% Text title : Shri Krishna Lila Vimshatika Stotram % File name : kRRiShNalIlAviMshatikAstotram.itx % Category : vishhnu, krishna, stotra, viMshati % Location : doc\_vishhnu % Author : Swami Umeshvaranand Tirth % Proofread by : Paresh Panditrao % Description/comments : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth % Latest update : July 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishna Lila Vimshatika Stotram ..}## \itxtitle{.. श्रीकृष्ण लीला विंशतिकास्तोत्रम् ..}##\endtitles ## अरूप भूतोपि सुरूप धारिणे भूभार संसार सुचारू कारिणे । भक्तान् सदानन्द रस प्रदायिने नमोऽस्तु कृष्णाय सुवालरूपिणे ॥ 1॥ भूम्यां यदाभारविवर्धते महान् भूदेवि दुःखेन प्रपीडिताऽसीत् । रूरोद धातुः निकटेव गत्त्वा मां पाहि देवेश जगन्निवास ॥ 2॥ तां रूदतीं दीनमतीत दुखितां दृष्ट्वा च वेधा गतवान् पयोनिधिम् । तत्रातिदिव्यं पुरुषस्य सूक्तं जपन् परम्ब्रह्म हरिं समीडितः ॥ 3॥ तदासुसूक्ष्मं गगनेरितं वचो श्रुत्वाऽथवेधातमवर्णयच्च । श्रुतम्मया ब्रह्ममयीं सुवाणीं दुःखस्य नाशं भवतेव शीघ्रम् ॥ 4॥ ईशेन पूर्वं कृतवान्नुपायं कृष्णावतारोहि ब्रजे भविष्यति । गृह्णान्तु जन्मान् ब्रजवासीनां गृहे तत्रैव कृष्णस्य सुदर्शनं भवेत् ॥ 5॥ अजस्य वाक्यं श्रवणेन देवा अति प्रसन्ना अगमन् व्रजं ते । देवाहि सर्वे व्रजवासीनोजनाः जानिहि राजन् इति निश्चयम्मे ॥ 6॥ तदैव सर्वे व्रजवासीनां गृहे देवादि गोपाल सुवालकाऽभवन् । तेषां तु देवी व्रजगोपिका भवन् ता तत्र कृष्णस्य\-अनन्य दासिकाः ॥ 7॥ स्वभक्तवृन्दाय प्रमोदनार्थं साक्षात् परब्रह्म सुजात गोकुले । तदावभूवातिसुमङ्गलामही साक्षात् हि वैकुण्ठ समाधरित्री ॥ 8॥ सानन्द सर्वं व्रजमण्डलेऽभूत् कंसस्य सन्ताप सदाहि भूतले । जन्मर्क्षे योगे वसुदेव देवकी समाश्रयित्वा भगवान् सुजायतः ॥ 9॥ सायोगमायाऽपि सदापरायणाः कृष्णाय नेतुं कृतवान्नुपायम् । नीत्वाथतां गोकुलनन्दपत्न्यां निधाय कृष्णं हि सुयोग माया । नीतं गता कंसपुरे रुरोद ॥ 10॥ दूतेन सन्देश श्रुतेतु कंसः भयात् अधावच्च विमुक्त केशः । स्खन् पतन् वा गतवान् स्व स्वन्तिके तां वालिकां योगमयीं सुमायाम् ॥ 10॥ हस्तौ गृहीत्वा कृतवान् प्रताडनं सा तस्य हस्तात् समगाद्दिवाम्बरे । जगाद कंसाय शृणुस्व दुर्मतेः पुरैव जातः तव मृत्यु बालकः ॥ 11॥ हिंसात्यजमाकुरु पाप दुष्टः सादिव्यदेहाष्टभुजाभवानी । गतासु vindhyAchalavAsinI.abhUt || 12|| श्रीकृष्ण जन्मोत्सवनन्दगोकुले बभूव सर्वत्र समस्त मण्डले । तत्रैव गोपीजनगोपशङ्कुले हर्षातिरेकेण सुगाम चक्रिरे ॥ 13॥ श्रीदेवकी पालित गर्भमध्ये यशोदया लालित वाल्येक्रोडे । श्रीराधिकाऽऽलिङ्गित यौवनेऽपि गोपाङ्गनानां रमयञ्चकार ॥ 14॥ श्रीकृष्ण चन्द्रेण सुपालिते व्रजे गावश्च गोपाश्च सदा प्रसन्नाः । सुखं सदा स्वानुभवं विकुर्वन् कृष्णं सदावाञ्छितदं प्रपन्नाः ॥ 15॥ कारागृहे जन्म व्रजे च वासः गोचारणं याति करोति रासः । कंसाय लोके महतः सुत्रासः तथाऽपि कृष्णकुरुते सुहासः ॥ 16॥ दैत्यान् सदा हि प्रकरोति नाशः भक्ताय सानन्द करोति वासः । कालं विनाशाय प्रचण्ड हासः वाञ्छामि मान्देहि स्वभक्तिदास्यः ॥ 17॥ माधुर्य राशीरसदः सदाऽसि गोपीश विश्वेश व्रजेश कृष्णः । जपामि नित्यं प्रणमामि नित्यं मामुद्धराऽऽशु सततं नमामि ॥ 18॥ हे कृष्ण मामुद्धरदीनबन्धो! भवाग्नितापेन सुदारूणेन । तप्तोऽस्मि नित्यं शरणं विदेहि नमामि नित्यं भवभुक्ति हेतुम् ॥ 19॥ वंशी वादन शीलाय कृष्णामपरमात्मने । वृषभानु सुतास्कन्धे न्यस्त हस्तायते नमः ॥ 20॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं लीलाविंशतिकास्तोत्रं सम्पूर्णम् । ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}