% Text title : Shri Krishna Stavanam % File name : kRRiShNastavanam.itx % Category : vishhnu, vishnu, moropanta, stava, krishna, shataka % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishna Stavanam ..}## \itxtitle{.. shrIkR^iShNastavanam ..}##\endtitles ## (गीतिवृत्तम्) केशव! के शवतुल्या न स्वयि विमुखाः स्वला मलाकाराः ? भक्तास्तव सक्ताः स्तवनतिपूजासु प्रभो! न के धन्याः? ॥ 1॥ माधव! साधव एव त्वयशसि रता न दुर्जना मलिनाः । (1)हंसा इव नो दृष्टा मौक्तिककवलारता बकाः काकाः ॥ 2॥ यत्यादृकथ! भगवन्नत्यादरतस्त्वमुपगताछरणम्(2) | नत्या सकृदपि कृतया सत्यानन्दप्रदो भवसि सद्यः ॥ 3॥ यस्साधुगीतया त्वं कीर्त्या निजयापि देव! | मुदमेषि । तत्तां तब प्रियार्थं गातुमहं प्रेमतः प्रवृत्तोऽस्मि ॥ 4॥ दत्वा विषमपरिमितं लब्धं त्वत्तोऽमृतं नु पूतनया । (3)पूतनयाऽध वृतस्त्वं कीर्त्या तत एव नित्यनूतनया ॥ 5॥ (4)यः सति साधुः स तथा न यथाऽसति साधुरीड्य एष सताम् । सदसि कथयन्ति कवयः पापोद्धृतिमेव विस्मरन्ति न ताम् ॥ 6॥ अयि ! के त्वयि केशव! न हि विनता (5)विनतातनूजवाह! जनाः । कंसारे! कं सारे पीते ते यशसि न च (6)पुमर्थमिताः ॥ 7॥ अजगरमज(7) गरनिधिमरिमत्युग्रं प्रस्तसारमशिशुवरसम् । अकरोरमृतनिधिं किं न करो दाता जनायते सुहृदे ॥ 8॥ अमुना यमुनामिव मे मतिमपदोषां पदा(8) कदा कर्ता । वद भो मदभोगिमथन ! पृच्छामि यतस्त्वमादृतो यशसि ॥ 9॥ कुरु कुरुवर(9) इव पतिते मयि शरतल्प इव देव! | संसारे । करुणां करुणावरुणालय ! वरदगुरो! मुकुन्द ! कंसारे! ॥ 10॥ जानन्नप्यहमहितैः प्रसभं विषयैर्जनैः स (10)धर्म इव । क्रीडितुमलं प्रवृत्तस्त्वं दीनानां स एव बन्धुरसि ॥ 11॥ कामादिभिरहितैर्मे मतिरुग्रैः कौरवैरिव प्रसभं । धर्मस्य वधूरिव हाऽन्यायाद्विवशीकृता त्वया रक्ष्या ॥ 12॥ कंसाराते! कीर्तिः कं सारा ते जनं न पातुमलम् । (11) वसुधाधाराद्य विभो! न (12)सुधाधारा क्षमावितुं रुग्णम् ॥ 13॥ य उपायनं प्रदातुं (13)पृथुकप्रसूति त उपगतो, भवता । अवता स दीनबन्धोऽकारि सुदामा पदं मुदामाशु ॥ 14॥ कविना न विना व्रजति ख्यातिं, बह्वपि यशः प्रभोर्जातु । मुदितमतः कुरु मां कविमविगीतकथा यथासुखं गातुम् ॥ 15॥ पीतांशुक ! गीता शुककविना वाल्मीकिनेव रामस्य । रसिकाः पियन्ति भवतः कीर्तिं देवाः सुधामिवाजस्रम् ॥ 16॥ साधु शुकेनेव पुनर्गीतानि यशांसि ते मयूरेण । ख्यातिं प्रयान्तु लोके भोः ! के बद्धादरा न (14)नव्यरसे ? ॥ 17॥ स्तोतुमनसमकरोः किल गल्ले स्पृष्ट्वा ध्रुवं ध्रुवं दरतः(15) तद्वन्मामादरतः कुरु पुरुकरुणार्य निजनुतौ निपुणम् ॥ 18॥ नुतिकृतिकृतादरस्त्वं सदसि सतां श्रुतमिति श्रुतिज्ञानां । त्वां तेन ते नमजनमन्दारं प्रार्थये नमन्नङ्घ्रिम् ॥ 19॥ ननु ते न नुतेरधिकं मतमन्यद्यदि तदिष्टमेव तव । वितर वरं मय्याश्रितहित रवरञ्जितजगत्स्ववंशेन(16) ॥ 20॥ स्तुत्वास्तु त्वामयमिह संसारे भोः प्रभो! | जनो धन्यः । याचे यतस्त्वमिच्छां पूरयसि सुखं वदान्यमूर्धन्यः ॥ 21॥ येनार्थिकामपूर्तिः क्रियते वलु झटिति पारिजातन । स मया कथं नु रमया पूजितमपहाय ते पदं सेव्यः? ॥ 22॥ भवदाश्रितैः स (17) लभ्यस्त्वं तु न जात्वपि तदाश्रितैर्भगवन्! | भामाद्वारि स सततं न भवान् स्थित इन्द्रमदिरान्तरपि ॥ 23॥ तं जडमविवेकिनमगमस्वाधीनं(18) समाश्रयिष्यति कः । त्वां प्रभुमपास्य सर्वगमादिकविं करुणमखिलकामकरम् ॥ 24॥ अन्तर्बहिरपि कठिनश्चितामणिरुपक एव खल्वेषः । कामधुगपि पशुरशुभं भवतोऽन्यन्नाथ सर्वमस्माकम् ॥ 25॥ ब्रह्मादयोऽपि देवाः कृच्छ्रे(19) त्वां देवदेवमुपयान्ति । सगदा(20) जगदाधार! (21)प्राज्यामृतपाणिमिव गुरुं भिषमाम् ॥ 26॥ यः पुरदाहं चक्रे शक्रेण प्रार्थितः प्रभुः(22) सपदि । सोऽपि वृकव्यसनास्किल विलयं गत एव रक्षितो भवता ॥ 27॥ भीतांस्त्रातुं दातुं वरमभिलषितं समस्तमर्थिभ्यः । अनलसमनलसमं (23) खलशलभलये त्वां वदन्ति सत्कवयः ॥ 28॥ गजमम्बुजन्तुशक्रान्नकाच्चक्रायुधावता(24) भवता । दत्तमनुक्त्वाप्यभयं संसारग्राहपीरितेभ्यो(325) नः ॥ 29॥ नारायणेत्यजामिल आक्रुश्यापत्यमत्यपत्यमतिः । त्वां प्राप पापनिलयः किल यः (26)शतकल्पनिरयवासार्हः ॥ 30॥ त्वामहमनिशं (27)कलये कलये यहत्तसाध्वसोऽसि त्वं । (28)प्रणतेर्यत्ना अवमा अव मामित्यानतं दयालुमणे! ॥ 31॥ एकस्त्वमेव शाश्वत आस्से सुखमब्जनाभ! | यदनल्पे । कल्पेऽखिललोकानां भो भगवन् ! भोगिभोगमयतल्पे ॥ 32॥ नाथ कथङ्कारं ते महिमानमगाधमिममहो! | ब्रूमः । यत्वत्तत्वविचारेऽचाद्यास्ते प्रभुरचञ्चल भ्रूमः ॥ 33॥ गोप्या कोऽप्याप्तस्ते पांसुलयापि प्रसाद ईश्वरतः । सत्याप्यत्यादृतया (29) न मया न मयाद(30) उच्यतेऽप्यखिलैः ॥ 34॥ बद्धोऽस्युलूखले त्वं गोप्या हन्त! | व्रजे स दाम्ना यं । ज्ञातुं कवयो न वयोगतमपि पश्यन्ति खलु सदाऽऽन्नायम् ॥ 35॥ (31)अवतारातिभ्यो जगदवतारा देव! | ये गृहीतास्ते । माधुरतः साधुरतः कोऽपि नतेष्विह तु सूद्धृता बहवः ॥ 36॥ इह गोकुलं व्रतं ते शिशवोऽप्यसवः कुमारिकाः श्रुतयः । गोपा गुरवः परमेश्वर किं बहुनारयः प्रियातिथयः ॥ 37॥ (32)माथुरमवतारामिमं मन्येऽखिलकामकरुपतरुमेव । वस्तु सकलमेकरसीकर्तुं द्रुतमस्ति जगति न रुमेव ॥ 38॥ भुक्तं सह पशुपशिशुभिरुक्तं कृतमेव गोपवामदृशां । मुक्तं चाश्रु वियोगे युक्तं भगवत्यदः किमात्मरते ? ॥ 39॥ भक्तानां पुरतस्वां नर्सयतीत्थं स्वभक्तवत्सलता । न व्यापूतो भवानिव कोऽपि कुटुम्बी क्वचित् कुटुम्बे स्वे ॥ 40॥ पार्थसहायस्य न ते का वा रीतिः कुटुम्बिरीतिरिव? दूतत्वं सूतत्वं भजतो व्रजतोऽनृतेन चापि पथा ॥ 41॥ सक्तं सपत्नमथनं भक्तं भजता किरीटिनं पार्थं । व्यक्तं निजमाहितत्वं त्यक्तं स्वीकृत्य साधु सारथ्यम् ॥ 42॥ सोढ्वाप्यायासमरं समरं गत्वाऽसुसंशयं प्राप्य । लुब्धेनेव स्वार्थः पार्थः परिरक्षितस्त्वया व्यसने ॥ 43॥ भङ्गे श्रीकान्त ! नवे शान्तनवे(33) प्रकुपिते प्रतिज्ञायाः । प्राप्तस्तथा न कम्पं त्वं पङ्कजनेत्र ! हृदि यथा सख्युः ॥ 44॥ उपनिषदां सर्वस्वं मूर्तं श्रेयः श्रियः सतां सत्वं । (34)वपुरापगेयसमरेऽनादृतमिषुविक्षतं न ते मित्रम् ॥ 45॥ श्रितमवतस्तव भीष्माद्रथचक्रभृतः क्षतप्रतिज्ञभ्य । अद्यापि सत्यसन्धैरप्युच्चैर्गीयते यशः सदसि ॥ 46॥ (35)भगवन्नूनं नूनं श्रितसमवनतोऽन्यदखिलमपि कर्म । परिपालयन्यदेकलमर्जुनमसि सर्वथा सतामीड्यः ॥ 47॥ भक्तं नक्तन्दिवमपि (36)कपिकेतुं नेतुमीप्सितां पदवीं । किं किं न रक्षता कृतमुप्त किं किं कारितं न वान्यैस्ते ॥ 48॥ धर्मों यदवददनृतं यदकाण्डेऽदर्शनं जगाम रविः । यदभजदिषुतल्पं कुरुगुरुरन्यद्यच्च तत्तवैव मतम् ॥ 49॥ धर्मद्विषोऽनुसरणे न रणेऽपि धनुभृतां गुरोर्विजयः । धर्मस्य तु ध्रुवं सोऽशस्त्रस्यापीति त उपदिष्टमिह ॥ 50॥ यद्यत्कृतं त्वयेश्चर जीवानामाशु तत्समुद्धृतये । श्रुतवेच्छया नृमूर्त्या श्रीसख्या शृण्वतः सतां धृतये(37) ॥ 51॥ बद्गोप्या राधिकयाराधि (38)कयाधूसुतेन चाप्यन्तः । हृतभवगदं पदं ते ध्यायन्ति विमुक्तिपदमपि न सन्तः ॥ 52॥ राधामाधायोरसि बाधा माधाम्नि कामजा हृत्वा । सुप्तं गुप्तं सतमःपुञ्जे कुञ्जे स्मरन्ति यतयस्त्वाम् ॥ 53॥ गोपीर्भुक्त्वापि विटैः कृत्वापि न दस्युभिः (39)सम स्तेयं । हृत्वापि धातुकैस्त्वं जगति गुणस्तेऽद्भुतः समस्तेऽयम् ॥ 54॥ यासां स्वया सुसञ्चितमपहृतमेकान्ततोऽपि नवनीतं । ताभिरबलाभिरपि वद मनसि हृते देव! किं न तव नीतम् ॥ 55॥ राधास्तननिहितदृशं गलदमलस्तन्यबिन्दुवदनेन्दुं । त्वां ध्यायत्यन्तःश्रीः साधुसभा साश्रु (40)सात्मकुस्समपि ॥ 56॥ त्वामधिकदम्बमबलापटुपटपाटश्चरं(41) विलिख्य यथा । सत्यः प्रत्यहमात्मवतसंसिद्ध्यै भजति पतिमस्यः ॥ 57॥ दीपमिव त्वां स्नेहादुद्भासितरूपसम्पदं गोप्यः । अभजन्पतङ्गिका इव मरणभयमपास्य रुचिररुचिरुचयः ॥ 58॥ (42) मृत्स्नाशनागसि विभो! | भीताया विश्वदर्शनान्मातुः । स्वस्मिन्दुर्लभपुत्रस्नेहापायात्वमेव बहुभीतः ॥ 59॥ हा! | बत! हन्त! पिबन्तं त्वाममृतनिधिं द्रुतं निरस्य भुवि । याता माता बहुमतदुग्धा, मुग्धाः खलु मियो जात्या ॥ 60॥ दुग्धे मुग्धे किमधिकमम्ब! | त्वं बत! सुवञ्चितासीति । ज्ञापयितुमेवमेव त्वं गोरसभाजनेऽकरोः कोपम् ॥ 61॥ गुरुभिरपि गुरुवरेण च भवता ये बोधिताः क्रतौ गुरवः । हत कथं तेऽप्यन्धा बन्धावहमेव यैर्वृतं कर्म ॥ 62॥ धन्या मन्यामह इह ता रामाः(43) सस्कृतोऽसि मामिस्त्वं । अज्ञपतीनां नौकाः सत्यः सत्यः स्तुतिर्न माहिमासाम् ॥ 63॥ श्रीकरधृतो जडोऽपि प्राप यशो जगति (44)पर्वतः स (45) ततं । (46)तद्दुर्दिनमप्यभवत्साधुमतं पुण्यपर्वतः सततम् ॥ 64॥ करुणामृतधन ! करुणामृतवृष्ट्या ते जितैव सा वृष्टिः । (47)जडजाप्यधः पतन्ती हेतुः पङ्कस्य या च कम्पस्य ॥ 65॥ गोवर्धनधर! तव (48)भुजवीक्षाक्षणविस्मृतात्मना स्त्रीणां । अपि (49) खरशब्दा अब्दाः शम्पाः कम्पाय नाभवन्मनसः ॥ 66॥ त्रासेन सहोस्खातः सुहृदां सममुद्धृतो गवां पुच्छैः । अवतारितः पुनर्गिरिरिन्द्रमदभरेण साकमीश्वर ! ते ॥ 67॥ (50)भूगोलभृद्भुजगमनमनुकुर्वन्(51) लीलया धृताहार्यः । उच्चैर्बभौ भुजस्ते छत्रस्य महेन्द्रनीलदण्ड इव ॥ 68॥ वपुषः कान्त्या मेघास्तव करकाराशयः(52) स्मितप्रभया । तरितोऽपि वाससा खलु पीता (53) भीता भुजाद् ध्रुवं वाताः ॥ 69॥ पर्वतधरेण भवता वनधरो लीलयाद्रिभिद्विजितः । आस्तां गिरिरपि हरिरपि जेतुमलं त्वं तृणेन कालमपि ॥ 70॥ (54)गोत्रारेर्वज्रभृतः क्रुद्धाद्गिरिरेकलोऽप्यपक्षोऽपि(55) प्राप्तो जयं न भङ्गं सत्पुरुषभुजाश्रितो न को विजयी? ॥ 71॥ अमितापराधशमनं नमनं तव पादयोः सकृद्विहितं । व्यतिरेकोऽर्थान्तरन्यासश्च । किं द्रागिन्द्राहूरीकर्तुमघमतोऽन्यदद्भुतं तीर्थम् ॥ 72॥ आगस्कृत्सु नमत्सु द्राक्कुरुषे त्वं क्षमां भृशं करुणः । अपराधिना न चेत्किं कवचं तव चण्डकालभीतिजुषाम् ॥ 73॥ त्रातो न कस्तृणादिर्जीवस्ते स्वपदरेणुना दरतः । कश्च चरः संसारान्मशकादिर्मधुरवेणुनादरतः ॥ 74॥ यश्चुंवितस्त्वयानिशमीश्वर! | परमादृतेन वंशस्तं(56) मन्ये रमाधराद्धरमिह माधुर्यं सदा नवं शस्तम् ॥ 75॥ जगता सममनुभूतं माधुर्य चुम्बता त्वया यस्य । स वरं श्रियोऽधरादिति वदता कविना श्रियः किमपराद्धं ? ॥ 76॥ कास्ताः स्त्रियो न नीता वंशेन (57)स्थाणुभावममुना याः । अन्यासां कैव कथा? सुकविशुक (58)स्तम्भमाह यमुनायाः ॥ 77॥ एणो(59) न केवलं तव वेणो रवमोहितो भुजङ्गोऽपि । हिंस्रोऽपि देव! बहुना किं (60)स्रोतश्चारिजन्तुनिकरोऽपि ॥ 78॥ (61) द्युसदां सुमोहिता रवमधु पाययता च वेणुना सत्यः । पिदधे श्रुती शयाभ्यां यासां मुखमीक्ष्य मङ्क्षु नामत्यः ॥ 79॥ वंशो राकाजानेरंशोरपि(62) तापनाशको मधुरः । कोऽप्योघ (63) एष वहता गोप्यो दूरं हृता रसैर्येन ॥ 80॥ भगदं जगदन्तर्वहिरस्तु सम्मुत्तव(64) यशोऽमृतं पीत्वा । इति भगवत्यपराद्धं विधिना खलु वत्सवत्सपान्हरता ॥ 81॥ तदनुभवाक्तोर्ब्रूमो वयमद्भुतमेव हन्त मोहस्तं । निन्ये वशमाकृष्य द्युमणिमिव निजं गृहं तमोहस्तम् ॥ 82॥ पित्रा गवां रसास्ते तव पुत्रेण तु सपालका वत्साः । तच्चरितेन तु सकला गोपा गोप्यो वयं सुराश्च हृताः ॥ 83॥ स कथं निद्यः कविभिः संस्थापयितुं पदे प्रशस्ते नः । (65)योऽमृतसागरफेनस्तेनमिह ततान ते यशस्तेनः ॥ 84॥ (66)कृच्छाद्यददित्यातं दुर्लभमतुलैस्तपोव्रतैश्चीर्णैः । प्राप्ता गोप्यो गावस्तच्छ्रभूत्वं भियो जगन्मातुः ॥ 85॥ यदोगोप्यो गावस्त्वामापुरपस्यमीश्वरं जगतः । न गतः किमिहोत्कर्षं विध्यपराधोऽपि(67) नाकिनां नगतः ॥ 86॥ अङ्गीकृता यदा ते गोगोपीनां जगद्गुरो! | सुतता । मूर्तिर्न केवलं तव जाता सत्कीर्तिरपि जगत्सु तता ॥ 87॥ विधिपशुपशुपसमदृशा (68) गोपकरायत्तबन्धमोक्षण । वसायितेन भगवन् ! दाम्न्यर्पितकन्धरेण तृणमशितम् ॥ 88॥ तेषां यत्स्वतनुभुवा(69) धनमपहृतमीश! | सत्यपतिनापि । तेषां तदनूनाधिकमात्मधनं तेऽर्पितं सदीड्येन ॥ 89॥ (70)सवसंस्कृतहविषोऽपि प्रापितमुच्चैः पदं त्वया यवसं । भवसन्तरणेच्छुरहं हन्त तृणेष्वपि तदा नतेश्ववसम् ॥ 90॥ हा हन्त ! | तं तमन्तर्भावयतोऽनुग्रहं बजे भवतः । मम तदपात्रस्य मनः किं तां चिन्ता ब्रवीमि यां यातम् ॥ 91॥ वत्सीभूतं ब्रह्म ब्रह्मप्रमुखैर्महात्मभिविश्चिन्त्यं । त्वां गोगोपीगोपाः पुपुषुः प्रेम्णान्तनौ च रोमाञ्चम् ॥ 92॥ स्वर्गाद्गुरु सस्यपदं सत्यपदाद्गुरुतरं च वैकुण्ठं । वैकुण्ठादपि गुरुतममवनौ वृन्दावनं वनं मन्ये ॥ 93॥ याः पूर्वं न क्वचिदपि कस्मैचिदपि प्रदर्शिताः प्रभुणा । अत्रैव पीतपट! ता अटता नटता त्वया कलाः सकलाः ॥ 94॥ यौ कमलावक्षस्यपि वक्षोजस्पर्शभूरिरक्तत लौ । तौ तव वृन्दावनभुवि चङ्क्रमणं चक्रतुश्चिरं चरणौ ॥ 95॥ वृन्दावनेऽनुभूतं गोपैर्गोपीभिरपि च यद्गोभिः । तन्नन्दनेऽपि न सुरैर्नानन्दवनेऽपि पण्डितैः शर्म ॥ 96॥ चरणसरोजरजोभिर्देवसरिस्कतिपयैः पुरा प्राप्तैः । महिमानमियन्तमिता वृन्दावनभूः किमङ्किता पदकैः ॥ 97॥ तृणगुल्मव्रततिद्रुमदृषदो वृन्दावनेऽत्र धूलिरपि । सर्वं तीर्थशताधिकमीश्वर! (71)तीर्थाघ्रिंणा कृतं भवता ॥ 98॥ भोः ! कतमो लोकतमो बाह्यं हर्तुं क्षमोऽन्य आदित्यात् । तेजस्विपूज्यपादात् आन्तरमपि लोकबन्धुतस्त्वत्तः ॥ 99॥ कुम्भ(72)भुवाम्भोधिरिव स्वेन निरुपमेन तेजसा यशसा । शौरिभुवा भवता द्रागप्ययमप्ययमलं भवो नीतः ॥ 100॥ गोपोऽपि पण्डितानां सर्वेषां सम्मतः सदा नन्दः । यत्तैरलब्धगन्धस्स्वमपि तदङ्कं गतः सदानन्दः ॥ 101॥ जगति यशोदानन्दौ धन्यौ शिशुना त्वया जगद्गुरुणा । (73)उक्तावाश्लिप्य गले यौ शतकृत्वस्त्वयाम्ब! तातेति ॥ 102॥ वृद्धैरलमन्यैर्नो मैत्री भवतैव गोपशिशुनाऽस्तां । वृद्धसखा यामाप्तास्त्वत्तो मुदमाश्वपीह पिशुनास्ताम् ॥ 103॥ (74)यमभृतमुचो वरं निजकिसलयतोऽमंस्त देवविटपी तं । तं घोषयोपिदधरं विटेन भवता पीतं धन्यं । किं घोषयोपिदधरं धन्यं ब्रूमो न देव विटपीतम् ॥ 104॥ द्रारद्रवति धीः श्रुते ते यशसि यथा नस्तथा न वेदान्ते । लब्धरतिः स्वपिति भुवि न पल्यङ्केऽपीतरा(75) न वेदान्ते ॥ 105॥ त्वां सगुणं ब्रह्म वयं निर्गुणमपि नाथ संश्रिताः कवयः । रुचिवैचित्र्यादेकेऽलङ्कृतिमिव हेम केवलमिवान्ये ॥ 106॥ कैवल्यं पदमाप्ता ये भक्ता ये च विद्विषस्तव ते । तेन श्रिता वयं त्वां ब्रूमो भगवन्! प्रभो! नमो भवते ॥ 107॥ सकलं(76) स्ववयः कवयस्तव यत्र वयस्यममृतकरमहसः । सुयशः काले देशे व्यवहारे तनयन्ति तत्रैव ॥ 108॥ सरसि सरोजमिव त्वयि हृदयमिदं नः सुजीवने वसतु । तत्र(77) श्रीरिव भक्तिश्चात्रापि परन्तु मात्र सेव चला ॥ 109॥ गीत्या मृग इव कुशलैः कामी प्रभुरिव सुरूपयार्पितया । भक्त्या भागवतैस्त्वं भगवन् ! बहुभिर्वशीकृतोऽस्याशु ॥ 110॥ हृश्रस्तं(78) कस्य कवेः कालाच्छ्रुतरत्नसानुकम्पस्य । तव संश्रयेग्र पादौ श्रितचिन्तारत्नसानुकम्पस्य ॥ 111॥ इति श्रीरामनन्दनमयूरविरचितं श्रीकृष्णस्तवनं सम्पूर्णम् । टिप्पणि 1| यथा हंसा मौक्तिकानां कवलेच्चादृता दृष्टास्तथा दुर्जना इव बकाः मलिना इव काकाश्च नो दृष्टा न दृष्टाः इत्यन्वयः । 2| उपगतान् शरणमिति पदच्छेदः । 3| पूतनया पवित्रया । पवित्रार्थे पूतनशब्दो न कुत्रापि दृष्टचरः । 4| यथा असति दुर्जने साधुः सतामीड्यो भवति न तथा सति सत्पुरुषे साधुरित्यन्वयः । 5| विनतातनूजो वैनतेयो वाहः वाहनं यस्य तत्सम्मुद्धौ । 6| पुमर्थं पुरुषार्थं धर्मार्थकाममोक्षाख्यम् । 7| अज हे कृष्ण । गरस्य विषस्य निधिम् । 8| त्वपदसञ्चरणेन यमुनामिव त्वद्वसत्या मे मतिमपदोषां विगतदोषां कदा कर्ता करिष्यसीति योजना । 9| शरतल्पे पतिते कुरुवरे भीष्मे । 10| धमों युधिष्ठिरः । अहितैर्जनैः कौरवैः । 11| वसुधाधार आद्य इति सम्बुद्धिस्थं पदद्वयम् । 12| सुधाधारा रुग्णमवितुं रक्षितुं क्षमा न किमिति प्रश्नः । क्षमैवेत्यर्थः । 13| पृथुकानां प्रसतिम् । ते उपगतस्त्वामुपगत इत्यर्थः । 14| नव्ये रसे सर्वेऽपि बद्धादरा इत्यर्थः । 15| शङ्खेन गले स्पृष्ट्वा त्वं ध्रुवाख्यं वालं ध्रुवं निश्चितं स्तोतुमनसमकरोरिति योजना । 16| स्ववंशेन स्ववेणुनिर्गतेन रवेण राजितं जगद्येन तत्सम्बुद्धौ । सापेक्षत्वेऽपि गमकत्वात्समासः । 17| स पारिजातः । 18| अगं वृक्षं पारिजातमिति यावत् । व्यतिरेकेण पारिजाताद्भगवानेव श्रेष्ठ इति सूच्यते । 19| कृच्छ्रे सङ्कटे । 20| सगदाः सातङ्का भीता इत्यर्थः । 21| अमृतहस्तं धन्वन्तरिमित्यर्थः । 22| प्रभुः शिवः । वृको भस्मासुरः । 23| खला एव शलभास्तेषां लये विनाशेऽनलसममग्निसदृशम् । 24| अम्बु\-जन्तुषु जलजन्तुष शक्रात् श्रेष्ठात् । 25| \ldq{}Sha.DargagrAhapIDitebhyaH\rdq{} इति पाठान्तरं. Sha.DargaH कामादीनां समूहः । 26| शतं कल्पान् निरयवासं नरकवासमर्हतीति तादृशः । 27| कलये मनसि करोमि चिन्तयामीत्यर्थः । 28| प्रणतेर्यत्नाः अवमाः अपरित्याज्याः । सदा मया प्रणतिः कार्यैवेत्यर्थः । 29| \ldq{}अत्यानतया\rdq{} इति पाठान्तरम् । 30| मया अदः इति पदच्छेदः । 31| अरातिभ्यो रिपुभ्यः । 32| मथुरायां भवम् । 33| भीष्मे । 34| आपगेयो भीष्मस्तेन सह समरे । 35| भगवन् ऊनं इति पदच्छेदः । 36| अर्जुनम् । 37| प्रमोदाय । 38| कयाधूसुतः प्रह्लादः । 39| समः स्तेयमिति पदच्छेदः । विटैर्न दस्युभिः समः त्वं स्तेयं कृत्वापीति योजना । 40| सात्मकुत्समात्मनो निन्दया सहितं यथा स्यात्तथा । 41| स्तेनम् । 42| मृत्स्नाया मृत्तिकायाः अशनेन भक्षणेन यदागः योऽपराधस्तस्मिन् । 43| ऋषिपत्न्यः । 44| गोवर्धनगिरिः । 45| व्याप्तम् । 46| मेघच्छन्नमहः । 47| उलयोरभेदाज्जलजा । पङ्कस्य कम्पस्य च हेतुरित्यन्वयः । 48| भुजवीक्षायां क्षणं विस्मृतः आत्मा याभिस्तासाम् । 49| गर्जन्तः । 50| शेषं इत्यनेन नकारस्यानुनासिको लकारः कविना न प्रयुक्तः । 51| अत्र \ldq{}तोलिं\rdq{}. इत्यनेन नकारस्यानुनासिका लकारः कविना न प्रयुक्तः । 52| करका वर्षोपलास्तासा राशयः । 53| पीताः पीतवर्णास्तडितः । 54| गोत्राणां पर्वतानामरेरिन्द्रात् । 55| पुरा पर्वतानां पक्षा आसंस्ते च महेन्द्रेण च्छिन्ना इति कथात्र लक्ष्यते । 56| वेणुः । 57| स्थाणोः स्तम्भस्य भावं धर्म स्तब्धतामिनि यावत् । 58| यमुनाया जलमपि निश्चलमासीदित्याहेत्यर्थः । 59| हरिणः । 60| जलचरसमूहः । 61| यासां मुखं वीक्ष्य पुरा नासत्योऽश्विनीकुमारः पाणिभ्यां मङ्क्षु सपदि श्रुती श्रोत्रे पिदधे पिहितवास्ता घुसदां देवानां सत्योऽपि स्त्रियोऽपि रवमधु पाययता वेणुना सुमोहिता नितरां मोहिता इत्यर्थः । 62| अंशोः किरणात् । ज्योत्स्नाया इत्यर्थः । 63| एष वेणुरवस्य कोऽप्यपूर्व एव ओघः प्रवाहः । येन वहता रसैः शृङ्गारादिभिर्जलैश्च गोप्यो दूरं हृताः \ldq{}दूरं गोप्यो वहता रसैर्हृता येन\rdq{} इति पाठान्तरम् । 64| मुदा सहितं यथा तथा । 65| अमृतसागरस्य दुग्धसागरस्य यः फेनस्तस्य स्तेनं चौर्यकरम् । ततोऽप्यधिकं धवलमित्यर्थः । 66| यत् अदित्या आप्तमिति पदच्छदः. देवजनन्या यत् कृच्छ्रादाप्तमित्यन्वयः । 67| विधेर्ब्रह्मणः अपराधस्त्वां गोपीनां पुत्रं विदधतो विधेरपराध एव । स तु तासां नाकिनां नगतः कल्पवृक्षादप्यधिकं फलमदादित्यपराधस्योत्कर्षः । 68| \ldq{}समकरुण\rdq{} इति पाठान्तरम् । 69| स्वपुत्रेण ब्रह्मणा । 70| सवे यो संस्कृताद हविषोऽपि । यवसं तृणम् । 71| तीर्थ क्षेत्रं अघ्री यस्य तेन । 72| कुम्भभुवा अगस्त्येन । 73| यौ यशोदानन्दौ त्वया अम्ब ! तात ! इति शतकृत्वो गले समाश्लिष्योक्तौ इत्यन्वयः । 74| यं देवविटपी कल्पवृक्षोऽमृतं मुञ्जता निजपल्लवाद्वरमंस्त न ब्रूमः किमिति प्रश्नः । 75| \ldq{}प्यन्यथा\rdq{} इति साधुः पाठः. (मयूरकविः) 76| कवयो यत्रामृतकरमहसो वयस्यं तव सुयशो यत्र काले देशे व्यवहारे च वर्तते तत्रैव तत्सकलं स्ववयो नयन्तीत्यन्वयः । 77| त्वयि श्रीरिव नो भक्तिर्वसतु । सा भक्तिस्तु सा श्रीरिवात्र त्वयि चला मास्तु इति योजना । 78| हे श्रितानां चिन्तारत्न चिन्तामणे ! श्रुतो रत्नसानोर्मेरोः कम्पो येन तादृशस्य कस्य कवेः पण्डितस्य कालान्मृत्योस्त्रस्तं भीतं हृन्मनः सानुकम्पस्य करुणावतस्तव पादौ न संश्रयेत् । सर्वस्यापि मनस्ते पादौ संश्रयेदेवेत्यर्थः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}