% Text title : Shri Krishnamuktakam % File name : kRRiShNamuktakam.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Proofread by : Mohan Chettoor % Description/comments : From Stotras Samahara Part 2 (ed. K.Raghavan Pillai) % Latest update : September 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishnamuktakam ..}## \itxtitle{.. shrIkR^iShNamuktakam ..}##\endtitles ## udetu हृदयाकाशे मम हेरम्बभास्करः । उत्साहकमलोल्लासं कुर्वन् विघ्नहिमं नुदन् ॥ अभ्यर्थितः कमलजेन भुवोऽपनेतुं भारं बभूव वसुदेवसुतोऽद्भुताङ्गः । तातेन यो व्रजमनीयत कंसभीत्या कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 1॥ नन्देन नन्दनधिया किल रक्ष्यमाणो यः पूतनामनयदन्तिकमन्तकस्य । वात्यासुरं च शकटं तु पदा बिभेद कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 2॥ मात्रे प्रदर्श्य भुवनं विवृते निजास्ये गर्गेण नामनि कृते सह पूर्वजेन । जह्ने मनांसि चरितैत्रेर्व्रजवासिनां यः कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 3॥ दुश्चेष्टितेन बत संयमितो जनन्या पाशैरुलूखल उपासकलोकनिघ्नः । भङ्क्त्वार्जुनौ धनदजाववति स्म यो वै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 4॥ गोवर्धनं गिरिवरं समुपेत्य वत्सान् सञ्चारयन् सहबलस्तदुपत्यकासु । यो वत्सदानवमहन् बकदानवं च कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 5॥ गोपाभिकानजगरोदरसम्प्रविष्टान् दृष्ट्वा स्वयं प्रसभमेत्य गळे प्रवृद्धः । प्राणैर्वियोज्य दितिजं स्वजनानपाद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 6॥ ब्रह्माणमाशु परिदर्शितयोगमायो योऽमूमुहत् कृतवयस्यकवत्ससङ्घः । प्रीतश्च यः सपदि संस्तुवते च तस्मै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 7॥ पौगण्डकं वय उपेत्य मनोज्ञवेषो वृन्दावने तु पशुपैः सह चारयन् गाः । योऽहन् बलेन सह धेनुकदैत्यमुग्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 8॥ क्रीडन् वने सहृदयैः सह गोपवेषं ज्येष्ठेन यः सपदि धातितवान् प्रलम्बम् । मुञ्जाटवीमुपगतोऽग्निभयादपात् वान् । कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 9॥ यः कालियस्य गरुडस्य कलिन्दजायाः कालुष्यमेकपद एव पदा जहार । वह्निं समन्तत उपागतमापिबद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 10॥ यो यज्ञविघ्नकुपितेन्द्रनियुक्तमेधै\- रुत्सृष्टवारिपरिपीडितमात्मनाथम् । गोगोपवृन्दमवितुं धृतवान् महीघ्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 11॥ इन्द्रेण यो गतमदेन कृताभिषेको गोविन्द इत्यभिहितस्त्रिदशैस्समेतैः । नन्दं जलेशपुरनीतमुपानयद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 12॥ यः पृष्टनन्दवचसा गतमर्त्यबुद्धीन् स्वस्मिन् यथार्थमवगन्तुमुदूढवाञ्छान् । आत्मस्वरूपमवबोधयति स्म गोपान् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 13॥ वृन्दावने चरति चन्द्रकराभिमृष्टे वेणुस्वनश्रवणमोहितवल्लवीभिः । रासोत्सवं व्यतनुताखिलमोहनं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 14॥ यः शङ्खचूडमवधीदबला हरन्तं व्योमं च गोपगणमद्रिगुहां नयन्तम् । नन्दं व्यमोचयदहेर्मुनिशापतोऽमुं कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 15॥ योऽहन्नरिष्टमसुरं वृषभाकृतिं स्वान् सन्त्रासयन्तमपि केशिनमश्वरूपम् । श्रीनारदोदितसमस्तमहापदानः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 16॥ अक्रूरमागतमकृत्रिमभक्तिभाजं यो मानयन् सहबलो मधुरां प्रयातः । मार्गे प्रदर्श्य परमं महिमानमस्मै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 17॥ दुर्वादिनं रजकमाशु निपात्य कुब्जा \- मृज्वीं विधाय च सुदामकवायकाभ्याम् । दत्त्वा वरं सपदि यः प्रबभञ्ज चापं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 18॥ हत्वा गजं झटिति रङ्गगतः सराम\- श्चाणूरमुष्टिकमुखान् विनिहत्य मल्लान् । कंसं गुरुद्रुहमहन् सह सोदरैर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 19॥ कृत्वा च बन्धनगतौ पितरौ विमुक्तौ नन्दं विसृज्य सह बन्धुजनैव्रजाय । मातामहं यदुकुलस्य पतिं व्यधाद् यः कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 20॥ गर्गात् कृतोपनयनो व्रतमास्थितो यः सान्दीपनिं गुरुमुपेत्य गृहीतविद्यः । तस्मै मृतार्भकमदाद्घृतपाञ्चजन्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 21॥ आश्वास्य गोपवनिताजनमुद्धवेन गत्वा गृहं रमयति स्म वितीर्णगन्धाम् । श्वावल्किना हृतपृथात्मजसङ्कटो यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 22॥ यो मागधेन समुपाहृतभूमिभारं प्राप्ताहवोपकरणो बत चित्रयुद्धम् । कृत्वाग्रजेन रहितो बहुशो जहार (सहितो) कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 23॥ रुद्धे पुरे यवनकेन पुरीं विधाय यो द्वारकां स्वजनमत्र निवेश्य हृष्टः । म्लेच्छं चकार मुचुकुन्दहगग्निदग्धं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 24॥ मान्धातृसूनुमनुगृह्य जरासुताय दत्त्वा जयं श्रुतविदर्भसुताभिलाषः । तां राक्षसेन विधिनोदवहच्छ्रियं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 25॥ लब्ध्वा तु शम्बरहृतं तनयं स्मरं यः कृत्वा प्रयत्नमयशःपरिमार्जनाय । सात्राजितीमपि च जाम्बवतीमवाप कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 26॥ हत्वा स्यमन्तककृते दयितापितृघ्न\- मक्रूरसीरिहृदिकात्मजसत्यभामाः । क्षुब्धाः प्रसन्नमनसश्च कृता हि येन कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 27॥ काळिन्द्यविन्दत पतिं मिहिरात्मजा यं विन्दानुविन्दसहजापि च मित्रविन्दा । बद्धर्षभं सपदि नाग्नजिती च सत्या कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 28॥ भद्रां च केकयपतेस्तनयामुवाह भित्त्वा च लक्षमपरैर्नर पैरभेद्यम् । मद्राधिपस्य तनयामपि लक्षणां यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 29॥ भौमं निहत्य समुरं तदुपाहृतानां स्त्रीणां तु षोडशसहस्रमुदावहद् यः । ताभिः पृथगूगृहगताभिररंस्त वै यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 30॥ दातुं तु भौमहृतकुण्डलमिन्द्रमात्रे स्वर्गं गतः खगवरेण ससत्यभामः । यः स्वस्तरुं सह मदेन जहार शच्याः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 31॥ आनर्तनाथतनयापतिनाग्रजेन यो द्वारकामधिवसन् निजवल्लभासु । एकैकशो दश दशाजनयत् तनूजान् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 32॥ यस्त्वर्जुनेन यतिवेषनिगूहितेन दुर्योधनप्रियकृतं हलिनं प्रतार्य । भद्रां स्वसारमपहारितवान् सुभद्रां कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 33॥ इन्द्रात्मजेन सह खाण्डवमग्निदग्धं कृत्वा मयं च परिरक्ष्य सभामनेन । योऽकारयत् प्रियकृते खलु धर्मसूनोः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 34॥ भीमेन मागधनृपं युधि घातयित्वा तद्बद्धभूपतिगणांश्च विसृज्य भक्तान् । योऽयाजयत् ऋतुवरेण हि धर्मसूनुं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 35॥ हत्वा तु चैद्यपृथिवीपतिदन्तवक्रा\- वाजन्मनः प्रभृति सम्भृतमत्सरौ यः । तुष्टो बभूव कृतकृत्यतयातिमात्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 36॥ साल्वं ससौभमखिलानपि मोहयन्तं हत्वा ससैन्यमपि पौण्ड्रककाशिपौ यः । चक्रे च काशिनगरीं निजचक्रदग्धां कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 37॥ आकृष्टनीलसरिता विविदान्तकर्त्रा साम्बापकारविषमीकृतहस्तिनेन ! | यस्त्वग्रजेन सह रञ्जितवांस्त्रिलोकीं कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ 38॥ अज्ञातभूमिसुरधेन्वपहारदोषात् सम्प्राप्तकूपवसतिं कृकलासरूपम् । उद्धृत्य यो गमितवान् नृपतिं नृगं स्वः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 39॥ मायावलोकनकुतूहलतोऽभियातं धर्मं गृहस्थविहितं बहुधा प्रदर्श्य । चक्रे प्रसन्नमनसं खलु नारदं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 40॥ श्रुत्वा निरुद्धमनिरुद्धमुपेत्य बाणं जित्वा वृषध्वजगिरा तमथानुगृह्य । प्रत्यानयत् सपदि पौत्रमुषान्वितं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 41॥ दारिद्र्यतप्तदयितावचसा समेतं स्वस्मै प्रदत्तपृथुकप्रसृतिं कुचेलम् । भूत्या जितामरपतिं कृतवान् क्षणाद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 42॥ सूर्योपरागसमये भृगुवर्यतीर्थ\- स्नानार्थमागतनृपर्षिसुहृत्समाजे । यज्ञोत्सवं समतनोदृषिभिः पितुर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 43॥ मात्रे तु कंसनीहतांस्तनयान् प्रदर्श्य वैदेहभूपतिवृषश्रुतदेवविप्रौ । अन्वग्रहीद् युगपदेत्य गृहं तयोर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 44॥ उत्पाद्य घोरसमरं कुरुपाण्डवानां भारं भुवो बत जहार निरायुधो यः । धर्मात्मजं च जयिनं कृतवान् सधर्मं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 45॥ तीर्थाप्लुते मुनिजनोज्झितसूतहत्यं स्विष्टक्रतुं निहतवल्कलमप्रजं यः । आनन्दयच्चिरवियुक्तमुपेत्य हृष्टः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 46॥ ज्येष्ठेन रुकमिणि हतेऽतिबलेऽक्षगोष्ठयां कालिङ्गभूपदशनांश्च निपात्य सेषात् । सञ्चप्रियाञ्च समरञ्जयमात्मना यः (तञ्चप्रियां च समरञ्जयदात्मना यः) कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 47॥ पार्थेन यः सह पदं परमं स्वमेत्य स्वीकृत्य नष्टतनयान् द्विजपुङ्गवाय । दत्त्वा वयस्यमकरोत् सफलप्रतिज्ञं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 48॥ मूर्त्या गिरा मधुरया स्मितवीक्षणाद्यै\- राकृष्टसर्वकरणाः सकलाश्च देव्यः । आनन्दवारिधिगता न विदुर्यतोऽन्यत् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 49॥ यो विप्रशापहतमात्मकुलं निशम्य वैराग्ययुक्तमनसौ पितरौ मुमुक्षू । श्रीनारदेन कृतवान् विदितात्मतत्त्वौ कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 50॥ प्रोवाच यः स्वमतमुत्तममुद्धवाय यं सूरयो जगति भागवतं वदन्ति । पीतासवं च कृतवान् कुलमात्मशेषं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 51॥ कीर्ति वितत्य भुवने सकलाघहन्त्रीं यो दैवतैरनुमतो भवपद्मजाद्यैः । व्याधेन विद्धचरणो गतवान् स्वकाष्ठां कृष्णोऽवतात् म भगवान् हृदयस्थितो नः ॥ 52॥ श्रीकृष्णमुक्तकमिदं पठतां जनानां यः पातकानि सकलानि विधूय सद्यः । भक्तिं स्थिरां स्वविषयां विदधाति तुष्टः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 53॥ गोपात्मजा व्रतकृशाः परिहासपूर्वं योऽन्वग्रहीत् तदभिलाषसमर्थनेन । चक्रे च यो द्विजसतीः सफलात्मभक्तीः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ 54॥ कृष्णः कृष्णः कृष्ण इत्यन्तकाले जल्पन् जन्तुर्जीवित यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै व्रीळानम्रौ तिष्ठतोऽन्यावृणार्थौ ॥ 55॥ इति श्रीकृष्णमुक्तकं सम्पूर्णम् । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}