श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः

श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः

श्रीकृष्णमन्त्रकवचम् श्रीगणेशाय नमः । महादेव उवाचः । ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च । मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव । तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥ तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् । सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ३॥ मन्त्रसिद्धस्य पुंसश्च विश्वं करतलं मुने । शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः । पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ४॥ तस्य संस्पर्शमात्रेण पादपङ्कजरेणुना । पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ५॥ ॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः समाप्तम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : kRiShNasya saptadashAkSharo mantraH
% File name             : kRiShNasaptadashAkSharamantraH.itx
% itxtitle              : kRiShNasya saptadashAkSharo mantraH athavA shrIkRiShNamantrakavacham
% engtitle              : kRiShNasya saptadashAkSharo mantraH
% Category              : mantra, vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : September 07, 2004
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org