% Text title : kRRiShNastutiHdeva % File name : kRRiShNastutiHdeva.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishnastutihdeva ..}## \itxtitle{.. shrIkR^iShNastutiHdeva ..}##\endtitles ## devakR^itA natAH sma te nAtha padAravindaM buddhIndriyaprANamanovachobhiH | yachchintyate.antarhR^idi bhAvayuktairmumukShubhiH karmamayorupAshAt || 1|| tvaM mAyayA triguNayA.a.atmani durvibhAvyaM vyaktaM sR^ijasyavasi lumpasi tadguNasthaH | naitairbhavAnajita karmabhirajyate vai yatsve sukhe.avyavahite.abhirato.anavadyaH || 2|| shuddhirnR^iNAM na tu tatheDya durAshayAnAM vidyAshrutAdhyayanadAnatapaHkriyAbhiH | sattvAtmanAmR^iShabha te yashasi pravR^iddha\- sachChraddhayA shravaNasambhR^itayA yathA syAt || 3|| syAnnastavA~NghrirashubhAshayadhUmaketuH kShemAya yo munibhirArdrahR^idohyamAnaH | yaH sAttvataiH samavibhUtaya AtmavadbhiH vyUhe.architaH savanashaH svaratikramAya || 4|| yashchintyate prayatapANibhiradhvarAgnau trayyA niruktavidhinesha havirgR^ihItvA | adhyAtmayoga uta yogibhirAtmamAyAM jij~nAsubhiH paramabhAgavataiH parIShTaH || 5|| paryuShTayA tava vibho vanamAlayeyaM saMspardhinI bhagavatI pratipatnivachChrIH | yaH supraNItamamuyArhaNamAdadanno bhUyAtsadA~NghrirashubhAshayadhUmaketuH || 6|| ketustrivikramayutastripatatpatAko yaste bhayAbhayakaro.asuradevachamvoH | svargAya sAdhuShu khaleShvitarAya bhUman pAdaH punAtu bhagavan bhajatAmaghaM naH || 7|| nasyotagAva iva yasya vashe bhavanti brahmAdayastanubhR^ito mithurardyamAnAH | kAlasya te prakR^itipUruShayoH parasya shaM nastanotu charaNaH puruShottamasya || 8|| asyAsi heturudayasthitisaMyamAnAM avyaktajIvamahatAmapi kAlamAhuH | so.ayaM triNAbhirakhilApachaye pravR^ittaH kAlo gabhIraraya uttamapUruShastvam || 9|| tvattaH pumAn samadhigamya yayA svavIryaM dhatte mahAntamiva garbhamamoghavIryaH | so.ayaM tayAnugata Atmana ANDakoshaM haimaM sasarja bahirAvaraNairupetam || 10|| tattasthuShashcha jagatashcha bhavAnadhIsho yanmAyayotthaguNavikriyayopanItAn | arthA~njuShannapi hR^iShIkapate na lipto ye.anye svataH parihR^itAdapi bibhyati sma || 11|| smAyAvalokalavadarshitabhAvahAri bhrUmaNDalaprahitasauratamantrashauNDaiH | patnyastu ShoDashasahasramana~NgabANaiH yasyendrayaM vimathituM karaNairna vibhvyaH || 12|| vibhvyastavAmR^itakathodavahAstrilokyAH pAdAvanejasaritaH shamalAni hantum | AnushravaM shrutibhira~Nghrijama~Ngasa~NgaiH tIrthadvayaM shuchiShadasta upaspR^ishanti || 13|| iti devakR^itA shrIkR^iShNastutiH samAptA | ## Peculiarity of this stotra is, from verse 3 onwards, subsequent shlokas start with the ending word of the previous shlokas. Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}