% Text title : Arjunakritam Shri Krishna Stotram % File name : kRRiShNastotraMarjunakRRitam.itx % Category : vishhnu, stotra, krishna % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 35 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Arjunakritam Shri Krishna Stotram ..}## \itxtitle{.. arjunakR^itam shrIkR^iShNastotram ..}##\endtitles ## pulastya उवाच \- एवमुक्तोऽर्जुनः सम्यक् प्रणिपत्य जनार्दनम् । तुष्टाव वाग्भिरिष्टाभिरुद्भूतपुलकस्ततः ॥ 19॥ अर्जुन उवाच \- नमोऽस्तु ते चक्रधरोग्ररूप नमोऽस्तु ते शार्ङ्गधरारुणाक्ष । नमोऽस्तु तेऽभ्युद्यतखड्ग रौद्र नमोऽस्तु विभ्रान्तगदान्तकारिन् ॥ 20॥ भयेन सन्नोऽस्मि सवेपथेन नाङ्गानि मे देव वशं प्रयान्ति । वाचः समुच्चारयतः स्खलन्ति केशा हृषीकेश समुच्छ्वसन्ति ॥ 21॥ कालो भवान्कालकरालकर्मा येनैतदेवं क्षयमक्षयात्मन् । क्षत्रं समुद्भूतरुषा समस्तं नीतं भुवो भारविरेचनाय ॥ 22॥ प्रसीद कर्तर्जय लोकनाथ प्रसीद सर्वस्य च पालनाय । स्थितौ समस्तस्य च कालरूप कृतोद्यमेशान जयाव्ययात्मन् ॥ 23॥ न मे दृगेषा तव रूपमेतद्द्रष्टुं समर्था क्षुभितोऽस्मि चान्तः । पूर्वस्वभावस्थितविग्रहोऽपि संलक्ष्यसेऽत्यन्तमसौम्यरूप ॥ 24॥ स्मरामि रूपं तव विश्वरूपं यद्दर्शितं पूर्वमभून्ममैव । यस्मिन्मया विश्वमशेषमासीद्दृष्टं सयक्षोरगदेवदैत्यम् ॥ 25॥ सा मे स्मृतिर्दर्शनभाषणादि प्रकुर्वतो नाथ गता प्रणाशम् । कालोऽहमस्मीत्युदिते त्वया तु समागतेयं पुनरप्यनन्त ॥ 26॥ कर्ता भवान्कारणमप्यशेषं कार्यं च निष्कारण कर्तृरूप । आदौ स्थितौ संहरणे च देव विश्वस्य विश्वं स्वयमेव च त्वम् ॥ 27॥ ब्रह्मा भवान्विश्वसृगादिकाले विश्वस्य रूपोऽसि तथा विसृष्टौ । विष्णुः स्थितौ पालनबद्धकक्षो रुद्रो भवान्संहरणे प्रजानाम् ॥ 28॥ एभिस्त्रिभिर्नाथ विभूतिभेदैर्यश्चिन्त्यते कारणमात्मनोऽपि । वेदान्तवेदोदितमस्ति विष्णोः पदं ध्रुवं तत्परमं त्वमेव ॥ 29॥ यन्निर्गुणं सर्वविकल्पहीनमनन्तमस्थूलमरूपगन्धम् । परं पदं वेदविदो वदन्ति त्वमेव तच्छब्दरसादिहीनम् ॥ 30॥ यथा हि मूले विटपी महाद्रुमः प्रतिष्टितस्कन्धवरोग्रशाखः । तथा समस्तामरमर्त्यतिर्यग्व्योमादिशब्दादिमयं त्वयीदम् ॥ 31॥ मुञ्चामि यावत्परमायुधानि वैरिष्वनन्ताहवदुर्मदेषु । दृष्ट्वा हि तावत्सहसा पतन्तो नूनं तवैवाच्युत स प्रभावः ॥ 32॥ हता हतास्ते भवतो दृशैव मया पुनः केशव शस्त्रपूगैः । काः कर्णभीष्मप्रमुखान्विजेतुं युष्मत्प्रसादेन विना समर्थः ॥ 33॥ त्रिशूलपाणिर्मम यः पुरस्तान्निषूदयन्वैरिबलं जगाम । ज्ञातं मया साम्प्रतमेतदीश तव प्रसादस्य हि सा विभूतिः ॥ 34॥ यमेन्द्रवित्तेशजलेशवह्निसूर्यात्मको यश्च ममास्त्रपूगः । नाशाय नाभूत्पतितोऽपि काये त्वत्सन्निधानस्य हि सोऽनुभावः ॥ 35॥ बाल्ये भवान्यानि चकार देव कर्माण्यसह्यानि सुरासुराणाम् । तैरेव जानीम न यत्परं त्वां दोषः स निर्दोषमनुष्यतायाः ॥ 36॥ तालोच्छ्रिताग्रं गुरुभारसारमायामविस्तारवदद्य जातः । पादाग्रविक्षेपविभिन्नभाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम् ॥ 37॥ अन्येन केनाच्युत पूतनायाः प्राणैः समं पीतमसृग्विमिश्रम् । त्वया यथा स्तन्यमतीव बाल्ये गोष्ठे च भग्नौ यमलार्जुनौ तौ ॥ 38॥ विषानलोष्णाम्बुनिपातभीममास्फोट्य को वा भुवि मानुषोऽन्यः । ननर्त पादाब्जनिपीडितस्य फणं समारुह्य च कालियस्य ॥ 39॥ सुरेशसन्देशविरोधवत्सु वर्षत्सु मेघेषु गवान्निमित्तम् । दिनानि सप्तास्ति च कस्य शक्तिर्गोवर्धनं धारयितुं करेण ॥ 40॥ प्रलम्बचाणूरमुखान्निहत्य कंसासुरं यस्य बिभेति शक्रः । तमष्टवर्षो निजघान कोऽन्यो निरायोधो नाथ मनुष्यजन्मा ॥ 41॥ बाणार्थमभ्युद्यतमुग्रशूलं निर्जित्य सङ्ख्ये त्रिपुरारिमेकः । सकार्त्तिकेयज्वरमस्त्रबाहुं करोति को बाणमनच्युतोऽन्यः ॥ 42॥ कः पारिजातं सुरसुन्दरीणां सदोपभोग्यं विजितेन्द्रसैन्यः । स्वर्गान्महीमुच्छ्रितवीर्यधैर्यः समानयामास यथा प्रभो त्वम् ॥ 43॥ हत्वा हयग्रीवमुदारवीर्यं निशुम्भशुम्भौ नरकं च कोऽन्यः । जग्राह कन्यापुरमात्मनोऽर्थं प्राग्ज्योतिषाख्ये नगरे महात्मन् ॥ 44॥ स्थितौ स्थितस्त्वं परिपासि विश्वं तैस्तैरुपायैरविनीतभीतैः । मैत्री न येषां विनयाय तांस्तान्सर्वान्भवान्संहरतेऽव्ययात्मन् ॥ 45॥ हिताय तेषां कपिलादिरूपिणा त्वयानुशस्ता बहवोऽनुजीवाः । येषां न मैत्री हृदि ते न नेया विश्वोपकारी वध एव तेषाम् ॥ 46॥ इत्थं भवान्दुष्टवधेन नूनं विश्वोपकाराय विभो प्रवृत्तः । स्थितौ स्थितं पालनमेव विष्णुः करोति हन्त्यन्तगतोऽन्तरुद्रः ॥ 47॥ एतानि चान्यानि च दुष्कराणि दृष्टानि कर्माणि तथापि सत्यम् । मन्यामहे त्वां जगतः प्रसूतिं किं कुर्म माया तव मोहनीयम् ॥ 48॥ त्वं सर्वमेतत्त्वयि सर्वमेतत्त्वत्तस्तथैतत्तव चैतदीश । एतत्स्वरूपं तव सर्वभूतं विभूतिभेदैर्बहुभिः स्थितस्य ॥ 49॥ प्रसीद कृष्णाच्युत वासुदेव जनार्दनानन्त नृसिंह विष्णो । मनुष्यसामान्यधिया यदीश दृष्टो मया तत्क्षमस्वादिदेव ॥ 50॥ न वेद्मि सद्भावमहं तवाद्य सद्भावभूतस्य चराचरस्य । यो वै भवान्कोऽपि नतोऽस्मि तस्मै मनुष्यरूपाय चतुर्भुजाय ॥ 51॥ देवदेव जगन्नाथ सर्वपापहरो भव । हेतुमात्रस्त्वहं तत्र त्वयैतदुपसंहृतम् ॥ 52॥ प्रसीदेश हृषीकेश अक्षौहिण्या दशाष्ट च । त्वया ग्रस्ता भुवो भूत्यै हेतुभूता हि मद्विधाः ॥ 53॥ वयमन्ये च गोविन्द नराः क्रीडनकास्तव । मद्विधैः करणैर्देव करोषि स्थितिपालनम् ॥ 54॥ यदत्र सदसद्वापि किञ्चिदुच्चारितं मया । भक्तिमानिति तत्सर्वं क्षन्तव्यं मम केशव ॥ 55॥ इति विष्णुधर्मेषु पञ्चत्रिंशोऽध्यायान्तर्गतं अर्जुनप्रोक्तं श्रीकृष्णस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}