कृकारादि श्रीकृष्णाष्टोत्तरशतनामावलिः

कृकारादि श्रीकृष्णाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ कृष्णाय नमः । ॐ कृतिने नमः । ॐ कृपाशीताय नमः । ॐ कृतज्ञाय नमः । ॐ कृष्णमूर्थजाय नमः । ॐ कृष्णाव्यसनसंहर्त्रे नमः । ॐ कृष्णाम्बुधरविग्रहाय नमः । ॐ कृष्णाब्जवदनाय नमः । ॐ कृष्णाप्रकृत्यङ्गाय नमः । ॐ कृताखिलाय नमः । १० ॐ कृतगीताय नमः । ॐ कृष्णगीताय नमः । ॐ कृष्णगोपीजनाम्बराय नमः । ॐ कृष्णस्वराय नमः । ॐ कृत्तजिष्णुगर्वाय नमः । ॐ कृष्णोत्तरस्रजाय नमः । ॐ कृतलोकेशसम्मोहाय नमः । ॐ कृतदावाग्निपारणाय नमः । ॐ कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहाय नमः । ॐ कृतगोवर्धनच्छत्राय नमः । २० ॐ कृताहिफणताण्डवाय नमः । ॐ कृत्ताघाय नमः । ॐ कृत्तभक्ताघाय नमः । ॐ कृतदैवतमङ्गलाय नमः । ॐ कृतान्तसदनानीतगुरुपुत्राय नमः । ॐ कृतस्मिताय नमः । ॐ कृतान्तभगिनीवारि विहारिणे नमः । ॐ कृतवित्प्रियाय नमः । ॐ कृतगोवत्ससन्त्त्राणाय नमः । ॐ कृतकेतरसौहृदाय नमः । ३० ॐ कृत्तभूमिभराय नमः । ॐ कृष्णबन्धवे नमः । ॐ कृष्णमहागुरवे नमः । ॐ कृष्णप्रियाय नमः । ॐ कृष्णसखाय नमः । ॐ कृष्णेशाय नमः । ॐ कृष्णसारधये नमः । ॐ कृतरासोत्सवाय नमः । ॐ कृष्णगोपीजनमनोधनाय नमः । ॐ कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतये नमः । ४० ॐ कृष्णप्रतापाय नमः । ॐ कृष्णाप्ताय नमः । ॐ कृष्णमानाभिरक्षणाय नमः । ॐ कृपीटधिकृतावासाय नमः । ॐ कृपीटरुहलोचनाय नमः । ॐ कृशानुवदनाधीशाय नमः । ॐ कृशानुहुतखाण्डवाय नमः । ॐ कृत्तिवासस्स्मयाहर्त्रे नमः । ॐ कृत्तिवासोज्ज्वरार्दनाय नमः । ॐ कृत्तबाणभुजावृन्दाय नमः । ५० ॐ कृतवृन्दारकावनाय नमः । ॐ कृतादियुगसंस्थाकृते नमः । ॐ कृतधर्मपालनाय नमः । ॐ कृतचित्तजनप्राणाय नमः । ॐ कृतकन्दर्पविग्रहाय नमः । ॐ कृशोदरीवृन्दबन्दीमोचकाय नमः । ॐ कृपणावनाय नमः । ॐ कृत्स्नविदे नमः । ॐ कृत्स्नदुर्ञ्जेयमहिम्ने नमः । ॐ कृत्स्नपालकाय नमः । ६० ॐ कृत्स्नान्तराय नमः । ॐ कृत्स्नयन्त्रे नमः । ॐ कृत्स्नहने नमः । ॐ कृत्स्नधारकाय नमः । ॐ कृत्स्नाकृतये नमः । ॐ कृत्स्नदृष्टये नमः । ॐ कृच्छलभ्याय नमः । ॐ कृताद्भुताय नमः । ॐ कृत्स्नप्रियाय नमः । ॐ कृत्स्नहीनाय नमः । ७० ॐ कृत्स्नात्मने नमः । ॐ कृत्स्नभासकाय नमः । ॐ कृत्तिकानन्तरोद्भूताय नमः । ॐ कृत्तरुक्मिकचव्रजाय नमः । ॐ कृपात्तरुक्मिणीकान्ताय नमः । ॐ कृतधर्मक्रियावनाय नमः । ॐ कृष्णपक्षाष्टमीचन्द्रफालभागमनोहराय नमः । ॐ कृत्यसाक्षिणे नमः । ॐ कृत्यपतये नमः । ॐ कृत्स्नक्रतुफलप्रदाय नमः । ८० ॐ कृष्णवर्मलसच्चक्राय नमः । ॐ कृपीटजविभूषणाय नमः । ॐ कृताख्यारूपनिर्वाहाय नमः । ॐ कृतार्धीकृतबाडबाय नमः । ॐ कृतवन्यस्रजाभूषाय नमः । ॐ कृपीटजलसत्काराय नमः । ॐ कृपीटजालयावक्षसे नमः । ॐ कृतपादार्चनाम्बुजाय नमः । ॐ कृतिमेतरसौन्दर्याय नमः । ॐ कृतिमाशयदुर्लभाय नमः । ९० ॐ कृततार्क्ष्यध्वजारधाय नमः । ॐ कृतमोक्षाभिधेयकाय नमः । ॐ कृतीकृतद्वापरकाय नमः । ॐ कृतसौभाग्यभूतलाय नमः । ॐ कृतलोकत्रयानन्दाय नमः । ॐ कृतीकृतकलिप्रधाय नमः । ॐ कृतोत्तरागर्भरक्षाय नमः । ॐ कृतधिये नमः । ॐ कृतलक्षणाय नमः । ॐ कृतत्रिजगतीमोहाय नमः । १०० ॐ कृतदेवद्रुमाहृतये नमः । ॐ कृत्स्नानन्दाय नमः । ॐ कृत्स्नदुःखदूराय नमः । ॐ कृत्स्नविलक्षणाय नमः । ॐ कृत्स्नांशाय नमः । ॐ कृत्स्नजीवांशाय नमः । ॐ कृत्स्नसत्ताय नमः । ॐ कृतिप्रियाय नमः । १०८ ॥ इति कृवर्णादि श्री कृष्णाष्टोत्तरशतम् रामेण लिखितं समर्पितं च श्री हयग्रीवाय विश्वावसु श्रावणाशुद्ध चतुर्दश्याम् ॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu Composed by : paNDita shrI bellaMkoNDa rAmarAya kavIndra
% Text title            : kRikArAdi kRiShNAShTottarashatanAmAvaliH
% File name             : kRikArAdikRiShNa108nAmAvaliH.itx
% itxtitle              : dashAvatAra kRikArAdi kRiShNAShTottarashatanAmAvaliH
% engtitle              : kRikArAdi kRiShNAShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, vishhnu, dashAvatAra, paNDita-bellaMkoNDa-rAmarAya-kavIndra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : paNDita shrI bellaMkoNDa rAmarAya kavIndra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : shrI dashAvatArAShTottara shatanAmAvaliH savyAkhyA
% Latest update         : January 24, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org