श्रीकृष्णशरणाष्टकम्

श्रीकृष्णशरणाष्टकम्

द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः । कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १॥ फलीकृतफलार्थी च कुस्सितीकृतकौरवः । निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २॥ कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः । कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३॥ सुखीकृतसुदामा च शङ्करीकृतशङ्करः । सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४॥ छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः । कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५॥ महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः । आनन्दीकृतनन्दाद्यः श्रीकृष्णः शरणं मम ॥ ६॥ वराकीकृतराकेशो विपक्षीकृतराक्षसः । सन्तोषीकृतसद्भक्तः श्रीकृष्णः शरणं मम ॥ ७॥ जरीकृतजरासन्धः कमलीकृतकार्मुकः । प्रभ्रष्टीकृतभीष्मादिः श्रीकृष्णः शरणं मम ॥ ८॥ श्रीकृष्णः शरणं ममाष्टकमिदं प्रोत्थाय यः सम्पठेत् स श्रीगोकुलनायकस्य पदवी संयाति भूमीतले । पश्यत्येव निरन्तरं तरणिजातीरस्थकेली प्रभोः सम्प्राप्नोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ ९॥ ॥ इति श्रीदेवकीनन्दनात्मज श्रीरघुनाथप्रभुकृतं श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : kRRiShNasharaNAShTakam 2
% File name             : kRRiShNasharaNAShTaka.itx
% itxtitle              : kRiShNasharaNAShTakam 2 (raghunAthaprabhuvirachitam dvidalIkRitadRiksvAsyaH)
% engtitle              : kRRiShNasharaNAShTakam 2
% Category              : aShTaka, vishhnu, krishna, vishnu, raghunAthajI, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : May 17, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org