% Text title : Krishnastutih 2 % File name : kRRiShNastutiH2vAdirAja.itx % Category : vishhnu, vAdirAja, vishnu, stuti, krishna % Location : doc\_vishhnu % Author : vAdirAjayati % Proofread by : Jayalakshmi Jayaraman, Revathy R. % Latest update : May 26, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Krishnastutih ..}## \itxtitle{.. kR^iShNastutiH ..}##\endtitles ## हितं न जानाम्यहितं न जाने नाकर्तुमीशो नच कर्तुमीशः । यथा नटान्नाटकदारुयन्त्रं तथा हरेः प्रेरणयैव वर्ते ॥ 1॥ यदभूत्तद्धरेर्यच्च नाभूत्तच्च हरेः परात् । जीवो विष्टिगृहीतोऽस्मात्किं भवेत्किं च नो भवेत् ॥ 2॥ कर्मणो यदि तत्कर्म स्वानिष्टं कुरुते कुतः । अनाद्यनिष्टकर्माणि करोत्यन्यवशो ध्रुवम् ॥ 3॥ नित्यो जीवोऽस्वतन्त्रश्चेदनित्यं कर्म जन्मनि । स्थितौ लये परापेक्षमन्याधीनं कथं न तत् ॥ 4॥ यत इत्येकवचनादेको दाधार चेत्यलम् । स्पष्टश्रुतेर्न कर्माणि कर्मद्वारा न चेतनाः ॥ 5॥ अनन्ताः सर्वजगतां कर्तारो लाघवादपि । लोकेऽदृष्टद्वारकर्तृमात्रात्क्वापि क्रियाजनेः ॥ 6॥ कृतिपूर्वककर्तैव कर्ताऽन्यस्तूपचारतः । अन्यथा कन्यकायाः स्याद्भर्ताऽपि पितृवत्पिता ॥ 7॥ अतो नामुख्यकर्त्रैव महाकार्यमिदं भवेत् । किं स्त्रीपुंसोर्विनाऽपि स्यात्पुत्रः पुत्रेष्टिमात्रतः ॥ 8॥ न चेदुपादानमपि तद्वत्स्यादौपचारिकम् । दृष्टानुसारतस्तच्चेत्कर्ताऽपि स्यात्तथैव हि ॥ 9॥ अदृष्टमपि बीजाद्यं कल्प्यं फलबलाद्यथा । तथाऽदृष्टोऽपि कर्ताऽस्य कल्प्यः कोऽप्युरुशक्तिमान् ॥ 10॥ न च कालादिकं तस्य प्रेरकं जडवस्तुनः । स्वतः प्रवृत्ययोगेन प्रेर्यत्वात्कर्तृतोऽन्यतः ॥ 11॥ नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कुतः । अङ्घ्रयर्चनेन तत्तीर्थजुष्ट्या तद्दत्तभूत्वतः ॥ 12॥ किञ्च सृज्यं वशे स्रष्टुर्हार्यं हर्तुर्वशे परम् । पातुर्वशे स्थितं सर्वमतो विष्णोर्वशेऽखिलम् ॥ 13॥ न पिताऽधिपतिर्नॄनाँअ न हर्ता यामकोऽपि वा । ?? किन्तु रक्षक एवातो विष्णुरेव जगत्पतिः ॥ 14॥ दशदिक्पतिभावेन देवा ब्रह्मेशपूर्वकाः । खण्डाधिपतयो विष्णुस्तदभावाज्जगत्पतिः ॥ 15॥ अस्य देवस्येति वेदे यथा विष्णोर्वशे हरः । स्पष्टं श्रुतस्तथा वेदे न क्वापीशवशे हरिः ॥ 16॥ श्रौतो लब्धपदः सोमो नेशो वेदविदां मते । विश्वाधिकत्वगीः सावकाशेन्द्रादिश्रुताविव ॥ 17॥ सोऽरोदीदिति वेदे हि रोदनाद्रुद्रतोदिता । न ते महित्वमिति तु विष्णोरसमतोदिता ॥ 18॥ या ह्युच्छेषणभागो वै रुद्र इत्याह वेदवाक् । जुषेथां यज्ञमित्याद्या सा विष्णुं वक्त्यतस्स राट् ॥ 19॥ प्रलये वटपत्रेऽप्सु शेते नारायणः किल । तदा क्वान्ये सुरास्तस्मात्सर्वेशो विष्णुरेव हि ॥ 20॥ किञ्च गीतोपनिशदि सर्वं द्विपुरुषाख्यया । सङ्गृहीतं हरिस्त्वेकः पुरुषोत्तम ईरितः ॥ 21॥ रामः प्रभूरामभृत्या देवाः सर्वेऽपि वानराः । कृष्णः प्रभुः कृष्णभृत्या देवा धर्मात्मजादयः ॥ 22॥ अर्हत्तमो ह्यग्रपूजामर्हत्यन्यो न संसदि । यथेवेह तथाऽमुत्र तद्विष्णुरखिलप्रभुः ॥ 23॥ तस्मात्सर्वेश्वरो विष्णुः सर्वं सर्वत्र सर्वदा । प्रवर्तयति सर्वत्र सर्वशक्तिः सनातनः ॥ 24॥ यद्भूतं भूतमेतस्माद्भवच्च भवति प्रभोः । भाव्यं भविष्यतीह्यस्य कृपया नान्यतः क्वचित् ॥ 25॥ अतः सर्वेष्टलाभाय सर्वानिष्टनिवृत्तये । तमर्च्यमर्चय स्तुत्यं स्तुहि नम्यं नमाच्युतम् ॥ 26॥ वादिराजयतिप्रोक्तमेवं कृष्णस्तवं नवम् । पठन् सर्वेष्टमाप्नोति सर्वानिष्टनिवृत्तिमान् ॥ 27॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता श्रीकृष्णस्तुतिः सम्पूर्णा । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । ## Proofread by Jayalakshmi Jayaraman \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}