवि विचरितवते नमः । (कंसवधं पदं 3 पद्यम् 7) 693\. OM रावणगळं विदलितवते नमः । (कंसवधं पदं 3 पद्यम् 7) 694\. OM हलवरधराय रामाय नमः । (कंसवधं पदं 3 पद्यम् 8) 695\. OM क्षितिभरहराय कृष्णाय नमः । (कंसवधं पदं 3 पद्यम् 8) 696\. OM सुखबोधसदेकमयाय नमः । (कंसवधं पदं 3 पद्यम् 8) 697\. OM सुकृतवतां अग्रगण्येन गान्दिनेयेन भक्तिभारेण नुताय नमः । (कंसवधं पदं 3 श्लोकः 22) 698\. OM फुल्लाननाब्जाय नमः । (कंसवधं पदं 3 श्लोकः 22) 699\. OM दिने परिणते कंसारामं प्राप्तवते नमः । (कंसवधं पदं 3 श्लोकः 22) 700\. OM यः कञ्चित् रजकं प्रार्थनापार्थ्यरोषात् अदलयत् तस्मै नमः । (कंसवधं पदं 3 श्लोकः 23) 701\. OM वायकं मालिकं वा वरवितरणतः तोषितवते नमः । (कंसवधं पदं 3 श्लोकः 23) 702\. OM कुब्जां ऋज्वीं वितन्वन् सरसगिरा संगममपि अनुगृहीतवते नमः । (कंसवधं पदं 3 श्लोकः 24) 703\. OM चापं भित्त्वा भित्तेन रक्षिणः हतवते नमः । (कंसवधं पदं 3 श्लोकः 24) 704\. OM इभकुलापीडं कुवलयापीडं घोरै प्रहारैः सांबष्ठं वधं कृतवते नमः । (कंसवधं पदं 3 श्लोकः 24) 705\. OM पश्यतां हृदयं अपहरद्भ्यां अलं मुदं आवहद्भ्यां इभदन्तौ स्कन्ददेशे वहद्भ्यां मल्लशालां विविशद्भ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 3 श्लोकः 28) 706\. OM वनितानां तनुमान् अतनुः इति विदिताय नमः । (कंसवधं पदं 3 श्लोकः 29) 707\. OM मल्लततेः अशनीः इति विदिताय नमः । (कंसवधं पदं 3 श्लोकः 29) 708\. OM पशुपालजनस्य स्वजनः इति विदिताय नमः । (कंसवधं पदं 3 श्लोकः 29) 709\. OM विश्वलोकैः आपीयमानाखिलांगाभ्यां रंगे भासमानाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 3 श्लोकः 30) 710\. OM अगधराय नमः । (कंसवधं पदं 4 पद्यम् 1) 711\. OM हलधराय बलरामाय नमः । (कंसवधं पदं 4 पद्यम् 1) 712\. OM परमनियुद्धे परिचयवद्भ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 पद्यम् 1) 713\. OM अरिसमिदद्भ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 पद्यम् 1) 714\. OM अधिकमहिदोद्भ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 पद्यम् 1) 715\. OM वीर्यवदाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 पद्यम् 1) 716\. OM बकहराय नमः । (कंसवधं पदं 4 पद्यम् 5) 717\. OM बलाय नमः । (कंसवधं पदं 4 पद्यम् 5) 718\. OM बलिनं इभं हतवते नमः । (कंसवधं पदं 4 पद्यम् 5) 719\. OM धेनुकासुरहन्त्रे नमः । (कंसवधं पदं 4 पद्यम् 5) 720\. OM मुसलिने बलरामाय नमः । (कंसवधं पदं 4 पद्यम् 6) 721\. OM चाणुरेण द्वन्द्वयुद्धं कृतवते नमः । (कंसवधं पदं 4 श्लोकः 31, 32) 722\. OM मुष्टिकेन द्वन्द्वयुद्धं कृतवते बलरामाय नमः । (कंसवधं पदं 4 श्लोकः 31, 32) 723\. OM कोपभरशोणतरलोचनाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 श्लोकः 33) 724\. OM लोकवरबाहुबलमूलगृहभूताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 श्लोकः 33) 725\. OM आहवविनीताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 4 श्लोकः 33) 726\. OM किसलयातिमृदुलांगाभ्यां बालकाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 5 पद्यम् 4) 727\. OM श्रमवारिभृशहार्यखिलजनमोदनाननाभ्यां बालकाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 5 पद्यम् 4) 728\. OM चाणूरं भ्रामणात् व्यसुं पृथ्वीपृष्ठे पातितवते नमः । (कंसवधं पदं 5 श्लोकः 36) 729\. OM मुष्टिकं अनुगैः अमा एव मुष्टिभिः हतवते बलरामाय नमः । (कंसवधं पदं 5 श्लोकः 36) 730\. OM भूभृत्कुञ्जरनिस्वनं निशमयन् उत्तुंगं हर्म्यशृंगं उत्पतितवते नमः । (कंसवधं पदं 6 श्लोकः 37) 731\. OM कंसं अवनौ आपात्य हत्वा तस्मै स्वपदं आनीतवते नमः । (कंसवधं पदं 6 श्लोकः 37) 732\. OM कह्वादीन् अष्टकंसानुजान् सानुगान् घोरपरिघेण पिष्टवते बलरामाय नमः । (कंसवधं पदं 6 श्लोकः 37) 733\. OM स्मृत्या भगवत्प्राप्तिसिद्धौषधाय नमः । (कंसवधं पदं 6 श्लोकः 38) 734\. OM कातरौ स्वपितरौ अधिकादरौ आसाद्य तौ पाशात् विमोचितवताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 6 श्लोकः 39) 735\. OM पितरौ प्रेमपाशैः भृशं विनिबध्य प्रमोदाश्रुणा सत्रा तत्पादपङ्कजेषु पतिताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 6 श्लोकः 39) 736\. OM भजतां पुंसां सर्वदा सर्वदाय नमः । (कंसवधं पदं 6 श्लोकः 40) 737\. OM प्रभुतनयाभ्यां प्रभू तनयाभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 6 श्लोकः 40) 738\. OM पितृभ्यां प्रणयात् प्रळयात् विधुरौ नयनात् नळिनात् गळितैः अमितैः अमृतैः स्नपिताभ्यां बलरामश्रीकृष्णाभ्यां नमः । (कंसवधं पदं 7 श्लोकः 43) 739\. OM प्राज्यमोदाकुलौ पितरौ सामोक्त्या सान्त्वयितवते नमः । (स्वयंवरम् श्लोकः 1) 740\. OM उग्रसेने राज्यं न्यस्तवते नमः । (स्वयंवरम् श्लोकः 1) 741\. OM सान्दीपनिं आप्य विद्याः लब्दवते नमः । (स्वयंवरम् श्लोकः 1) 742\. OM गुरोः मृतं सुतानयनार्थं सहली अर्णवं गतवते नमः । (स्वयंवरम् श्लोकः 2) 743\. OM पञ्चजनं हत्वा तद्भवं दरं धृतवते नमः । (स्वयंवरम् श्लोकः 2) 744\. OM मृत्योः पत्तनं एत्य दरवरं ध्मातवते नमः । (स्वयंवरम् श्लोकः 2) 745\. OM धूतदुरितनुतचरिताय नमः । (स्वयंवरं पदं 1 पद्यम् 1) 746\. OM भूतमहिताय नमः । (स्वयंवरं पदं 1 पद्यम् 1) 747\. OM अखिलजनहितैकविधिहिताशयाय नमः । (स्वयंवरं पदं 1 पद्यम् 2) 748\. OM सकलदोहळाभिपूरणोद्यतात्मने नमः । (स्वयंवरं पदं 1 पद्यम् 3) 749\. OM महात्मने नमः । (स्वयंवरं पदं 1 पद्यम् 3) 750\. OM यमेन दत्तं आचार्यसूनुं उपनीय गुरवे दक्षिणार्थं दत्तवते नमः । (स्वयंवरं पदं 1 श्लोकः 3) 751\. OM आश्ळिष्टनष्टतनयाय गुरुणा ससीरिणे प्रमोदात् आशासिताय नमः । (स्वयंवरं पदं 1 श्लोकः 3) 752\. OM पाञ्चजन्यं आपूरयन् पौरान् आमोदयन् पुरवरं मथुरां प्राप्तवते नमः । (स्वयंवरं पदं 1 श्लोकः 4) 753\. OM निखिलनयविदां उत्तमं बुद्धिमन्तं उद्धवं मित्रं लब्धवते नमः । (स्वयंवरं पदं 1 श्लोकः 4) 754\. OM सरोजायताक्ष्यः, आयासेन अलं अयं जनः सपदि आयास्यति इति सन्देशं पशुपवधूः विदितुं उद्धवं घोषं प्रेषितवते नमः । (स्वयंवरं पदं 1 श्लोकः 4, 5) 755\. OM पशुपराजे नमः । (स्वयंवरं पद्यगीतम् पद्यम् 1) 756\. OM जनार्दनाय नमः । (स्वयंवरं पद्यगीतम् पद्यम् 6) 757\. OM विश्वदृशे पुमांसे नमः । (स्वयंवरं पद्यगीतम् पद्यम् 9) 758\. OM व्रजयुवतिदृशां भक्तिं वीक्ष्य विस्मेरास्यांबुजं प्रत्यागतं उद्धवं मोदात् स्वीकृतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 6) 759\. OM अब्जायताक्षीं कुब्जां सरसं उपसरन् उपश्लोकसंज्ञं सुतं दत्तवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 7) 760\. OM जामातृघातात् क्रोधभारात् मुहुः अपि आप्तं मागधं जितवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 7) 761\. OM जरासन्धसैन्यनाशकाय नमः । (स्वयंवरं पद्यगीतम् श्लोकः 7) 762\. OM म्ळेच्छनाथे नगरं रुन्धाने उदारयोगात् निजान् बान्धवान् द्वारकायां आधृतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 9) 763\. OM चकित इव पत्तनात् आधावमाने यवनपरिवृढेन अनुयाताय गुहायां आलीनाय नमः । (स्वयंवरं पद्यगीतम् श्लोकः 9) 764\. OM पदहतमुचुकुन्देन कालयवनं भस्मावशेषं कारितवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 9) 765\. OM मुचुकुन्दाय मुक्तिधात्रिं भक्तिं दत्तवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 10) 766\. OM म्ळेच्छसेनां हतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 10) 767\. OM रभसेन आकुलाय आगताय मागधाय दर्पावहं एकवारं विजयं दत्तवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 10) 768\. OM भारतीपतिभारत्या रेवताहृतां हृद्यां रेवतीं ऊढाय हलभृते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 11) 769\. OM रेवतस्य दुहितूः वराय रामाय देवराय कृष्णाय च नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 770\. OM अगौरगौरदुकूलबद्धरशनाजाताभिजातप्रभाभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 771\. OM स्फीतामोदसुराभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 772\. OM कळिन्दतनयादाराभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 773\. OM अनन्ताभिधाभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 774\. OM ज्यायांसाभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 775\. OM नवकालफुल्लकमलश्रीहारिणाभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 776\. OM हारिणाभ्यां नमः । (स्वयंवरं पद्यगीतम् श्लोकः 12) 777\. OM यं आबाल्यारूढभावाः हृद्या रुक्मिणी बाडवं प्रेष्य स्वयंवरं प्रार्थयत् तस्मै नमः । (स्वयंवरं पद्यगीतम् श्लोकः 13) 778\. OM शरणागतशरणदचरणाब्जाय नमः । (स्वयंवरं पदं 2 पद्यम् 1) 779\. OM भुवनामोदनवदनजिताब्जाय नमः । (स्वयंवरं पदं 2 पद्यम् 1) 780\. OM मधुनाशनाय नमः । (स्वयंवरं पदं 2 पद्यम् 1) 781\. OM जगदभिमतसाधयिताय नमः । (स्वयंवरं पदं 2 पद्यम् 1) 782\. OM त्रिजगति विदिताय नमः । (स्वयंवरं पदं 2 पद्यम् 3) 783\. OM अतिलळितदयिताय नमः । (स्वयंवरं पदं 2 पद्यम् 3) 784\. OM कमलाजाने नमः । (स्वयंवरं पदं 2 पद्यम् 3) 785\. OM वसुदेवसुताय नमः । (स्वयंवरं पदं 2 पद्यम् 4) 786\. OM भुवनेष्वतिकमनीयाय नमः । (स्वयंवरं पदं 2 पद्यम् 5) 787\. OM परमपुंसे नमः । (स्वयंवरं पदं 2 पद्यम् 6) 788\. OM बलसख्ये नमः । (स्वयंवरं पदं 2 पद्यम् 7) 789\. OM रुक्मिण्यसुनाथाय नमः । (स्वयंवरं पदं 2 पद्यम् 8) 790\. OM सुयशसे नमः । (स्वयंवरं पदं 2 पद्यम् 8) 791\. OM विष्वक्सेनाय नमः । (स्वयंवरं पदं 2 श्लोकः 16) 792\. OM भद्ररूपाय नमः । (स्वयंवरं पदं 2 श्लोकः 16) 793\. OM दिव्यदेहकान्त्या त्रैलोक्यक्षोभकाय नमः । (स्वयंवरं पदं 2 श्लोकः 17) 794\. OM मदनमदभरदूरोत्सारकदिव्यकान्तिरूपाय नमः । (स्वयंवरं पदं 2 श्लोकः 17) 795\. OM दिव्यदेहकान्त्या स्त्रीणां पुंसां च चेतोदृशहारिणे नमः । (स्वयंवरं पदं 2 श्लोकः 17) 796\. OM पौरलोकप्रीणकाय नमः । (स्वयंवरं पदं 2 श्लोकः 17) 797\. OM रुक्मिणीवरणार्थं एकः विदर्भां प्राप्तवते नमः । (स्वयंवरं पदं 2 श्लोकः 17) 798\. OM अञ्चितमञ्चदेशालङ्कारभूताय नमः । (स्वयंवरं पदं 2 श्लोकः 17) 799\. OM भीष्मेणाभ्यर्चिताय नमः । (स्वयंवरं पदं 2 श्लोकः 17) 800\. OM शृंगारोंगीकृतांगाय नमः । (स्वयंवरं पदं 2 श्लोकः 18) 801\. OM अंगजसमानाय नमः । (स्वयंवरं पदं 2 श्लोकः 18) 802\. OM त्रिभुवनकमनांगाय नमः । (स्वयंवरं पदं 2 श्लोकः 18) 803\. OM मनःसंवननमयपरब्रह्मविद्यामूर्तये नमः । (स्वयंवरं पदं 2 श्लोकः 18) 804\. OM प्रतिनवसुषमामण्डलामग्नमूर्तये नमः । (स्वयंवरं पदं 2 श्लोकः 20) 805\. OM उर्वरापार्णवेन्दवे पुरुषमणये नमः । (स्वयंवरं पदं 2 श्लोकः 20) 806\. OM नरकरिपवे नमः । (स्वयंवरं पदं 2 श्लोकः 20) 807\. OM वैकुण्ठाय नमः । (स्वयंवरं पदं 2 श्लोकः 20) 808\. OM युवतिततिभिः उद्वेलं उत्कण्ठं उद्वीक्षिताय नमः । (स्वयंवरं पदं 2 श्लोकः 20) 809\. OM वीरलक्ष्म्या आनर्ताय कृष्णाग्रजाय नमः । (स्वयंवरं पदं 2 श्लोकः 21) 810\. OM रुक्मिणी प्रवणमति यस्य पत्नीपदं रुद्राणीं गत्वा कृतनुति अयाचत तस्मै नमः । (स्वयंवरं पदं 2 श्लोकः 21) 811\. OM मूर्तिमते मदनाय नमः । (स्वयंवरं पदं 3 श्लोकः 22) 812\. OM भूमिपतिलोके लोकयति सति मोदात् रुक्मिणीं आशु रथं नीतवते नमः । (स्वयंवरं पद्यगीतम् पद्यम् 1) 813\. OM बलदेवसहकृत्वा रुक्मिणं अनीकमपि तिग्मयुधि सहसा एव जितवते नमः । (स्वयंवरं पद्यगीतम् पद्यम् 2) 814\. OM रुक्मिणीं महनीयं स्वीयं गेहं उपनीय विवाहं कृतवते नमः । (स्वयंवरं पद्यगीतम् पद्यम् 2) 815\. OM व्रीळाकुलां रुक्मिणीं उक्तिभंग्या विधेयां विधाय अङ्के आधृतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 23) 816\. OM कम्रांगवल्लीं रुक्मिणीं समालिंग्य चिबुकं प्रोन्नमय्य आननाब्जं वीक्षं वीक्षं वीक्षितवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 23) 817\. OM रुक्मिणीं मुहुः अपि चुंबन् रागात् अधरमधु पीतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 23) 818\. OM पङ्केरुहनयनाय नमः । (स्वयंवरं पद्यगीतम् श्लोकः 23) 819\. OM सत्राजितं स्यमन्तकं व्यर्थं अर्थितवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 24) 820\. OM पङ्कजलोचनाय नमः । (स्वयंवरं पद्यगीतम् श्लोकः 26) 821\. OM जनानां स्यमन्तकहरणशङ्कां व्यपनयन् आकृष्टसेनः वनं गतवते नमः । (स्वयंवरं पद्यगीतम् श्लोकः 26) 822\. OM सत्राजितसोदरं प्रसेनं हतं वीक्ष्य जांबवतः गुहां गत्वा तत्र शिशुं रत्नं च दृष्ट्वा रत्नं हर्तुं उद्यताय नमः । (स्वयंवरं पद्यगीतम् श्लोकः 26) 823\. OM भूमिसुतापतिभक्तेन जांबवता सह घटितवते नमः । (स्वयंवरं पद्यगीतम् पद्यम् 1) 824\. OM उदयावनसंहरणे परमकारणाय परमपुरुषाय नमः । (स्वयंवरं पद्यगीतम् पद्यम् 2) 825\. OM शिष्टाय इष्टदाय नमः । (स्वयंवरं पद्यगीतम् पद्यम् 4) 826\. OM अष्टयुतविंशतिदिनानि जांबवता सह रणं कृतवते नमः । (स्वयंवरं पद्यगीतम् पद्यम् 4) 827\. OM मुष्टिशतपिष्टहृदा जांबवन्तं तत्त्वं बोधितवते तुष्टहृदे नमः । (स्वयंवरं पद्यगीतम् पद्यम् 4) 828\. OM भूभरहृदये यदुकुले जाताय परस्मै पुरुषाय नमः । (स्वयंवरं पदं 4 पद्यम् 1) 829\. OM भक्तिमतां नन्दनाय नमः । (स्वयंवरं पदं 4 पद्यम् 2) 830\. OM वनभुवि अर्कजं हरिं बन्धुं कृतवते नमः । (स्वयंवरं पदं 4 पद्यम् 3) 831\. OM अनुपमबलवन्तं बालिनं हतवते नमः । (स्वयंवरं पदं 4 पद्यम् 4) 832\. OM सिन्धौ नळकृतबन्धं सेतुं कारितवते नमः । (स्वयंवरं पदं 4 पद्यम् 5) 833\. OM महति रणे दशवदनवधं कृतवते नमः । (स्वयंवरं पदं 4 पद्यम् 6) 834\. OM जगदवनकृते नमः । (स्वयंवरं पदं 4 पद्यम् 7) 835\. OM जांबवता दत्तां जगन्मोहिनीं जांबवतीं मणीमपि धृतवते नमः । (स्वयंवरं पदं 4 श्लोकः 27) 836\. OM सरुजं हरेः अंगं सुधावाहिना करेण स्पृष्ट्वा विरुजं हृतवते नमः । (स्वयंवरं पदं 4 श्लोकः 27) 837\. OM रमणीं गृहं आधृतवते वरमणीं सत्राजिते दत्तवते नमः । (स्वयंवरं पदं 4 श्लोकः 27) 838\. OM सत्राजिता पात्रविदा समर्पितां सत्यभामां सादरं उदूढवते नमः । (स्वयंवरं पदं 4 श्लोकः 28) 839\. OM रमण्या भुवनकमनलावण्यवेण्या भामया साकं रहः वाचा तां विधेयां वितन्वन् अङ्के आधाय अंगं आलिंग्य आस्यबिंबं चुंबन् अभिरमितवते नमः । (स्वयंवरं पदं 5 श्लोकः 30) 840\. OM भुवनैकाभिरामाय नमः । (स्वयंवरं पदं 5 श्लोकः 30) 841\. OM लोकाधिनाथाय नमः । (स्वयंवरं पदं 5 श्लोकः 30) 842\. OM हृदयं लोभयन्तीं काळिन्दीं ऊढवते नमः । (बाणयुद्धम् श्लोकः 1) 843\. OM नृपसदसि पैतृष्वसेयीं मित्रविन्दां योऽविन्दत् तस्मै नमः । (बाणयुद्धम् श्लोकः 1) 844\. OM सप्तापि वृषवरान् जित्वा नग्नजिन्नन्दनां सत्यां हृतवते नमः । (बाणयुद्धम् श्लोकः 1) 845\. OM भद्रां सन्तर्दनाद्याः भ्रातरः अधिकमुदा स्वसारं भद्रां यस्मै ददुः तस्मै नमः । (बाणयुद्धम् श्लोकः 2) 846\. OM तोयैकलक्ष्यं लक्षं सपदि विदलयन् लक्षणां अपि अवाप्तवते नमः । (बाणयुद्धम् श्लोकः 2) 847\. OM इष्टाभिरष्टाभिरपि परिरमितवते नमः । (बाणयुद्धम् श्लोकः 2) 848\. OM कष्टां भौमचेष्टां श्रुत्वा स्मृतसमुपनतं तार्क्ष्यं आरुह्य भामासहायः प्राग्ज्योतिषं गतवते नमः । (बाणयुद्धम् श्लोकः 2) 849\. OM नन्दकेन मुरपाशावलीं संहृत्य धन्यं पाञ्चजन्यं प्रसभं ध्मातवते नमः । (बाणयुद्धम् श्लोकः 3) 850\. OM दयितासहितः मुखरं स्वदरं निदधते द्विषतां भयं जनयन् गरुडे विलसते नमः । (बाणयुद्धं पद्यगीतम् पद्यम् 1) 851\. OM मुरासुरहन्त्रे नमः । (बाणयुद्धं पद्यगीतम् पद्यम् 6) 852\. OM नरकासुरस्य शिरः अरिवरेण गळतः प्रसभं हृतवते नमः । (बाणयुद्धं पद्यगीतम् पद्यम् 7) 853\. OM भवसख्ये नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 4) 854\. OM धरित्र्याः वाचा नरकस्य पुत्राय राज्यं दत्तवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 4) 855\. OM नरकस्य कारागारे निरुद्धाः द्व्यष्टसाहस्रनारीः निजपुरं नीतवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 4) 856\. OM नरकेण हृतं अदितेः कुण्डलं तस्यै दत्तवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 4) 857\. OM इन्द्रं जित्वा पारिजातं हृतवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 4) 858\. OM द्युतरुं भामारामे निधानं कृतवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 5) 859\. OM द्व्यष्टसाहस्रनारीः प्रीत्या ऊढाय नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 5) 860\. OM यः प्रत्यगारं विहितबहुवपुः सर्वपत्नीः मोदयामास तस्मै नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 5) 861\. OM भगवद्रूपालोकनोद्यत्कुतुकसुरमुनीन्द्रातिविस्मापकैः तैः तैः लीलाविशेषैः प्रतिनिलयं अलं भजमानाय रममाणाय भगवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 5) 862\. OM "गिरिशं देवं प्रसाद्य अचिरात् ते तनयं नूनं दिशामि" इति रुक्मिणीं उक्त्वा पतगाधिपेन मुनीन्द्रावृतां बदरीं गतवते नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 6) 863\. OM नन्दसूनवे नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 7) 864\. OM भक्तबन्धवे नमः । (बाणयुद्धं पद्यगीतम् श्लोकः 7) 865\. OM सौम्याय नमः । (बाणयुद्धं पदं 1 पद्यम् 1) 866\. OM यदुकुलमणये नमः । (बाणयुद्धं पदं 1 पद्यम् 2) 867\. OM सत्तमाय नमः । (बाणयुद्धं पदं 1 पद्यम् 2) 868\. OM पापनृपपीडितां अवितुं यदुकुले जाताय नमः । (बाणयुद्धं पदं 1 पद्यम् 3) 869\. OM घण्टाकर्णसोदरयोः वपुषि कराभ्यां परिमृशन् तौ दिव्यदेहौ कृत्वा दिवं नीत्वा रूप्याचलं गतवते नमः । (बाणयुद्धं पदं 1 श्लोकः 8) 870\. OM रूप्यचले अचलतरात्मा भूत्वा तप्तवते नमः । (बाणयुद्धं पदं 1 श्लोकः 8) 871\. OM त्वरितमुपगतं गिरिशं दृष्ट्वा स्तुतवते नमः । (बाणयुद्धं पदं 1 श्लोकः 9) 872\. OM पूर्णकामाय नमः । (बाणयुद्धं पदं 4 श्लोकः 12) 873\. OM प्रणतवरदाय नमः । (बाणयुद्धं पदं 4 श्लोकः 12) 874\. OM शिवस्य नयनहुततनोः अतनोः उद्भवाय शस्यां तपस्यां कृतवते नमः । (बाणयुद्धं पदं 4 श्लोकः 12) 875\. OM "अजित, ते रमण्यां रुक्मिण्यां अंगजन्मा द्रुतं अंगजन्मा भवेत्" इत्युक्त्वा शिवेन करकमलं मूर्ध्नि कोरकीकृत्य यस्य विश्वोत्कृष्टापदानं तुष्ट्या तुष्टाव तस्मै नमः । (बाणयुद्धं पदं 4 श्लोकः 13) 876\. OM जगदुदयभृतिविलयरचनमयविहृतिचयततहृदयाय नमः । (बाणयुद्धं पदं 5 पद्यम् 1) 877\. OM विततदयाय नमः । (बाणयुद्धं पदं 5 पद्यम् 1) 878\. OM विजयसख्ये नमः । (बाणयुद्धं पदं 5 पद्यम् 1) 879\. OM यदुपतये नमः । (बाणयुद्धं पदं 5 पद्यम् 1) 880\. OM निरवधिकगुणततये नमः । (बाणयुद्धं पदं 5 पद्यम् 1) 881\. OM खरकिरणमदहरणखरकिरणगणशरणरथचरणधरणचणाय नमः । (बाणयुद्धं पदं 5 पद्यम् 2) 882\. OM शरणगतकृपणजनमरणभयहरणभृशनिपुणमृदुचरणयुगाय नमः । (बाणयुद्धं पदं 5 पद्यम् 3) 883\. OM प्रणतसुरशरणवराय नमः । (बाणयुद्धं पदं 5 पद्यम् 4) 884\. OM कृपणनरभरणकराय नमः । (बाणयुद्धं पदं 5 पद्यम् 4) 885\. OM धरणिभरहरणपराय नमः । (बाणयुद्धं पदं 5 पद्यम् 4) 886\. OM जलधिपतिदुहितुरतिविहृतिसुभगतरविपुलवरभुजविवराय नमः । (बाणयुद्धं पदं 5 पद्यम् 5) 887\. OM वलमथनमणिकिरणमदमथनरुचिसदनभृशकमनसदपघनाय नमः । (बाणयुद्धं पदं 5 पद्यम् 6) 888\. OM य आर्यासु भार्यासु सुकुमारान् उदारान् दश दश कुमारान् अजीजनत् तस्मै नमः । (बाणयुद्धं पदं 5 श्लोकः 14) 889\. OM शंबरान्तकाय रतीवल्लभस्य प्रद्युम्नस्य पित्रे नमः । (बाणयुद्धं पदं 5 श्लोकः 15) 890\. OM रुक्मीपौत्र्याः रोचनायाः पत्युः अनिरुद्धस्य पितामहाय नमः । (बाणयुद्धं पदं 5 श्लोकः 16) 891\. OM द्यूतवैरेण रुक्मीं हतवतः बलरामस्य भ्रात्रे नमः । (बाणयुद्धं पदं 5 श्लोकः 16) 892\. OM बाणपुत्र्या उषया स्वप्नानुभूतं निजनगरात् चित्रलेखोपनीतं उषया समुषितं अनिरुद्धस्य पितामहाय नमः । (बाणयुद्धं पदं 5 श्लोकः 17) 893\. OM बाणेन बद्धं अनिरुद्धविमोचनाय त्र्यक्षेण आरक्षितं शोणितपुरं उपरुद्धवते नमः । (बाणयुद्धं पदं 5 श्लोकः 17) 894\. OM शर्वं सर्वभूतैः सह सहसा एव जितवते नमः । (बाणयुद्धं पदं 5 श्लोकः 18) 895\. OM यदुवराय नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 896\. OM अखिलजगदुदयलयपालनविधानेन विहरते नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 897\. OM विजयपरहृदयाय नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 898\. OM पशुपतये नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 899\. OM वृषाकपये नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 900\. OM सत्प्रभवे नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 901\. OM मापतये नमः । (बाणयुद्धं पदं 6 पद्यम् 1) 902\. OM पदपतितभवतापभरहरणभरितादरेण धरणौ अवतीर्णाय नमः । (बाणयुद्धं पदं 6 पद्यम् 4) 903\. OM नतपरायणाय नमः । (बाणयुद्धं पदं 6 पद्यम् 5) 904\. OM "तव चरणसेविनोऽपि अमुष्य मदभारहरणाय पृथुभुजनिकायं अदलयन्, अयं बलिसुतः अतः परं जगति धृतचतुर्भुजः एव भविता" इति पशुपतिं उक्तवते नमः । (बाणयुद्धं पदं 6 पद्यम् 7) 905\. OM "नामसु भिदां विना नौ का असौ भिदा" इत्यपि गिरिशं उक्तवते नमः । (बाणयुद्धं पदं 6 पद्यम् 10) 906\. OM दयितया सह अनिरुद्धं निध्याय बन्धुताः नष्टं रत्नं आसाद्य यथा सम्मोदसिन्धौ मग्नं कृतवते नमः । (बाणयुद्धं पदं 6 श्लोकः 20) 907\. OM सरटं भूत्वा अन्धरूपे कूपे विप्रशापात् पतितं नृगभूपं कूपात् उद्धृत्य करस्पर्शात् शापमोचनं दत्त्वा नाकं प्रेषितवते नमः । (बाणयुद्धं पदं 6 श्लोकः 21) 908\. OM लोकेशेन गिरिशेन च वन्द्याय नमः । (बाणयुद्धं पदं 7 श्लोकः 27) 909\. OM उदारैः वचनैः हितं आबोधयन् नृगधर्मजातं ब्राह्मणमहत्वाख्यानं वदन् स्वजनेन साकं आवासं गतवते नमः । (बाणयुद्धं पदं 7 श्लोकः 28) 910\. OM सदृशतनुं पौण्ड्रकं व्याजवासुदेवं हतवते नमः । (विविदवधम् श्लोकः 1) 911\. OM पौण्ड्रकसुहृदं काशिपमपि हतवते नमः । (विविदवधम् श्लोकः 1) 912\. OM काशीपतिसुतं सालयं दग्धवते नमः । (विविदवधम् श्लोकः 1) 913\. OM अजाय मुसलिने नमः । (विविदवधं पद्यगीतम् पद्यम् 1) 914\. OM सुरनाथाय नमः । (विविदवधं पद्यगीतम् पद्यम् 3) 915\. OM विविदं सहलीलं समरे हतवते बलरामाय नमः । (विविदवधं पद्यगीतम् पद्यम् 7) 916\. OM प्लवगं विविदं करेण जत्रुतले प्रहरन् नरकानुगं कृतवते बलरामाय नमः । (विविदवधं पद्यगीतम् पद्यम् 9) 917\. OM कुरुभिर्बद्धं जांबवतीसुतं सांबं मोचयन् द्वारकां नीतवते बलरामाय नमः । (विविदवधं पद्यगीतम् श्लोकः 2) 918\. OM अर्कग्रहे सर्वैः सह तीर्थाग्र्यं समन्तपञ्चकं गतवते नमः । (विविदवधं पद्यगीतम् श्लोकः 2) 919\. OM तीर्थे स्नात्वा वित्तानि दानं कृत्वा सर्वैः बन्धुभिरावृतः तत्र मासत्रयं सुखं उषितवते नमः । (विविदवधं पद्यगीतम् श्लोकः 2) 920\. OM विधुराः आभीरीः पुरा इव रमयन् अथ गिरा आश्वास्य आसां बोधं दत्तवते नमः । (विविदवधं पद्यगीतम् श्लोकः 3) 921\. OM निजं तातं याजयन् पुरीवरं यातवते नमः । (विविदवधं पद्यगीतम् श्लोकः 3) 922\. OM मागधरुद्धभूपविपदं श्रुत्वा सद्यः यियासुः नारदगिरा इन्द्रप्रस्थं प्राप्तवते नमः । (विविदवधं पद्यगीतम् श्लोकः 3) 923\. OM भीमार्जुनाभ्यां अमा मागधं यातवते नमः । (विविदवधं पद्यगीतम् श्लोकः 4) 924\. OM द्विजरूपं धृत्वा जरासन्धस्य सविधं गत्वा युद्धं याचितवते नमः । (विविदवधं पद्यगीतम् श्लोकः 4) 925\. OM विबुधेशाय नमः । (विविदवधं पद्यगीतम् पद्यम् 3) 926\. OM विटपस्य विपाटनया भीमसेनं मृधे अरिवधे नयं दर्शयन् तेन जरासन्धस्य वधं कारयितवते नमः । (विविदवधं पद्यगीतम् पद्यम् 3) 927\. OM लोकपतये नमः । (विविदवधं पद्यगीतम् पद्यम् 5) 928\. OM जरासुते भीमेन हते सम्पाशितान् भूपान् विपाश्य मुक्तिं आशास्य जरासन्धसुतं सहदेवं मगधाभुपं कृतवते नमः । (विविदवधं पद्यगीतम् श्लोकः 5) 929\. OM इन्द्रप्रस्थं प्रत्यागत्य राजसूयाभिधं वितानं कृतवते नमः । (विविदवधं पद्यगीतम् श्लोकः 5) 930\. OM सुजन्मा धर्मजन्मा भ्रात्रा सहदेवेन सह कार्यं विचार्य अग्र्यां अग्रपुजां यस्मिन् विदधे तस्मै नमः । (विविदवधं पद्यगीतम् श्लोकः 6) 931\. OM पार्थान् निवार्य परुषतरं दुर्वादान् उद्वमन्तं शिशुपालं कालचक्रेण त्वरितं लूनग्रीवं कृत्वा तदुतितं धाम वेगात् स्वात्मनि निलीनं कृतवते नमः । (विविदवधं पदं 1 श्लोकः 8) 932\. OM त्रिधाम्ने नमः । (विविदवधं पदं 1 श्लोकः 8) 933\. OM महति कारुण्यात् मखवरं समाप्य युधिष्ठिरं पूर्णकामं कृतवते नमः । (विविदवधं पदं 1 श्लोकः 9) 934\. OM शंभुप्रसादोदितं सौभं गदया क्षोभयित्वा चक्रेण साल्वं उत्कृत्तकण्ठं तथा दन्तवक्त्रं गदया च हतवते नमः । (विविदवधं पदं 1 श्लोकः 12) 935\. OM कुरूणां द्यूते जाते सभायां रुदत्याः द्रौपद्याः वसनं अनवसानं कृतवते नमः । (विविदवधं पदं 1 श्लोकः 13) 936\. OM द्रुपदनृपसुताचिन्तितः अभ्येत्य अन्धसः अन्ते क्षुधा प्राप्ते दुर्वासमुनौ यः शाकं भुक्त्वा तृप्तं आधाः तस्मै नमः । (विविदवधं पदं 1 श्लोकः 13) 937\. OM कौन्तेयदूतो भूत्वा कुरुनगरं गतवते नमः । (विविदवधं पदं 1 श्लोकः 13) 938\. OM श्लाघ्ये भगवद्वाक्ये कुरुपतिना धिक्कृते तत्क्षणात् सदसि विश्वरूपं दर्शयन् पाण्डवागारं आगतवते नमः । (विविदवधं पदं 1 श्लोकः 14) 939\. OM खलनिवहनियन्त्रे नमः । (विविदवधं पदं 1 श्लोकः 14) 940\. OM पार्थं लघु युद्धात् विरतमतिं बुद्ध्वा तं गीतोपदिश्य प्रधनोत्सुकं कृतवते नमः । (विविदवधं पदं 1 श्लोकः 14) 941\. OM चराचरभूतात्मने नमः । (विविदवधं पदं 2 पद्यम् 8) 942\. OM वाहिनेये वाहिनीशे प्रतिदिनं नृपाणां अयुतं संहर्तरि त्वरितं निश्शस्त्रतागुं त्यक्त्वा आत्तचक्रः रथात् उत्पतितवते नमः । (विविदवधं पदं 2 श्लोकः 16) 943\. OM नतशिरसं भीष्मं वीक्ष्य विस्मितो भूत्वा प्रत्यागतवते नमः । (विविदवधं पदं 2 श्लोकः 16) 944\. OM पार्थपरित्राणार्थं भगदत्तास्तं उग्रगं निजास्त्रं वत्से धृतवते नमः । (विविदवधं पदं 2 श्लोकः 17) 945\. OM चक्रावृत तरणिमहाः अर्जुनस्य सिन्धुराजहननप्रतिज्ञां पालितवते नमः । (विविदवधं पदं 2 श्लोकः 17) 946\. OM पन्नगास्त्रे कर्णास्ते (सति) भुवं अवनमयन् विजयं मौलिमात्रावकृत्तं कृतवते नमः । (विविदवधं पदं 2 श्लोकः 17) 947\. OM पार्थत्राणार्थं किं किं न कृतवते नमः । (विविदवधं पदं 2 श्लोकः 17) 948\. OM पर्वणि विहितमखं वल्क्कलं हतवते मुसलभृते नमः । (विविदवधं पदं 2 श्लोकः 18) 949\. OM संसुप्तद्रौपदीनन्दनहन्त्रेः द्रौणेः मौलिरत्नं पार्थेन हारितवते नमः । (विविदवधं पदं 2 श्लोकः 19) 950\. OM अंगुष्टमात्रः उत्तरायाः उदरं आविष्टः तस्याः गर्भस्थबालं द्रौण्यस्त्रात् पालितवते नमः । (विविदवधं पदं 2 श्लोकः 19) 951\. OM यं अग्रे वीक्षं वीक्षं देवव्रतः इह वपुः विजहत् ब्रह्मभूयं बभूव तस्मै नमः । (विविदवधं पदं 2 श्लोकः 20) 952\. OM योऽमलयशोभाजनेन युधिष्ठरेण विश्वाग्रं त्रयाश्वमेधान् याजयित्वा तं पूर्णकामं कृत्वा आप्तकामः स्वपुरं आप्तवान् तस्मै नमः । (विविदवधं पदं 2 श्लोकः 20) 953\. OM अमेयभक्तं भूदेवं कुचेलं सहसा अलोक्य आमोदात् पूजयित्वा आदरात् शारदां सरसं गुरुकुलवासकालकथाः कथितवते नमः । (विविदवधं पदं 2 श्लोकः 21) 954\. OM कुचेलस्य पटाखण्डतः पृथुकं आदरात् हृत्वा मुष्टिमितं भुक्त्वा तुष्टं इतवते भूयसीं भूतीं तस्मै दत्तवते नमः । (विविदवधं पदं 3 श्लोकः 22) 955\. OM भजतां नितान्तं मुदं प्रदात्रे नमः । (विविदवधं पदं 3 श्लोकः 23) 956\. OM कारुण्यमूर्तये नमः । (विविदवधं पदं 3 श्लोकः 23) 957\. OM कान्तिमते नमः । (विविदवधं पदं 3 श्लोकः 23) 958\. OM जगदवनकलालोभवते नमः । (विविदवधं पदं 3 श्लोकः 23) 959\. OM पशुपकुलवधूवल्लभाय नमः । (विविदवधं पदं 3 श्लोकः 23) 960\. OM ये अश्रान्तं भजन्ते तेषां शान्तिं अन्ते परमं पदमपि दत्त्वा रमयितवते नमः । (विविदवधं पदं 3 श्लोकः 23) 961\. OM मृतवतां षण्णां सूनूनां अवलोकने जातस्पृहां मातरं तान् पाताळात् उपनीय आमोदयितवते नमः । (स्वर्गारोहणम् श्लोकः 1) 962\. OM मिथिलां एत्य श्रुतदेवं द्विजं बहुलाश्वं धात्रीशं अपि महत्या प्रीत्या आयोजयन् आयातवते नमः । (स्वर्गारोहणम् श्लोकः 2) 963\. OM द्विजस्य बालकं त्रातुं मोघोद्यमं अनलनिपातोद्यतं विजयं निवारितवते नमः । (स्वर्गारोहणम् श्लोकः 3) 964\. OM दीव्यद्दिव्यास्त्रभूषाय नमः । (स्वर्गारोहणम् श्लोकः 4) 965\. OM महितभुजगभोगे निषण्णाय नमः । (स्वर्गारोहणम् श्लोकः 4) 966\. OM प्रसन्नाय नारदाद्यैः दीव्यते नमः । (स्वर्गारोहणम् श्लोकः 4) 967\. OM अकृतकवचसां निगूढाय एकार्थाय नमः । (स्वर्गारोहणम् श्लोकः 4) 968\. OM उपनिषद्सुन्दरीवृन्दवीताय नमः । (स्वर्गारोहणम् श्लोकः 4) 969\. OM काळांभोदाभिरामाय नमः । (स्वर्गारोहणम् श्लोकः 4) 970\. OM त्वया एव त्वां दृष्ट्वा कृतनति स्तुताय नमः । (स्वर्गारोहणम् श्लोकः 4) 971\. OM धरारमणाय नमः । (स्वर्गारोहणं पदं 1 पद्यम् 1) 972\. OM सुरपतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 1) 973\. OM मुरार्दनाय नमः । (स्वर्गारोहणं पदं 1 पद्यम् 2) 974\. OM दयालवे नमः । (स्वर्गारोहणं पदं 1 पद्यम् 2) 975\. OM जनार्चितपदाब्जाय नमः । (स्वर्गारोहणं पदं 1 पद्यम् 2) 976\. OM जगन्निवहपालनाकुलमतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 3) 977\. OM भुजंगशयनाहितरतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 3) 978\. OM मकुटतटघटितमणिविजितदिनपतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 4) 979\. OM नयनयुगळधुतनळिनविततये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 4) 980\. OM कमनतरवदनजिततुहिनदीधितये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 5) 981\. OM नासिकातुलिततिलसुमततये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 5) 982\. OM दशनवसनरुचिरुचिर रदसंहतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 6) 983\. OM मकरकूण्डलोदितरुचिततये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 6) 984\. OM लळितगळतलोल्लसितकौस्तुभमणये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 7) 985\. OM गदार्यंबुरुहकंबुपाणये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 7) 986\. OM विपुलभुजविवरविततहारावलये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 8) 987\. OM जठरकुहरगतभुवनपालिने नमः । (स्वर्गारोहणं पदं 1 पद्यम् 8) 988\. OM नाभिनळिनगतशतधृतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 9) 989\. OM नरहरये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 9) 990\. OM जघनवीतपीतांबराय नमः । (स्वर्गारोहणं पदं 1 पद्यम् 9) 991\. OM चरणसरसिरुहयुगसततनतयतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 10) 992\. OM सजलजलदवरसदृशद्युतये नमः । (स्वर्गारोहणं पदं 1 पद्यम् 10) 993\. OM परमाभिरूपाभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 6) 994\. OM विश्वेशिनाभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 6) 995\. OM भुवनलोभनवेषरूपाभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 6) 996\. OM निःशेषपापजनताधिकदुर्निरूपाभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 6) 997\. OM भगवदभिन्नरूपाभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 6) 998\. OM आलोभनीयचरिताभ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 7) 999\. OM पृथुवीर्यवद्भ्यां कृष्णफल्गुनाभ्यां नमः । (स्वर्गारोहणं पदं 1 श्लोकः 7) 1000\. OM दशद्विजसूनून् आदाय आनीय तीर्णप्रतिज्ञार्णवेन विख्यातधाम्ना सख्या दारकान् दापयित्वा भूदेवं पूर्णकामं समतनुतवते नमः । (स्वर्गारोहणं पदं 1 श्लोकः 8) 1001\. OM पापौघहारैः नानाविहरैः जगदभिरमयन् तैः तैः उपायैः तान् तान् स्वपदं उपनयन् भूभरं संहरन् अखण्डं ब्रह्म एव अंगीकृतमनुजतनवे नमः । (स्वर्गारोहणं पदं 1 श्लोकः 9) 1002\. OM शिरसि करं आधाय निधनं वरं शंभोः लब्धं वृकासुरं उपायेन हिंसीकृतवते भुवनोत्कृष्टमहिम्ने नमः । (स्वर्गारोहणं पदं 1 श्लोकः 10) 1003\. OM त्रयाणां देवानां अधिकं विज्ञातुं नुन्नस्य भृगोः अबहुमानात् विधीशयोः उग्रां रुषं प्राप्ते सति तत्पादहननातपि प्रमदं प्राप्तवते नमः । (स्वर्गारोहणं पदं 1 श्लोकः 11) 1004\. OM भक्तलोकैकबन्धवे नमः । (स्वर्गारोहणं पदं 1 श्लोकः 12) 1005\. OM विभुरपीह सकलस्वकुलनाश-मुनिशापं मुदं उपगत्वा नविहतवते नमः । (स्वर्गारोहणं पदं 2 पद्यम् 1) 1006\. OM नयनोद्धवाय यदुवराय नमः । (स्वर्गारोहणं पदं 2 पद्यम् 1) 1007\. OM भवोदधिपोतपदपल्लवाय नमः । (स्वर्गारोहणं पदं 2 पद्यम् 5) 1008\. OM नतहितलोलुपाय नमः । (स्वर्गारोहणं पदं 2 पद्यम् 9) 1009\. OM भुवनपतये नमः । (स्वर्गारोहणं पदं 2 पद्यम् 9) 1010\. OM विबुधनमस्कृतचरणयुगळाय नमः । (स्वर्गारोहणं पदं 3 पद्यम् 3) 1011\. OM अधोक्षजाय नमः । (स्वर्गारोहणं पदं 3 पद्यम् 12) 1012\. OM उद्धवायात्मोपदेशदायिने नमः । (स्वर्गारोहणं पदं 3 श्लोकः 14) 1013\. OM मायातरणमार्गोपदेशकाय नमः । (स्वर्गारोहणं पदं 4 पद्यम् 10) 1014\. OM लोकेशाय नमः । (स्वर्गारोहणं पदं 4 श्लोकः 15) 1015\. OM निखिलजनहृदन्तनिवासिने नमः । (स्वर्गारोहणं पदं 5 पद्यम् 1) 1016\. OM मधुमथनाय नमः । (स्वर्गारोहणं पदं 5 पद्यम् 5) 1017\. OM हरिहराभ्यां नमः । (स्वर्गारोहणं पदं 5 पद्यम् 6) 1018\. OM जगदन्तनिदानाय नमः । (स्वर्गारोहणं पदं 5 पद्यम् 7) 1019\. OM बहुमहिमाशालिने नमः । (स्वर्गारोहणं पदं 5 पद्यम् 7) 1020\. OM परमसुखमयाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 4) 1021\. OM अखिलसुकृतपरिणतये अरणाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 5) 1022\. OM प्रसन्नतरमुखारविन्दकन्दळमन्दहासाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 8) 1023\. OM अमलाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 8) 1024\. OM पादघटकभासुरतरपादयुगळकाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 9) 1025\. OM पीतवसनवीतजघनशोभिरशनकाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 9) 1026\. OM वत्सलसितवन्यदामहारवरकुलाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 9) 1027\. OM निस्तुषाभकौस्तुभादिशोभिगळतलाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 9) 1028\. OM दरगदारिकमलकलितशोभकरतलाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 10) 1029\. OM मकरकुण्डलाभिरामगण्डमण्डलाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 10) 1030\. OM अधरकान्तिमिळितलळितदन्तसमुदयाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 10) 1031\. OM भुवनकान्तलोचनान्तवान्तपुरुदयाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 10) 1032\. OM बालसोमसमितफालशोभितिलककाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 11) 1033\. OM जातरूपमयकिरीटजातसुषमकाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 11) 1034\. OM नीलनीरदोपशोभिनिखिलतनवे नमः । (स्वर्गारोहणं पदं 6 पद्यम् 11) 1035\. OM तेजसापहसितमिहिरहिमकरायुताय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 11) 1036\. OM मन्दहाससखमुखाब्जाय नमः । (स्वर्गारोहणं पदं 6 पद्यम् 12) 1037\. OM सकलतापभारापहारकाय नमः । (स्वर्गारोहणं पद्यगीतम् पद्यम् 4) 1038\. OM मोहसंज्ञित अखिलतमोनाशकाय नमः । (स्वर्गारोहणं पद्यगीतम् पद्यम् 4) 1039\. OM उद्धवेन हृदये निदधानाय त्रैलोक्यसम्मोहनवपुषे नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 17) 1040\. OM यदूनां बलं मैरेयं मधु आपिय नुन्नैरकं जन्यं तन्वत् एकमात्रशेषाय मधुहराय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 18) 1041\. OM वारामधीशस्य तीरे योगं आस्थाय देहं त्यक्तवते मुसलधराय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 19) 1042\. OM अखिलजनमनोलोचनानन्दमूर्तये नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 19) 1043\. OM स्वयमपि द्राक् त्यक्तुकामो भूमिभारापहारात् आनन्दन् चलदलस्य मूलदेशं प्राप्तवते नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 19) 1044\. OM जरःनाम्ना व्याधेन विप्रशापप्रभवमुसलशेषप्रणीताशुगेन पादे विव्याधिताय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 20) 1045\. OM भयवशं पादे निष्पदन्तं जरं निर्जरं तनुतवते नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 20) 1046\. OM "सूत, ज्ञातीनां घातं आवयोः अवस्थां अपि मम पितरौ वद, द्वारवत्यां न स्थेयं, सप्तमे अह्नि जलधिः इमां प्ळावयेत्" इति दारुकं उक्तवते नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 21) 1047\. OM दरनळिनगदाचक्रदीप्ताग्रहस्ताय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1048\. OM भास्वत्कोटिप्रकाशाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1049\. OM परिहितनवपीतांबराय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1050\. OM नीरदाभाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1051\. OM देदीव्यद्दिव्यभूषाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1052\. OM विलसितवनमाल्याय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 22) 1053\. OM अधिविशदधियां ध्यानगम्याय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1054\. OM रमायाः काम्याय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1055\. OM विश्वैकरम्याय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1056\. OM त्रिभुवनजनतागीतकीर्तये नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1057\. OM आत्मानं आत्मनि संयोज्य स्वमूर्तिं आदाय स्वधाम गतवते नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1058\. OM प्रकटनिजविभूत्या महत्या भूत्या क्षित्या च युक्ताय मृदुतळिमविशेषे शेषे शयानाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 23) 1059\. OM पुष्करलोचनाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 24) 1060\. OM लक्ष्मीवल्लभाय नमः । (स्वर्गारोहणं पद्यगीतम् श्लोकः 24) 1061\. OM केळीलोलमुदारनादमुरळीनाळीनिलीनाधराय नमः । (मंगळम् पद्यम् 1) 1062\. OM धूळीधूमळकान्तकुन्तळभरव्यासंगिपिञ्छाञ्चलाय नमः । (मंगळम् पद्यम् 1) 1063\. OM क्वणत्किङ्किणीपाळीदन्तुरपिंगलांबरदराय नमः । (मंगळम् पद्यम् 1) \section{shaivanAmAni} (बाणयुद्धम्) 1\. OM गिरिशाय नमः । (पद्यगीतम् श्लोकः 6) 2\. OM शङ्कराय नमः । (पदं 1 पद्यम् 4) 3\. OM अखिलजनशङ्कराय नमः । (पदं 1 पद्यम् 4) 4\. OM शिवाय नमः । (पदं 1 पद्यम् 6) 5\. OM प्रसादाद्भुतविवशतरैः विश्वदेवोपदेवैः भूतैः प्रेतैः पिशाचैरप्यनुगताय नमः । (पदं 1 श्लोकः 9) 6\. OM शैलकन्यानुयाताय नमः । (पदं 1 श्लोकः 9) 7\. OM व्यालोलाहीन्द्रहाराय नमः । (पदं 1 श्लोकः 9) 8\. OM विस्मयोत्फुल्लनेत्राय नमः । (पदं 1 श्लोकः 9) 9\. OM नासान्यस्तांगुलिकाय नमः । (पदं 1 श्लोकः 9) 10\. OM सुस्मेरास्याय नमः । (पदं 1 श्लोकः 9) 11\. OM देवदेवाय नमः । (पदं 2 पद्यम् 1) 12\. OM वामदेवाय नमः । (पदं 2 पद्यम् 1) 13\. OM वातदेवाय नमः । (पदं 2 पद्यम् 1) 14\. OM पुरारये नमः । (पदं 2 पद्यम् 1) 15\. OM शरदुदितशिशिरकर रुचिरतर रुचिविसर सुभगतम सुषमतनवे नमः । (पदं 2 पद्यम् 2) 16\. OM तनुविततफणिपतये नमः । (पदं 2 पद्यम् 3) 17\. OM पदविनतसुरपतये नमः । (पदं 2 पद्यम् 3) 18\. OM भवाय नमः । (पदं 2 पद्यम् 3) 19\. OM पशुपतये नमः । (पदं 2 पद्यम् 3) 20\. OM मुक्तिपरभक्तजनचित्तमयभित्तिलिखितार्तिहरमूर्तिवराय नमः । (पदं 2 पद्यम् 4) 21\. OM शर्वरीशधराय नमः । (पदं 2 पद्यम् 5) 22\. OM शर्वाय नमः । (पदं 2 पद्यम् 5) 23\. OM शूलधराय नमः । (पदं 2 पद्यम् 5) 24\. OM सर्वदेववराय नमः । (पदं 2 पद्यम् 5) 25\. OM नळिनसमनयनाय नमः । (पदं 2 पद्यम् 6) 26\. OM नळिनशरदहनाय नमः । (पदं 2 पद्यम् 6) 27\. OM नवनपरभुवनाय नमः । (पदं 2 पद्यम् 6) 28\. OM आक्षेपवचनशरविक्षेपतरळतरदक्षेऽपकारकराय नमः । (पदं 2 पद्यम् 7) 29\. OM चन्द्रचूडाय नमः । (पदं 2 श्लोकः 10) 30\. OM स्मरारये नमः । (पदं 2 श्लोकः 10) 31\. OM विहितमहिततोषातनवे नमः । (पदं 2 श्लोकः 10) 32\. OM अनुपमशोभातनवे नमः । (पदं 2 श्लोकः 10) 33\. OM कल्पितानल्पलोभाय नमः । (पदं 2 श्लोकः 10) 34\. OM कलितनदीवरकपिशजटाभरखचितनिशाकराय नमः । (पदं 3 पद्यम् 1) 35\. OM पुरहराय नमः । (पदं 3 पद्यम् 1) 36\. OM भवभयभञ्जनाय नमः । (पदं 3 पद्यम् 2) 37\. OM मृडाय नमः । (पदं 3 पद्यम् 2) 38\. OM फणिगणभूषणाय नमः । (पदं 3 पद्यम् 2) 39\. OM लोकभयानकपावकलोचनभासुरफालकाय नमः । (पदं 3 पद्यम् 3) 40\. OM चिल्लीयुगळमतल्लीविलदिलतवल्लीमदभराय नमः । (पदं 3 पद्यम् 4) 41\. OM निन्दितकुवलयमञ्जुळलोचननन्दितकुवलयाय नमः । (पदं 3 पद्यम् 5) 42\. OM शुकतुण्डकमभरखण्डकरुचिमण्डितनासिकाय नमः । (पदं 3 पद्यम् 6) 43\. OM बिंबकदंबविडंबकडंबरकम्रतराधराय नमः । (पदं 3 पद्यम् 7) 44\. OM युक्ताखिलगुणमुक्ताफलगणमुग्द्धामलरदाय नमः । (पदं 3 पद्यम् 8) 45\. OM चञ्चलकुण्डलिकुण्डलमण्डलमण्डितगण्डकाय नमः । (पदं 3 पद्यम् 9) 46\. OM हालहलरस हेलाकबळनकाळामलगळाय नमः । (पदं 3 पद्यम् 10) 47\. OM भुजगवरान्तरभृशतरदन्तुरपृथुलभुजान्तराय नमः । (पदं 3 पद्यम् 11) 48\. OM परशुमृगाभयवरदविराजितमृदुलभुजालताय नमः । (पदं 3 पद्यम् 12) 49\. OM चलदलदलकुलरुचिभरहृतिपररुचिरतरोदराय नमः । (पदं 3 पद्यम् 13) 50\. OM अजिनवरावृतजघनभराभृतफणिरशनाशताय नमः । (पदं 3 पद्यम् 14) 51\. OM मदकुञ्जरकरमदभञ्जनकरमञ्जुतरोरुकाय नमः । (पदं 3 पद्यम् 15) 52\. OM त्रिभुवनलोभनरुचिभरभाजनशुभतरजानुकाय नमः । (पदं 3 पद्यम् 16) 53\. OM मदननिषंगाधिकभंगावहमृदुजंघायुगाय नमः । (पदं 3 पद्यम् 17) 54\. OM नळिनायुधनळिकाधृतगुळिकायितमृदुगुल्फकाय नमः । (पदं 3 पद्यम् 18) 55\. OM कमठकुलाग्रगकलहसदाग्रहकमनपदाग्रकाय नमः । (पदं 3 पद्यम् 19) 56\. OM सुजनाशयसुजलाशयसुखशयचरणकुशेशयाय नमः । (पदं 3 पद्यम् 20) 57\. OM गिरिजापांगावलिरंगायितनिखिलांगाञ्चिताय नमः । (पदं 3 पद्यम् 21) 58\. OM शारदनीरदनिकरनिकारदरुचिररुचीभराय नमः । (पदं 3 पद्यम् 22) 59\. OM विनमज्जनसुखरसविनिमज्जनविसृमरसज्जनाय नमः । (पदं 3 पद्यम् 23) 60\. OM परमेशाय नमः । (पदं 3 श्लोकः 11) 61\. OM सकलशमलहरणनिपुणपदपरागकमनचरणकमलाय नमः । (पदं 4 पद्यम् 1) 62\. OM शारदांबुदोपमांगाय नमः । (पदं 4 पद्यम् 1) 63\. OM चारुचन्द्रखण्डचूडाय नमः । (पदं 4 पद्यम् 1) 64\. OM चारणादिवन्द्याय नमः' (पदं 4 पद्यम् 1) 65\. OM प्रपदरुचिभिरधिकसुभगचरणकटकाय नमः । (पदं 4 पद्यम् 2) 66\. OM शरधिसदृशजंघाय नमः । (पदं 4 पद्यम् 2) 67\. OM भुवनसुभगबहुळसुषमजानुयुगळाय नमः । (पदं 4 पद्यम् 3) 68\. OM सुलळितोरुयुगळाय नमः । (पदं 4 पद्यम् 3) 69\. OM जघनविलसदजिनकलितभुजगरशनाय नमः । (पदं 4 पद्यम् 4) 70\. OM भुवनभवनजठराय नमः । (पदं 4 पद्यम् 4) 71\. OM तरळबहळभुजगसुभगबाहुविवराय नमः । (पदं 4 पद्यम् 5) 72\. OM गरळगहनकण्ठाय नमः । (पदं 4 पद्यम् 5) 73\. OM स्वकरविलसदभयवरदपरशुहरिणाय नमः । (पदं 4 पद्यम् 6) 74\. OM भुवनकमनवदनाय नमः । (पदं 4 पद्यम् 6) 75\. OM अधररुचिभिरधिकरुचिरमृदुलहसिताय नमः । (पदं 4 पद्यम् 7) 76\. OM महितमधुरवचनाय नमः । (पदं 4 पद्यम् 7) 77\. OM नयननळिनयुगळविगळदधिककरुणाय नमः । (पदं 4 पद्यम् 8) 78\. OM भुजगकमनकर्णाय नमः । (पदं 4 पद्यम् 8) 79\. OM विहितमदनदहननिटिलनयनदहनाय नमः । (पदं 4 पद्यम् 9) 80\. OM शिरसि लसितसोमाय नमः । (पदं 4 पद्यम् 9) 81\. OM तुहिनशिखरिदुहितृसततलसितसविधाय नमः । (पदं 4 पद्यम् 10) 82\. OM निगमनिवहवर्ण्याय नमः । (पदं 4 पद्यम् 10) 83\. OM श्रीकृष्णस्य पाणिपद्मां सपदि स्वपाणिना स्पृष्टवते विस्मितात्मने पशुपतये नमः । (पदं 4 श्लोकः 12) 84\. OM पुररिपवे नमः । (पदं 4 श्लोकः 13) 85\. OM शिपिविष्टाय नमः । (पदं 5 श्लोकः 14) 86\. OM तरणेन्दुचूडाय नमः । (पदं 6 पद्यम् 5) 87\. OM करुणांबुधये नमः । (पदं 6 पद्यम् 5) 88\. OM निखिलगुणवारिधये नमः । (पदं 6 पद्यम् 10) 89\. OM निरुपमयशोनिधये नमः । (पदं 6 पद्यम् 10) इति नामावली सम्पूर्णा । श्रीकृष्णार्पणमस्तु । सर्वापराधानि क्षम्यताम् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् । करोमि यत् यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ सर्वदेवनमस्कारं केशवं प्रति गच्चति ॥ नमः शिवाय सांबाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ लोकाः समस्ताः सुखिनो भवन्तु ॥ श्रीकृष्णकृपया नामसमाहरणं \- मठत्तिल् नरेन्द्रन् कृतज्ञता \- श्री mohan cheTTUr ## ``Compiler Contact Details: Madathil Narendran, Nama Sivaya, Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India. Tel. (91) 94950-35516. Email: madathilnarendran at gmail.com'' \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}