% Text title : Brahma's Hymn to Krishna 2 % File name : kRRiShNastutiHbrahma2.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Transliterated by : DKM Kartha % Proofread by : PSA Easwaran % Description/comments : padmapurANam/khaNDaH 6 (uttarakhaNDaH)/adhyAyaH 245/shlokAH 107-122 % Latest update : March 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rahma’s Hymn to Krishna ..}## \itxtitle{.. brahmaNA kR^itA shrIkR^iShNastutiH ..}##\endtitles ## kR^itA~njalipuTo bhUtvA pariNIya praNamya cha | bhayAduvAcha govindaM brahmA tribhuvaneshvaraH || 107|| brahmovAcha \- namo namaste sarvAtmaMstatvaj~nAnasvarUpiNe | nityAnandasvarUpAya priyatAtmanmahAtmane || 108|| aNurbR^ihatsthUlatararUpaH sarvagato.avyayaH | anAdimadhyAntarUpa svarUpAtmannamo.astu te || 109|| nityaj~nAnabalaishvaryavIryatejomayasya cha | mahAshakte namastubhyaM pUrNaShADguNyamUrtaye || 110|| tvaM vedapuruSho brahmanmahApuruSha eva cha | sharIrapuruShatvasya ChandaHpuruSha eva cha || 111|| chatvAraH puruShAstvaM cha purANaH puruShottama | vibhUtayastava brahmanpR^ithivyagnyanilAdayaH || 112|| tava vAchA samudbhUtau kShmA vahnI jagadIshvara | antarikShaM cha vAyushcha sR^iShTau prANena te vibho || 113|| chakShuShA tava saMsR^iShTau dyaushchAdityastathAvyaya | dishashcha chandramAH sR^iShTAH shrotreNa tava chAnagha || 114|| apAM srAvashcha varuNo manasA te maheshvara | ukte mahati mImAMse yattadbrahmaprakAshate || 115|| tathaiva chAdhvareShvetadetadeva mahAvrate | Chandoge ye nabhasyetaddivye tadvAyureva tat || 116|| AkAsha etadevedamoShadhIShvevameva cha | nakShatreShu cha sarveShu graheShvetaddivAkare || 117|| evambhUteShvevameva brahmetyAchakShate shrutiH | tadeva paramaM brahma praj~nAtaM parito.amR^itam || 118|| hiraNmayo.avyayo yaj~naH shuchiH shuchiShadityapi | vaidikAnyabhidheyAni tathaitAnyasya na kvachit || 119|| chakShurmayaM shrotramayaM Chandomayamanomayam | vA~NmayaM paramAtmAnaM pareshaM shaMsati shrutiH || 120|| iti sarvopaniShadAmarthastvaM kamalekShaNa | stotuM na shakto.ayaM tvAM tu sarvavedAntapAragam || 121|| mahAparAdhametatte vatsApaharaNaM mayA | kR^itaM tatkShamyatAM nAtha sharaNAgatavatsala || 122|| iti brahmaNA kR^itA shrIkR^iShNastutiH samAptA || (padmapurANam/khaNDaH 6 (uttarakhaNDaH)/adhyAyaH 245/shlokAH 107\-122) ## Encoded by DKM Kartha Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}