% Text title : Krishna Stotram % File name : kRRiShNastotram.itx % Category : vishhnu, stotra, krishna % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishna Stotram ..}## \itxtitle{.. shrIkR^iShNastotram ..}##\endtitles ## कृष्ण त्वद्गुणवृन्दवर्णनपरा दृष्टाः श्रुतीनां गणा यैर्निर्लज्जमभाणि वाङ्मनसयोर्नो गोचरस्त्वं ततः । ध्यानं संस्तवमर्चनं प्रविनतिं कर्तुं न शक्तोऽस्म्यहं तस्मादेव कृपणं कुरुष्व भगवन्नापन्नबन्धो मयि ॥ 1॥ ता लीला यदुनन्दनस्य जगतीरक्षापरा गोपिका\- नन्दिन्यः श्रुतिवाङ्मधूत्करझरीरिङ्खत्तरङ्गायिताः । निध्याता मुनिभिः शिवाय महते ख्याता जगन्मण्डले भूयासुर्मम चित्तवृत्तिकलुषक्षान्त्यै श्रियै कीर्तये ॥ 2॥ श्रीकृष्ण त्वदपाङ्गदुग्धजलधेरल्पाः कणा याञ्जनान् प्राप्तास्तान् हि समुद्धरन्ति महदापज्जन्मवार्धेः क्षणात् । भूयस्त्वत्पदपद्मचिन्तनभवानन्दाब्धिमध्ये भृशं मग्नांस्तान्न समुद्धरन्ति सकृदेवैषां बलं किं वद ॥ 3॥ कृष्ण त्वं बहुवाभिकल्पिततनुस्त्वद्भक्तजन्मापह\- स्त्वं गोपीरमणोऽसि भक्तहृदये वैराग्यमायच्छसि । दिव्यं रूपमवाप्तवानसि परं भक्तस्त्वरूपः कृतः सत्यं किं नु निरञ्जनश्रुतिवचःसन्दिग्धमस्मन्मनः ॥ 4॥ आदित्यासुरयातुधानमनुजा नागइणिकाः पत्रिणः सम्प्राप्ताः परमां गतिं यदुपते त्वत्कीर्तनात् सन्ततम् । अद्यापि त्वयि साधुभक्तिसहिता धर्मेण कीर्त्या श्रिया दीव्यन्ते विदितं मया तदपि मे सक्तं न चित्तं त्वयि ॥ 5॥ लोकानन्दनवेणुनादसुधया कन्दर्पधिक्कारणा रूपेणाप्रतिमेन सर्वजगतीक्षेमङ्करैश्चेष्टितैः । स्वप्ने वा मम सन्निधेहि सकृदप्येतावतालं हरे काणायापि हि दर्शितं तव वपुर्दिव्यं द्विषे स्मर्यताम् ॥ 6॥ छत्रीकृत्य महीधरेन्द्रमतनुं गोवर्धनं लीलया गा गोपांश्च तथा हरेऽवितवतः कीर्तिश्चिरा ज्यायसी । धृत्वा पृष्ठतलेन मन्दरगिरिं हत्वासुरान् रक्षितो यो भ्राता स निरस्त एव करुणा न स्थेयसी ते विभो ॥ 7॥ मत्स्यैरव्भवकल्मषैर्बहुविधैर्मुस्ताभरैः शोणितै\- र्भैक्षैः क्षत्रियजीवितैर्वनफलैर्माध्वीरसैः श्रीहरे । कारुण्यप्रतिपादकोक्तिमधुभिर्लेच्छासुभिर्नागत\- स्तृप्तिं खादसि यन्मखाश्रुतिगणैर्गीतोऽजिघत्सः कथम् ॥ 8॥ एकस्तल्पमथापरो नटनभूरन्यः स्वजायासनं भिन्नाः स्वाश्रयरथ्यरश्मिनिवहा एवं भुजङ्गैः सदा । सक्तोऽपि व्रजसुन्दरीविटतया ख्यातोऽपि दुग्धादिक\- स्तेनाऽपि त्वमभिष्टुतोऽसि महिमाहो श्रीमतः किं ब्रुवे ॥ 9॥ लीलानिर्मितगुप्तसंहृतजगत्स्तोमाय मायाजुषे बालायाखिललोकपावनपटुस्वास्यामृतायासताम् । कालायादिमपूरुषाय महते क्षोणीभृदुद्धारिणे कोलाकारविदीर्णभूतलमुषे कृष्णाय तुभ्य नमः ॥ 10॥ यद्दण्डोऽपि विमुक्तये भवति यद्वेषोऽपि पापापहो यद्दासाङ्घ्रिरजःकणोऽपि मुनिभिर्देवैश्च सम्पूज्यते । यन्नामोच्चरतः स्थले निवसतो जन्तोर्बिभेत्यन्तकः स्वान्तं तन्मह आविरस्त्वतिजवाच्छ्रीकृष्णनामाद्य नः ॥ 11॥ पुन्नागद्रुमवाटिकास्वपि लताकुञ्जेषु भूभृद्गुहा\- स्वालीनं कपटेन नैव ददृशुर्गोपाङ्गनास्त्वामिति । नैतद् वाच्यममायमास्थितमहो ओङ्कार एकाक्षरे प्रत्यक्षेऽपि चिरन्तना मुनिवरा नाद्यापि जानन्त्यहो ॥ 12॥ सूतत्वं पशुपालतामनुजतां दौत्यं वधूत्वं समा\- श्रित्याप्यच्युत रक्षिता हि भवतानेके जगन्नायक । याचे त्वामधुना ममान्त्यसमये स्वान्ताख्यसिंहासने राजत्वं भज तावता जनिभवं दुःखं भवेन्नैव मे ॥ 13॥ कृष्णानन्त मुकुन्द माधव हरे गोविन्द दामोदरे\- त्याख्याभिर्मुहुराह्वयामि यदि मे क्षेमं भवेत् त्वां ध्रुवम् । मिथ्यासज्जनदूषणाधमनुतिस्वाद्वन्नरामाधरे\- ष्वासक्तां रसनां करोति भवतो माया न ते नाम्न्यहो ॥ 14॥ ब्रह्मद्वेषिणि राज्ञि कुक्षिभरणश्रान्ता द्विजाद्यास्तवो\- पास्तिं कर्तुमलं न कर्मभिरथ ज्ञानस्य का वा कथा । नाम्नां कीर्तनमेकमेव शरणं त्वन्मायया विघ्नितं तच्चेन्नारककोटिकल्पनभवः खेदो महांस्ते कलौ ॥ 15॥ दारिद्र्येण रुजा भरेण कुधिया दुश्चेष्टया दुर्जनै\- र्गाढं योजय मामितोऽपि कुरु वा क्रौर्यं महदू भीर्न मे । यन्नारायणनामपूतसुजनाह्वन्नेन लब्धं फलं रोद्धुं नैव कृती भवान् खलु मया नाजामिलो विस्मृतः ॥ 16॥ कामस्त्वज्जनितो नृसिंहवपुषि क्रोधो महान् दर्शितो लुब्धोऽतीव नवोद्धृतादिषु भृशं गोपीषु मोहाकुलः । मत्तः शत्रुनिबर्हणे यदुपते मात्सर्यवान् दुर्जने ज्ञानाचार्यतया त्वमेव महितो नास्मान्महान् विस्मयः ॥ 17॥ मायावी भववार्धिमध्यवसतिर्व्यालावृतोऽनुत्तमो देवानाम्प्रिय उत्सुकः पुरभिदोद्योगे कुकान्ताश्रितः । त्वत्तुल्योऽहमनन्त तावककथाश्लाघापरो मां भवान् नैवाङ्गीकुरुते मयाद्य विदितं ते निर्गुणप्राभवम् ॥ 18॥ बालः प्रौढवधूनितान्तनिरतश्चोरः सतामग्रणी\- र्गोपालो जगतां पतिर्विटतरः ख्यातो महापूरुषः । नीरूपोऽप्यतिसुन्दरो बलिकृते भिक्षुः स लक्ष्मीपति\- र्भूयान्मे महते शिवाय पुरुषः कश्चित् पुराणोऽधुना ॥ 19॥ दध्नाक्तं क्वचिदिन्दिराकुचतटीकस्तूरिकाकुङ्कुमै\- रालिप्तं व्रजसुन्दरीसुललितापाङ्गच्छटाशैवलैः । जुष्टं देवगणार्चितैः सुरभिलैः पुष्पैः परीतं शिशुं चित्रं कञ्चन कालिमादिमगुरुं चित्ते चिरं भावये ॥ 20॥ नक्षत्रेशदिवाकरात्मकदृशे रक्षःप्रभुश्रीमुषे मैक्षावाप्यपदाय वल्लवकुलाध्यक्षत्वलीलाजुषे । रूक्षव्यालमदापहारपटवेऽत्यक्षस्वरूपाय ते वक्षःसंश्रितवल्लभाय नमसां लक्षं प्रकुर्मो वयम् ॥ 21॥ लीलोत्कव्रजसुन्दरीघनकुचक्ष्माभृच्छिरोलम्बितं लोकानां मृदुवेणुनिःस्वनसुधावर्षैः परानन्दकृत् । नीलं दूरितधार्तराष्ट्रकुतुकं भूषालसद्रत्नभा\- विद्युद्रञ्जितमभ्रमस्तु परमं सन्तापशान्त्यै मम ॥ 22॥ भूषामौक्तिकतारराशिरुचिरं गङ्गाप्रवाहास्पदं गोपस्त्रीकुचकुम्भकुङ्कुमरजोरागाञ्चितं च क्वचित् । नेत्रीभूतसरोजबन्धुशशभृज्जुष्टं ततं सर्वतः कृष्णाख्यं गगनं व्रजामि शरणं दुःखौघविच्छित्तये ॥ 23॥ आभीरप्रमदासुवर्णलतिकासंवीतमूर्तिर्निज\- च्छायासङ्गतखेदनोदनपटुः प्राज्ञद्विजैकाश्रयः । शृङ्गारप्रथमानमानसवधूकेलिप्रियाभावुकः कृष्णाख्यः स तिरस्करोतु तिलकद्रुस्तापसूर्यं मम ॥ 24॥ शृङ्गारप्रथमावतारसरणिः करुणयाकेलीगृहं शुभ्रान्यद्युतिसम्प्रदायगुरुराट् कारुण्यकादम्बिनी । कालुष्यौघतरङ्गिणी व्रजवधूप्रेमाश्रममञ्जूपिका बालः कश्चन सञ्चकास्तु हृदि नो बालात्मजश्रेयसे ॥ 25॥ वेणुध्वानसुधारसैः स्मितमयज्योत्स्नाप्रवाहैः पयः\- पारावारतरङ्गबन्धुललितापाङ्गच्छटामेदुरैः । कायेनापि जगद्वशीकृतिमहासिद्धाञ्जनेनाञ्जसा गोपस्त्रीर्भृशमोहिता विरचयञ्जाराग्रणीः पातु नः ॥ 26॥ कान्तारे कलभो यथा रविसुतातीरे तमालो यथा गोपालप्रमदालतापरिसरे लोलम्बकूटो यथा । कस्तूरीतिलकाञ्चितः सुजनतानेत्रे प्रमोदावहो गायन् मञ्जुलवेणुना च जगतीरक्षापरोऽव्याद्धरिः ॥ 27॥ वन्दारुत्रिदिवेशमूर्धमकुटीरत्नारुणप्रस्फुरद् गोपस्त्रीकचभारलग्नसुमनोमालारजोवासितम् । मोक्षश्रीसदनं सनातनवचोमाध्वीरसास्कन्दितं त्वत्पादाम्बुजमातनोतु भगवन् मन्मस्तकालङ्कृतिम् ॥ 28॥ कालिन्दीह्रदरूढकुण्डलिफणारङ्गस्थलीनर्तकी निःशेषश्रुतिसागरोद्धृतमहागीतामृतस्राविणी । शृङ्गारं करुणां रसादभिनयन्त्याभीरयोषाजने श्यामा मे सुखमातनोतु रुचिरा काचिद् वृषप्राचुरी ॥ 29॥ लोलत्कुण्डलशोभिगण्डयुगलं बिम्बाधरप्रोल्लसद्\- वेणुध्वानसुखार्धमीलितदृशं गोधूलिनद्धालकम् । गोपस्त्रीकुचकुम्भकुङ्कुमरजःपाटीरपङ्काङ्कितं बालं गोरसनावलीढचरणं ध्यायामि चित्ते सदा ॥ 30॥ मन्दस्मेरमुखाम्बुजं मधुरवागाबद्धगीतामृतं कन्दर्पायुतसुन्दरं कमलभूमुख्यामरासेवितम् । कुन्दश्रेणिसदृग्रदं कुनृपतिप्रध्वंसवीक्षारतं नन्दद्गोपकुलावृतं नवघनश्यामं शिशुं भावये ॥ 31॥ प्रेम्णा भक्तिभरेण पञ्चधनुषा स्पृष्टान्तरङ्गा हृदि ध्यायन्त्यो यदुनन्दनं प्रविगलद्बाष्पाम्बुपूर्णाननम् । त्यक्त्वा सर्वमवापुरेव शरणं धन्या हि गोपाङ्गना\- स्तासां पादरजांसि मामकमलङ्कुर्युर्वराङ्गं कदा ॥ 32॥ ध्वस्तानेकसुरारयः सुमुरलीनादप्रकृष्टव्रज\- स्त्रीवृन्दाः समुदक्तगोत्रविधुतस्वाराडहन्ताः क्षणात् । सम्यग्वर्धितकामशास्त्रविभवाः कारुण्यवारान्निधे\- र्लींला गोपकिशोरकस्य रुचिराः कुर्वन्तु भद्राणि नः ॥ 33॥ उद्ग्रीवैः पशुभिः सुविस्मयभरस्तब्धैर्व्रजस्त्रीगणैः सोत्कण्ठैः स्वरभक्तिसाधुगमकग्राहैकबद्धस्पृहैः । गन्धर्वैः कलुषापनोदनपरैर्ब्रह्मर्षिभिर्वेणवी गीतिर्गोपसखस्य सानुरसिता निःश्रेयसायास्तु नः ॥ 34॥ गोविन्द त्वदुदारनादमुरली गोपीजनस्याञ्जसा मानं दूर उदस्य हन्त कुरुते तापं मनोभूद्भवम् । हेतुस्तत्र किलैतयोर्भगवतो बिम्बाधरपेक्षता\- नन्दाब्धौ ननु मज्जयत्यपि नरानेषा ह्यसारान्तरा ॥ 35॥ सिद्धान्तः श्रुतिमस्तकस्य यतिनां भाग्यं व्रजौकस्ततेः पुण्यौघस्य महत् फलं प्रविततं मोक्षस्य चैकाननम् । सौन्दर्यस्य परावधिः प्रणमतामानन्दभूमोदयो बालो बद्ध उलूखले भवतु नो बन्धस्य विच्छित्तये ॥ 36॥ कालिन्दीव तमालभूरुह इवाम्भोदावलीवालिनां श्रेणीव द्विपराडिवाहिहमणीदामेव यो राजते । कान्तारेषु नदीतटेषु शिखरिशान्तेषु वल्लीगृहे\- प्वब्जोद्भासिसरःसु गोपरमणीवक्षःसु चित्तेऽस्तु नः ॥ 37॥ कालिन्दीपुलिनस्थली भगवतः पादारविन्दोल्लसद्\- रेखामण्डलमण्डिता व्रजवधूखेलाच्युतैः कुङ्कुमैः । पुष्पौघैश्च विराजिता नतजनाहन्तापिशाचीसमु\- त्सारे यन्त्रमिवाच्युतेन लिखितं पुष्णातु भाग्यं मम ॥ 38॥ मैरेयं पिबतो गुरोरपि सतीं शाठ्यात् समागच्छतो भ्रूणान् संहरतः सुवर्णमधिकं लोभान्मुहुर्मुष्णतः । देहासङ्गवशात् पुनाति सहसा भागीरथी यद्भवा तत् ते पादसरोरुहं कृतवतामन्तर्न मुक्तिः कथम् ॥ 39॥ संसारोदधिनाविकेन कलुषव्राताटवीवह्निना गाढाज्ञानतमिस्रचण्डमहसा श्रुत्यन्तसीमाजुषा । मोक्षश्रीप्रियनायकेन निभृतानन्दप्रदात्रा हरेः पादाब्जेन हृदम्बुजे निवसता दूरीकृतो ह्यन्तकः ॥ 40॥ मूढान् दुर्धनगर्वितान् प्रतिदिनं धिक्कुर्वतः सज्जनान् स्तुत्वाभीक्ष्णमहो वृथैव रसने श्रान्तासि मर्त्याधमान् । लक्ष्मीनायकमब्जभूहरिमुखैः संसेविताङ्घ्रिद्वयं कृष्णं संस्तुहि धन्यतां गमय मां किं वस्त्वसाध्यं तव ॥ 41॥ इति श्रीकृष्णस्तोत्रं सम्पूर्णम् । स्तोत्रसमुच्चयः 2 (53) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}