% Text title : kRikArAdi kRiShNAShTottarashatanAmAvaliH % File name : kRikArAdikRiShNa108nAmAvaliH.itx % Category : अष्टोत्तरशतनामावली, विष्नु, दशावतार, पण्डित-बेल्लंकोण्ड-रामराय-कवीन्द्र, vishnu % Location : doc\_vishhnu % Author : पण्डित श्री बेल्लंकोण्ड रामराय कवीन्द्र % Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : श्री दशावताराष्टोत्तर शतनामावलिः सव्याख्या % Latest update : January 24, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. कृकारादि श्री कृष्णाष्टोत्तरशतनामावलिः ..}## \itxtitle{.. कृकारादि श्रीकृष्णाष्टोत्तरशतनामावलिः ..}##\endtitles ## श्री हयग्रीवाय नमः । हरिः OM OM कृष्णाय नमः । OM कृतिने नमः । OM कृपाशीताय नमः । OM कृतज्ञाय नमः । OM कृष्णमूर्थजाय नमः । OM कृष्णाव्यसनसंहर्त्रे नमः । OM कृष्णाम्बुधरविग्रहाय नमः । OM कृष्णाब्जवदनाय नमः । OM कृष्णाप्रकृत्यङ्गाय नमः । OM कृताखिलाय नमः । 10 OM कृतगीताय नमः । OM कृष्णगीताय नमः । OM कृष्णगोपीजनाम्बराय नमः । OM कृष्णस्वराय नमः । OM कृत्तजिष्णुगर्वाय नमः । OM कृष्णोत्तरस्रजाय नमः । OM कृतलोकेशसम्मोहाय नमः । OM कृतदावाग्निपारणाय नमः । OM कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहाय नमः । OM कृतगोवर्धनच्छत्राय नमः । 20 OM कृताहिफणताण्डवाय नमः । OM कृत्ताघाय नमः । OM कृत्तभक्ताघाय नमः । OM कृतदैवतमङ्गलाय नमः । OM कृतान्तसदनानीतगुरुपुत्राय नमः । OM कृतस्मिताय नमः । OM कृतान्तभगिनीवारि विहारिणे नमः । OM कृतवित्प्रियाय नमः । OM कृतगोवत्ससन्त्त्राणाय नमः । OM कृतकेतरसौहृदाय नमः । 30 OM कृत्तभूमिभराय नमः । OM कृष्णबन्धवे नमः । OM कृष्णमहागुरवे नमः । OM कृष्णप्रियाय नमः । OM कृष्णसखाय नमः । OM कृष्णेशाय नमः । OM कृष्णसारधये नमः । OM कृतरासोत्सवाय नमः । OM कृष्णगोपीजनमनोधनाय नमः । OM कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतये नमः । 40 OM कृष्णप्रतापाय नमः । OM कृष्णाप्ताय नमः । OM कृष्णमानाभिरक्षणाय नमः । OM कृपीटधिकृतावासाय नमः । OM कृपीटरुहलोचनाय नमः । OM कृशानुवदनाधीशाय नमः । OM कृशानुहुतखाण्डवाय नमः । OM कृत्तिवासस्स्मयाहर्त्रे नमः । OM कृत्तिवासोज्ज्वरार्दनाय नमः । OM कृत्तबाणभुजावृन्दाय नमः । 50 OM कृतवृन्दारकावनाय नमः । OM कृतादियुगसंस्थाकृते नमः । OM कृतधर्मपालनाय नमः । OM कृतचित्तजनप्राणाय नमः । OM कृतकन्दर्पविग्रहाय नमः । OM कृशोदरीवृन्दबन्दीमोचकाय नमः । OM कृपणावनाय नमः । OM कृत्स्नविदे नमः । OM कृत्स्नदुर्ञ्जेयमहिम्ने नमः । OM कृत्स्नपालकाय नमः । 60 OM कृत्स्नान्तराय नमः । OM कृत्स्नयन्त्रे नमः । OM कृत्स्नहने नमः । OM कृत्स्नधारकाय नमः । OM कृत्स्नाकृतये नमः । OM कृत्स्नदृष्टये नमः । OM कृच्छलभ्याय नमः । OM कृताद्भुताय नमः । OM कृत्स्नप्रियाय नमः । OM कृत्स्नहीनाय नमः । 70 OM कृत्स्नात्मने नमः । OM कृत्स्नभासकाय नमः । OM कृत्तिकानन्तरोद्भूताय नमः । OM कृत्तरुक्मिकचव्रजाय नमः । OM कृपात्तरुक्मिणीकान्ताय नमः । OM कृतधर्मक्रियावनाय नमः । OM कृष्णपक्षाष्टमीचन्द्रफालभागमनोहराय नमः । OM कृत्यसाक्षिणे नमः । OM कृत्यपतये नमः । OM कृत्स्नक्रतुफलप्रदाय नमः । 80 OM कृष्णवर्मलसच्चक्राय नमः । OM कृपीटजविभूषणाय नमः । OM कृताख्यारूपनिर्वाहाय नमः । OM कृतार्धीकृतबाडबाय नमः । OM कृतवन्यस्रजाभूषाय नमः । OM कृपीटजलसत्काराय नमः । OM कृपीटजालयावक्षसे नमः । OM कृतपादार्चनाम्बुजाय नमः । OM कृतिमेतरसौन्दर्याय नमः । OM कृतिमाशयदुर्लभाय नमः । 90 OM कृततार्क्ष्यध्वजारधाय नमः । OM कृतमोक्षाभिधेयकाय नमः । OM कृतीकृतद्वापरकाय नमः । OM कृतसौभाग्यभूतलाय नमः । OM कृतलोकत्रयानन्दाय नमः । OM कृतीकृतकलिप्रधाय नमः । OM कृतोत्तरागर्भरक्षाय नमः । OM कृतधिये नमः । OM कृतलक्षणाय नमः । OM कृतत्रिजगतीमोहाय नमः । 100 OM कृतदेवद्रुमाहृतये नमः । OM कृत्स्नानन्दाय नमः । OM कृत्स्नदुःखदूराय नमः । OM कृत्स्नविलक्षणाय नमः । OM कृत्स्नांशाय नमः । OM कृत्स्नजीवांशाय नमः । OM कृत्स्नसत्ताय नमः । OM कृतिप्रियाय नमः । 108 ॥ इति कृवर्णादि श्री कृष्णाष्टोत्तरशतम् रामेण लिखितं समर्पितं च श्री हयग्रीवाय विश्वावसु श्रावणाशुद्ध चतुर्दश्याम् ॥ ## Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu Composed by : पण्डित श्री बेल्लंकोण्ड रामराय कवीन्द्र \medskip\hrule\medskip \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}