% Text title : Shri Kaviraja Stuti 05 10 % File name : kavirAjastutiH.itx % Category : vishhnu, krishna, stuti % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-10 % Latest update : October 9, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kaviraja Stuti ..}## \itxtitle{.. shrIkavirAjastutiH ..}##\endtitles ## विलोचनकदम्बकं यदुपलभ्य लुभ्य त्किमा\- लिलेह न हि किं पपौ न हि ममज्ज किंवा न हि । परं तु किमिवाभवन्नवतमाललक्ष्मीतिर\- रिक्रयानिगमसाम्प्रदायिकमुपास्महे तन्महः ॥ 1॥ अबालकजवाधरः सलिलवाहवाहद्युतिः नवाब्जवनवादिदृग्बृहदवार्यबाहुद्वयः । स वाङ्मनसबाह्यद्दक्प्रमदवारवारां निधिः भवाल्लवणवारिधेः सविधवासवानुद्धरेत् ॥ 2॥ यदीयसुषमावलोकनमुदः शरत्कौमुदी\- कदम्बपरिशीलनप्रमदधाटिकाचेटिका । तदम्बुदकदम्बडम्बरविडम्बिकिञ्चिच्छर\- त्सरोजदुरहङ्कृतेरनवकाशनेत्रं भजे ॥ 3॥ सिताभ्रचयपङ्किला विधुशिलाम्बुवापीविधु\- प्रभामयसरोजिनी यदि सृजेत् प्रसूनं नवम् । तदीयमुपमा यदीयनयनस्य नः स्पर्धिनी\- ममन्दमुदमम्बुधेस्तटकुटीचरं तक्रियात् ॥ 4॥ कुतूहलमयी हरिन्महमयं नभोमेदिनी प्रमोदलहरीमयी जगति यत्र कुत्र क्वचित् । मतिः परमरंस्त यद्वदनबिम्बसञ्चुम्बिनी तदस्तु वटभूरुहस्तटचरिष्णु धाम श्रियै ॥ 5॥ किमद्भुतततेः किमुल्लसनसम्पदः किं महो\- त्सवस्य कुतुकस्य किं किमु जगत्त्रयीविस्मृतेः । बभूव हृदयं यदाननविहारि जाने न तत् पुनातु लवणाम्बुधे सविधचुम्बि किञ्चिन्महः ॥ 6॥ अधीनमिति यत्कृपानिमुखमित्यशेषोपमा ससङ्ग्रहमिति द्युतिः प्रणयपूर्णमित्युत्सवः । अजस्रमनुशीलयत्यधिकलुब्धमित्यक्षित\- द्वटाव निरुहस्तटीघटितधाम धामाश्रये ॥ 7॥ यदीयरजसां गणः कबलितोडुवासां गणः पतत्यमिततारकप्रियकरच्छटाकारकः । सुधां किरति यत्कलाकरपुलाकराशिर्दृशो\- स्तमम्बुधितटीचरं कमपि कान्तिसारं भजे ॥ 8॥ सुधांशुमयमाम्मुसुमांसलमृजं सुधारासुधा\- विधौतमतिनिर्मलप्रबलकौमुदीप्रोत्थितम् । परस्परविघर्षणैर्दहितशार्मणस्रोतसं भुवि क्वचन पुञ्जितं मधुरिमाणमन्तर्भजे ॥ 9॥ प्रतिक्षणरतिक्षणप्रदमुरारिपादद्वयी\- विहारसुखसञ्चितद्रढिमनीलशैलद्रवे । अपाकृतबलस्त्रपाभरजयाय मादृङ्मनो\- द्रवं विरचयन्मदं मधुरिमा स कोऽपि क्रियात् ॥ 10॥ वदान्ययशसो जगद्विजयगर्वगम्भीरिमा तुलाकणकलङ्कितानवसरः क्षमासम्पदः । महोर्मिभरिताद्भुतस्तबकिता कृपाचातुरी तुरीयपुरुषार्थदं जयति मर्म शर्म श्रियाम् ॥ 11॥ दृशोरमृतवापिकामधुरिमैकधाराधरे घनप्रमदकन्दलो वपुषि पानबाहुद्वये । भवामयपयोनिधेस्तरणसेतुरव्याहतं पदं मनसि काचनाचरतु सा चितश्चातुरी ॥ 12॥ मदंहसि मदं हसत्पलमनूननानैनसां प्रचण्डिमपिचण्डिले मरुति हिण्डमाने मुहः । चलत्पतितपावनाधिपपतातिकास्तम्भकृ\- त्किमाततभुजद्वयः स मयि निर्दयः किं भवेत् ॥ 13॥ परे तपति विक्रमाह्वयनिदाघचण्डातप\- व्यथादलनकेलिकौतुककदस्ववानम्बुदः । क्रियाज्जलधिकूलभृन्मुदितभाव्यलक्ष्मीवधू\- प्रसाधनविधौ हरिन्मणिजदर्पणस्तर्पणम् ॥ 14॥ सखे किमुपलभ्य कां ननु दशां भजे वेद्मि नो परस्परमिति ब्रुवद्वचनसत्यतासिद्धये । निमज्ज्य सुखनीरधौ न हि बहिर्ययौ दृङ्ममनो\- द्वयं यदवलोकने तवलोकवाञ्छास्तु नः ॥ 15॥ दुरुद्धरमहाधमाधिपतिमादृशोद्धारणा\- तिभारगिरिविघ्नवन्मधुरिमाब्धिजीचिप्लवः । जगन्नयनभाग्यवैभवमहौषधीवाधव\- द्वयाद्रवमयोदयः स्फुरतु कोऽपि मन्मानसे ॥ 16॥ महोत्सवकरम्बितामितरगन्धशून्यापर\- प्रमोदमयसृष्टिमुल्लसितलोभकोशं दृशोः । अकण्टकविलुण्ठनापणमनश्वरश्रेयसां मुहुर्मुहुरहं महोघनमहोज्ज्वलं कामये ॥ 17॥ कलङ्ककपटस्फुटोदररजच्छटापङ्किलं यन्दाननसुधाम्भसः कलुषहृत्पटीमण्डलम् । धिनोति वसुधां सुधामयमयूखमाली मुहुः मम प्रमददोहनः स भवताज्जगन्मोहनः ॥ 18॥ यदाननसुधाकरद्युतिसुधाधिपानेच्छयोः मुहुर्विवृतसर्वतोमुखमतित्वरं धावतोः । अनाविलमणीमयाभरणमन्तरायस्त्विषा भवन्नयनयोर्ममाभयनयोदयं सङ्क्रियात् ॥ 19॥ सपत्नविरहो महोल्लसितमाधुरीसम्पदां सहासननवोत्सवो निखिलमोहलक्ष्मीततेः । परप्रमदकन्दलीवलदमन्दलीलाभरः स रक्षतु पुरस्सरः सरसिजस्रजश्चक्षुषा ॥ 20॥ पराजितवराकरक्तकनवौष्ठलेखाकरः श्रिया विमलनाकरक्षणशिलाविलासाकरः । मुखेन हरिणा करम्बितसुधांशुनिन्दाकरः स मेऽस्त्वघनिराकरः खलु गृहीतपद्माकरः ॥ 21॥ कृपालुकुलमौलिना सपदि येन सम्पत्तथा वनीयकमनीयतापदतनूरुचिन्तापदम् । शितिक्षितिमहेन्द्र हे शरण शून्यताशालिनां गणे सुरतरूपमोचितमहे भवं ध्यायताम् ॥ 22॥ श्रियं च सुहृदे ददद्वितरसन्मतिं भूपजा\- ङ्गणे सुरतरूपमोचितमहे भवं ध्यायताम् । जबाधरदरस्मितं मुखरुचा महेन्द्रप्रभा\- करम्बिततमालसारसदृगन्तरं गाहताम् ॥ 23॥ दिशं विरचयन्महो विपुलबाहुपुष्पावली करम्बिततमालसारसदृगन्तरं गाहताम् । अरे हृदय यः सुधारसनिधानवेणुध्वनि वनेजनयनाशयातनुतनुतराधिकारङ्गदम् ॥ 24॥ तमीक्षणनटं सकृत्तटवतीशतीरस्थली वनेजनयनाशयातनुतराधिकारङ्गदम् । प्रपन्नपरिपालने पतितपावने पाटवी पवित्रपदपङ्करुटपतनपूतपाषाणकम् ॥ 25॥ पयरसुपरिपन्थिपीडितपदः स पाता प्रभुः प्रियं प्रतनपूरुषः परमपुण्यदः पूरयेत् । महेन्द्रमणिमञ्जुतां मलिनयन् महोमण्डलैः मनोहरमहामहामधुरमर्मणां मर्दनः । महीध्रमयमन्दिरो मनुजमत्ततामञ्जरी मधुर्मथनकृन्मथोर्मसृणयेन्मदीयां मतिम् ॥ 26॥ उदञ्चितसमुच्चकोरकरुचिप्रसूनस्मितं\- स्फुरत्तरलतातिखेलदलकान्तभालास्यभृत् । स्वरूपमिह ते न कः प्रकटवासवेलावने जजल्प कुशलान्यनल्पय मुकुन्द कल्पद्रुम ॥ 27॥ सुधारसमयोदयं मुहुरुदञ्चयन् यः स्वरू\- पलक्षणरुचिच्छटापटिमपूरिताशातटः । धनाञ्जनरुचिं दधाति बहुधा नवैराश्रितो महोभिरनिशं दिशेत् कुशलमम्बुजाक्षोऽम्बुदः ॥ 28॥ अरङ्कुधरधामवन्नरजनीमहोल्लासभृ\- त्कलापचयपूर्णविग्रहमहः श्रिया भास्वरम् । नकैरवगतां मुदं दिशति यन्नदीनोदये पराङ्मुखमहं भजेऽद्भुतसुधानिधिं धाम तत् ॥ 29॥ अनुक्षणरसार्द्रतां सृजति यो यदीयं वल\- द्विनोदकमलं वपुः कलयतोऽपि यस्योदयः । न चन्द्रकिरणोच्चतामपि च ताडितालोकस\- न्तनिर्यमनुमोदिता स्मर तमद्भुताम्भोधरम् ॥ 30॥ तुलानवसरोजबानवमरो जवामौष्ठदृ\- ग्घनाञ्जनकलापगञ्जनकलापगर्हच्छविः । भुजायुगमहोकचायुगसहोरुचातुर्यभा\- ग्भुजन्मदवलम्बतां मदबलं दृढार्तेर्हरेत् ॥ 31॥ भविष्यदरुणानुजध्वजवियोगचिन्ताशुचो विभिन्नशितशैलभृद्गलितरक्तधारोपमम् । शिवं दिशतु नीलभूधरविलग्नसोपानभू\- पतद्बहलतूलतुन्दिलविशालशोणांशुकम् ॥ 32॥ हृदामितरवृत्तिभिः सह विधूतमूर्तिक्षणं समं कमलकोरकाकृतिकरैरुदस्तं ततः । स्खलत्तदनुपीठतः सह सहस्रनेत्रोदकैः क्रियात् किमपि मन्महः श्रियमनारतं तन्महः ॥ 33॥ नदेशनिनदाधिपल्लवितलोककोलाहला स्फुटार्तिविनिवेदनाश्रवणसावधानः किमु । सलीलसवनस्थलीगमनकौतुकोपक्रमे तिरोवलितकन्धरो धरधुरन्धरोऽस्तु श्रियै ॥ 34॥ जगद्विहरणोचितस्वतनुसङ्गहासाङ्गतो\- तरङ्गरुचिरङ्गससङ्ग्रहविधित्सया किं धुतः । गमोत्सवसमुत्सुको द्यतुमहं ह सारंहसा बलान्यधवलावनीधरवनीवसन्तो विभुः ॥ 35॥ प्रमोदजलधौ निमज्जति मनो जलार्द्रा दृशः कदम्बकुसुमश्रियं हरति वर्ष्म बद्धोऽञ्जलिः । प्रधावति जयध्वनिर्निपतितं शिरोभूषणे स कोऽपि समयः क्रियादिति चरित्रचित्रः श्रियम् ॥ 36॥ पुरा परिचितेतरप्रणयचातुरीं कस्यचि\- न्मतिं नवकुमुद्वतीमभिलषन्तमालिङ्गितुम् । वहन्तमवरोहणं किमु कलाकरं तं भजे शितिक्षितिधरः स्खलद्विपुलगण्डशैलोपमम् ॥ 37॥ शनैरतुसरत्तरप्रमदवारिपूरेक्षण\- प्रमुक्तजनतेक्षगप्रकरसानुरोधः किमु । स्वकीयचरणद्वयीविहरमाणभक्ताशय\- व्यथालवविशङ्कितः किमु मृदु ब्रजन् पातु सः ॥ 38॥ अनाथजनतार्पितं भरणभारमाविर्भव\- त्कृपादरमुपादेत् किमु विलासयात्रालसम् । दरोदितशिरोनतिः क्वचन चारु गारुत्मत\- प्रभालधिनकारु तद्भवतु दारु कारुण्यभाक् ॥ 35॥ विपन्नजनतावनप्रचुरधावनत्रासतः सदारतिकरक्षणव्यतिकरस्पृहोल्लासतः । विलम्बमवलम्ब्य चुम्बति नितान्तधीरागति\- र्यदीयपदसारसं समदसारसङ्गं हरेत् ॥ 40॥ विधूतिमभितो दधद्बहुविधां मुहुर्मादृशा\- मनुद्धरणदुर्दमाद्बहलदुर्यशःकर्दमात् । समुद्धृतिविधानकृन्मुरहरस्य लोकोत्तरो जयत्यतितरां हरेरपि हरेः प्रयाणोत्सवः ॥ 41॥ मुहुः परिजनोत्करैर्धृतगुणैः कृताकर्षणो नरप्रकरवीक्षितः सकरतारकोलाहलः । गृहीततनुरुत्तरैरलसयानशीलोऽवतु ब्रजेशपुरनागरीवसनतस्करो दुष्कृतात् ॥ 42॥ सुखाम्बुधिगभीरतावकलनादिवोर्ध्वस्फुर । द्भुजाधिविनिवेदनाप्रवणलोकसन्तानकम् । मृदङ्गरवरङ्गतुङ्गिमतरङ्गिघण्टारवं भजे पशुपदारदृक्पतनपात्रयात्रोत्सवम् ॥ 43॥ महीतलमहो जगद्विजयवादिनिःसाणज\- प्रणादभरनिर्भरभ्रमधुरीणसन्नाहिनम् । भजे चलपरेतराट्पतितराज्यधैर्याचल\- स्खलत्पृथुशिलारवप्रतिममङ्घ्रिघोष हरेः ॥ 44॥ स्वतः प्रसरणोत्सुकामरुणचेलभामेलना\- दशृङ्खलितखेलितां नवसुधांशुधारोन्मदाम् । विधूननपम्परोदयविधूतसाम्यासनां भजामि वदनद्युतिं मदनमोहनस्य प्रभोः ॥ 45॥ करोद्धरणवाञ्छया करिवरस्य गाढत्वचा\- वगाढसरसीमिलन्मलिनकण्टकैः पीडनम् । नतोन्नतनिजाङ्गजङ्गमतयेव संसूचय\- न्युपाधिविगलत्कृपानदनृपालपादोऽवतात् ॥ 46॥ कनत्किसलयावलीसुललितप्रभारामव\- न्नवारुणरुचारुणेक्षणविपत्त्रियामान्तवत् । महेन्द्रमणिमानसम्पदणिमानमानर्तय\- ज्जयत्यतिलसज्जवाविजयसन्जवासो महः ॥ 47॥ वपुर्लवणिमोर्मिषु प्रतिफलन्निजास्यप्रभा\- वलोकनबलोत्थिता मम विमोहिता नोहिता । भवेदिह महाधमोद्धरणपात्रयात्रोदये मुरारिरिति चिन्तयन् किमु समावृताङ्गोऽवतात् ॥ 48॥ अये हरिपदद्वये हृदयखेलदेलातिगं तदीययुगपद्गतौ बत कुतो विमर्शस्तवः । यतस्तदपदोषमानसपदं वदन्ति त्वया विमृश्यमिदमेव यद्भवति विभ्रमश्रीर्गतिः ॥ 49॥ मुकुन्दमुखवापिकाजगदपूर्वलक्ष्मीसमु\- द्नमाग्रसरबुद्बुदप्रतिममिन्दुबिन्दुव्रजम् । प्रफुल्लतरमुल्लसद्भुवनमोहवल्लीनव\- प्रसूनवलयभ्रमं प्रबलयन्तमन्तर्भजे ॥ 50॥ दुरापरमणीयमारमणवक्त्रकान्तिच्छटा\- वलोकनवलोभतः किमु शिरस्तटोर्ध्वं गता । मदीयनयनायनीभवतु कापि यात्रोत्सवो\- त्सुकस्य परमेशितुश्चरमचुम्बिनी पट्टिका ॥ 51॥ जनार्दनदृशोर्भृशोल्लसितपुण्डरीकोत्करा\- धिराज्यगरिमोपरि स्फुरितचामरोड्डामराम् । भजे फणिफटाच्छटानटललाटसीम्नि भ्रुवोः स मां विलसितामनाविलसिताभ्ररेखाद्वयीम् ॥ 52॥ हरेर्गमननिस्वनैः शमनयातनानिःसर\- न्मुरारिपुरसम्मुखप्रबलपापिनां विघ्नदौ । विघातविनिवारणं निगदितुं किमु द्वाःस्थितौ विहायसि विहारदृक् क्वचन चक्रभृत् पातु नः ॥ 53॥ नृलोकविषदोल्लसत्सुकृतजालबद्धं बहि\- र्गतं श्रुतिशिरोऽम्बुधेः किमपि रत्नमभ्रप्रभम् । महीपटतटस्थलीललितलोचनालङ्क्रिया प्रियाणि च फलं क्रियाद्वसनदामनद्धो हरिः ॥ 54॥ ललाटतटभूनदपटुकृरग्टकनकदल\- न्नवीनशतपर्विकास्तबकमिन्दुबिन्दुत्विवाम् । तरङ्गनिकरं गतावधिमधिश्रयद्विस्मृतं प्रयातु वदनं न कम्पवदनन्तशोभाम्बुधः ॥ 55॥ गमक्रमकुतूहली क्व च दधद्ममी विभ्रमी समुद्धटितभङ्गिमन्दिरकपाटवरपाटवम् । गुणालयमृणालिनीकुसुमकान्तिकीर्ति श्रिया\- मनध्ययनलोचनः कलुषमोचनं नः क्रियात् ॥ 56॥ नखद्युतिविलासवैभवलवार्थिकोटिक्षयां करप्रकरमाधुरीपदनिपातदैन्यग्रहात् । ध्रुवं म्रदिमशालिसुन्दरगतिर्गतिर्मादृशां दृशा विशदपुष्कर द्युतितिरस्क्रियादुष्करः ॥ 57॥ अगाधनिजमाधुरीधृतनिमञ्जनायाः श्रुतेः विकर्षणवशादिवोत्तरलमौलिभिर्मानवैः । गृहीतमरिजैत्रयात्रिकमिवाखिलाशाचरं भजे मुरजयि क्षणे मुरजघण्टिकानिस्वनम् ॥ 58॥ निमेषकणिकाविपद्युवतिदर्शनं दुष्क्रिया\- द्विषन्विविधविभ्रमो नृपचमुर्जुगप्सास्पदम । यदन्यदखिलं तदप्यपथमेव यस्मिन् दृशो\- र्मुकुन्दवदनस्पृशोः स समयोस्तु नः श्रेयसे ॥ 59॥ विलोकितमितस्ततो विरचयग्निवान्वेषय\- न्ननाकलितमादृशः किमु नताननो लज्जया । मदीयपतितावलीनृपतितासहस्रासहा सहस्रदलदा ? सर्षदविलोचनः सम्भवेत् ॥ 60॥ मुहुर्मथितलोचनोच्चयविषादचक्रं चर\- त्तमालतरुमस्तकोत्थितसिताब्जमत्यद्भुतम् । चलद्दलितकज्जलद्युतिमुरारिमौलौ मिल\- त्त्विषा धवलदीधितेः प्रबलमातपत्रं भजे ॥ 61॥ चलन्नृहरिभूतिवैभववनीसमुद्भेदव\- न्महाद्भुतमहीरहबृहत्पलाशोपमम् । स्मरामि दियदुन्मुखं किमपि मण्डलाकारभृ\- त्पटेन घटनाद्धनाघनघटानिभेनोद्भटम् ॥ 62॥ परेतपृतनापतिः पतितमण्डले चण्डता\- मखण्डबहुदण्डदां प्रकटरान यदाकर्णनम् । गतेषु पतितेषु पूजनजनम्रतासम्भ्रमं त्रपाबहलमावहत् स हृदि गाहतां काहलः ॥ 63॥ धनांशुमघनाशिनाकृतिघनाघनाडम्बरं विलोक्य विहितप्रडीनगतयोऽगतीनां गतेः । दृगम्बुजविहारलोभत इवापतन्तः स्थित\- च्छदाश्चलदुपर्यधो जयति चामराणां कुलम् ॥ 64॥ प्रहारशकलीभवन्नमुचिवैरिकैरोटभू\- जुटन्मणिगणोच्चलत्तरझणक्रियामांसलः । पलायनपरायणव्यसनवारहाहारवा\- नवाप्य कलितोन्नतिर्जयति कोऽपि वेत्रध्वनिः ॥ 65॥ जगत्त्रितयभानकृद्यदुकुलप्रदीपप्रभा\- प्रभासनसमुद्भवस्मयरसादिवोद्ग्रीवताम् । गतैः किल शिखाशतैर्घनतमास्तमाघस्मराः स्मरामि धरणीपतेः सरणिदीपिका दीपिकाः ॥ 66॥ रसास्थितिवशाकृपानिधिकृपाकटाक्षास्पदं ततो विधिबलावरजमौलिसीमां गतः । अनाप्तजलजाक्षवीक्षणलवस्तदाकाङ्क्षया विनम्रवदनोघटस्त्रुटितजीवनः पातु नः ॥ 6॥ शरद्विमलकौमुदीमयमहीमहाह्लादभू\- धरोपरि परिस्फुटामृतझरीव लीलावहा । सुधाधरणिरोहणत्रिजगतीमनोमोहनो\- त्तमाङ्गतलनिर्गलत्सलिलनिर्झरी पातु नः ॥ 68॥ स्वजातकुसुमस्त्रजामसमभावलावण्यकृ\- न्मुरारिमुखहक्पदाम्बुजसमुच्चलश्रीलवः । अवाप्तुमिव माधवाननविलोचनाङ्घ्रिद्वय\- क्रमभ्रमणविभ्रमप्रियमदभ्रमम्भः क्रियात् ॥ 69॥ मुखेन्दुमथ लोचनं स्वसुतवैरिभावान्निजा धिपाभरणलोहितोपलकुलश्रियो लुण्टनात् । स्वशैत्यविजयाद्रदच्छदहृदोश्च सीमेत्यज\- द्भजद्भुवनपावनं चरणमम्बु विष्णोर्जयेत् ॥ 70॥ वहन्तमलमम्बुदं स्ववहनाधिकस्निग्धतां पपौ दलितकालियो ललितकालिमाडन्बरैः । रुषेत्वपनयत्पयोजनयनस्य नैल्यं मुहुः पयो जनयतु प्रियाण्यनयतुष्टिभाजो मम ॥ 71॥ निपीय वदनाम्बुजोदरमरन्दवृन्दं हरेः पदाब्जमधुलालसागतमिलिन्दमाला किमु । विधौतमुखवर्णकैः शितिपुषां पयोविनुषां ततः सपदि पातु काचन कृपालुतः पातुका ॥ 72॥ जगत्त्रितयचित्तमोहनमनुपदेशाय किं कपोलतलचुम्बिनः कति च केचन श्रीपतेः । विलोचनपिधायकाः किमतिलुण्ठनाय श्रियां दिशन्तु मदनामयं वदनवारिपूरा हरेः ॥ 73॥ कचिद्द्रुतगतिश्रियो हृदयचौर्यभीता इव क च स्थिरतरा जगन्नयनरुद्धमार्गा इव । दिशन्तु मम सन्ततं स्खलनशोभिताम्भोधिजा\- धिवास्यशरदिन्दवः कुशलमम्भसां बिन्दवः ॥ 74॥ लसद्वसनदामसन्नहनयन्त्रणानर्गल\- स्खलत्कमललोचनाननसुधांशुपीयूषवत् । मिलन्मलयसम्भवद्रवकदम्बवल्गुच्छवि च्छिनत्तु दुरितामयं किमपि वारिधारामयम् ॥ 75॥ विलोचनविलुण्ठितामृतमुखालयोद्घाटना\- तटद्वयनटद्विशङ्कटकवाटयुग्मोपमम् । भजाम्यभिषवोत्सवोत्तरतरङ्गिकेलीकर\- क्रियस्य कमलाकरग्रहकरस्य कर्णद्वयीम् ॥ 76॥ धनः क्वगतमात्मनो मदमदभ्रमाहूतवान् परेतसदृशि द्युतौ प्रतिकरोति पाथोरहम् । रसातलगतं विधुर्मधुरिमाणमाकृष्टवान् यदङ्गनयनाननावरणतः स्वपन् पातु सः ॥ 77॥ अखण्डसुखसम्पदानयनयोः शितिक्षमाधर\- स्थलीसुषमया निशारतिगुरोर्विषादश्रिया । समं समदमुत्थितः प्रभुरभूतपूर्वं क्रियात् कृपाविपुलसम्पुटप्रतिमदृष्टिरिष्टं मम ॥ 78॥ प्लवप्रवररामणीयक इवाभिलुब्धोत्थितं सुधामयमरीचिमण्डलपिचण्डमध्यात् किमु । घनप्रमदमर्मतः किमु समुद्धृतं शर्म तत् करोतु करुणानिधेरभिनवाक्षियुग्मं गम ॥ 79॥ अनादृतजगस्थितेर्निजरथैकवासोद्वल\- त्कलेश्च रुचिसन्ततेः स्वरथसन्निवेशावनीम् । विमृश्य विभजद्धृवं रथतटभ्रमीविभ्रमि क्रियान्मुहुरदभ्रमिष्टचयमभ्रमित्रं महः ॥ 80॥ मनोवचनयोगिचिन्तनपरिच्युतश्रीधरा\- धिरोहणमहोत्सवोन्नतनिमित्ततां दर्शयन् । तुलामुचि रुचिच्छटापटिमविक्रियात्पातक\- व्यथाहररथाङ्गभृन्मम मनोरथानश्लथान् ॥ 81॥ रथो मुरहरत्विषा विकसता विलासेन सा सलोचनचयेन सप्रमदसम्भवेनाम्भसा । तदप्यमितवीचिभिर्गहनतां जगाहे यतः स तर्पयतु दर्पहृत् कलिमलस्य कोऽपि क्षणः ॥ 82॥ स्वकीयसुरनिम्नगाप्रभृतिलीर्थराजीनृपा\- भिषेकमुकुटं शिरस्यसितशैलचूडामणिम् । अधोऽप्यमरधोरणीमुकुटधाटिकामावह\- द्रथोपरि परिस्फुटं किमपि पीठमन्तर्दधे ॥ 83॥ हरेर्यदभवत्त्विषां भुवि तदेव तादृक् पुन\- र्वदेन्ननु वदेन्न तद्यदभवद्रथारोहणे । विलोचनचयोत्कथोपरि विभावयत्तच्च किं शुभानि यदिदंविधं तदनिशं विधत्तां महः ॥ 74॥ किमद्रवमयी सुधा न धवलाकृतिश्चन्द्रिका न बिन्दुपतनान्विता प्रमदवृष्टिरत्युन्नता । शताङ्गमधिरोहतः स्फुरतु कापि केलीमन\- स्तटे तटविटप्यधः स्फुटकृटी नटस्य प्रभोः ॥ 85॥ विकीर्ण इव कुत्रचित् कचन दुर्मदोर्मिक्रमः क्व च स्तबकबन्धुरः क्वचन पूरधौरेयकः । क्व च प्रबलवृष्टिमान् मुहरुदेति यात्रोत्सवः स चक्रधरचक्रिचङ्क्रमणकेलिकालोऽवतात् ॥ 86॥ स्थिरश्रवणदिग्गजव्रजकपोलदानापगा\- वगाहगतसम्भ्रमभ्रमरवाञ्छितश्रेयसम् । भुजङ्गजगदम्बरावरणदुर्दमाडम्बरां भजामि हरिचक्रचङ्क्रमणघुङ्क्रियाघोषणाम् ॥ 87॥ किमु स्वभयविद्द्रवद्दुरितवर्गमार्गं दद\- द्वलेन दलयन् मलं नलिनजाण्डभाण्डोदरम् । समुद्धतघनाघनध्वनिनियुद्धबद्धादर\- स्त्रिविक्रमरथारवः श्रवणसीम्नि विश्राम्यतु ॥ 88॥ अदृद्यदुदधेस्तटीनिकटजन्मजन्मावली\- शिरःसुजनजन्मना पदमदायि दृक्पाटवम् । पुनर्यदभवन तद्वचसि यत्समारम्भणे स चक्रिगमनक्रमः कमलचक्षुषो रक्षतात् ॥ 89॥ जहाति जननोमनोनयनरङ्करत्नं शिशुं शिशुर्न जननीस्तनेऽर्पयति चित्तवृत्तिं मनाक् । priyasvajativallabho ## missing in the manuscript ## प्रियां रथे चलति यत्र नः सृजतु रक्षणं स क्षणः ॥ 10॥ प्रमोदजलधौ निमज्जति मनोजलार्द्रा दशः कदम्बकुसुमश्रियं हरति वर्षबद्धोऽञ्जलिः । प्रधावति जयध्वनिर्निपतितं शिरो भूतले स कोऽपि समयः क्रियादतिचरित्रचित्रः श्रियम् ॥ 91॥ विनिर्मितबहूत्सवैः परमसम्पदैः स्यूतव\- द्विभूषितवदद्भुतैः समुपलिप्तवत् कौतुकैः । करिष्यति कदा दृशोरमृतसेचनं मेचका\- चलाधरकलानिधेरथ विहारकालो मम ॥ 92॥ अखण्डमहिमा भुवो भरतखण्डसीमास्मयः पयःपतितटीभुवः सुकृतिनः सपत्नोदयः । पुनर्जनजनुर्जुषां किमपि वैभवं चक्षुषां हरेः स्फुरतु मानसे मम स कोऽपि यात्रोत्सवः ॥ 93॥ अहिस्थलतलाद्बिहिर्न हि महीजनैधिक्क्रिया जयध्वनिभरस्फुटद्गगनमेव यस्यायशः । मनः सदनमस्तु नो नदनरेन्द्रवेलावनी\- वनीभवनवासिनः सरभसक्षणः सक्षणः ॥ 94॥ कुलोद्भवकलावतीजनपरिभ्रमः सत्क्रिया\- कथारथमहश्लथा यदि च सा पशुव्यापृतिः । चिरातुरजरावतामपि हि मन्दतादूषणं यतः स तनुतां शुभं वनजनेत्रयात्रोत्सवः ॥ 95॥ विपन्मुखसमुद्रयद्ध्वजमपातयत् पातकं सवेगमुदसारयत् परिकरं गदानां गणः । रहस्युदधिवन्मुहुः कमपि मन्त्रमन्तर्व्यथा जनोऽयमनुयातुमिच्छति हरेः स पायान्महः ॥ 96॥ समं निजगृहाङ्गणद्रुमफलेन निःश्रेयसं विरिञ्चिपदवीकटीकनकवद्बिडौजःपदम् । मुखोदरचरत्सुधाकबलवन्महापापिनां ययाजनि भयानि सा हरतु कापि यात्रा हरेः ॥ 97॥ रथस्थितमुकुन्दसुन्दरमुखेन्दुसन्दर्शन\- प्रवाहविरहादिव स्वरवकैरवार्तस्वना । लुठत्यपि च तिष्ठति क्व च शुचातिमोहेन या न यातु मम सा विलोचनपथाद्रथाङ्गावली ॥ 98॥ नितान्तपतिता इति प्रथमतः प्रभूतप्रथा रथाङ्गिपदभावतः सुगतयो भवामो वयम् । इति प्रतिजनं घनस्तनितकैतवेन ब्रुव\- द्भजे मधुमथो रथोच्चलितचक्रचक्रं हृदि ॥ 99॥ मुकुन्दपदचुम्बनान्निगमशूलिमौलीन्दिरा\- कुचार्कतनयातटीमुनिमनस्सहाध्यासिनि । अनेकसुकृतश्रिया नयनयोर्विहारक्रिया भविष्यति कदा रथे मम पृथाभुवः सारथे ॥ 100॥ सुखैर्ननु तनूततेर्मनुजनुस्समूहैर्दिशां मुरारिमुखमाधुरीझरभरैश्च यस्मिन् दृशाम् । भिदानकिमहो महोऽवतु विलासहासप्रभा प्रवालमणिदोलिकानिभरदच्छदस्य प्रभोः ॥ 101॥ पतिः पतितसौहृदो मयि पितापि तादृक् सुतः सुतप्तहृदयोदयोद्गमहिमा हि माता न मे । मनः श्वशुरयोरयोमयतिले बलं मे बलं भवन्निति कदागदी तदितनातनः पातु नः ॥ 102॥ चमूकरिणि मन्दता क्वचन रागभङ्गोद्गताः सुगीतिषु नभः पतत्कुसुमकेष्वनुत्कण्ठता । शताङ्गचरणेष्वधोगतिरियंविधा यत्र त\- द्भिनत्तु भवपीडनं मधुमथो रथक्रीडनम् ॥ 103॥ रथप्रवरमेदिनीधरतलावनीसम्भव\- न्नवीनवनलेखिकावलिकलिप्रगल्भप्रभाः । जनास्तनुजिताञ्जनाः कलितरज्जवो यत्र तं शताङ्गसमतां गतेः स्मरतु चित्तमत्युत्सुकम् ॥ 104॥ अनर्गलबलेन यन्मधुरिमा चतुर्दिक्तटीः प्रपूरयितुमुत्सुको झरचतुष्टयं पुष्टयन् । तटिद्द्युतिदिडम्बकृद्वसनपट्टिकाकैतवा\- हृदातु मुदमिन्दिराहृदयनन्दनस्यन्दनः ॥ 105॥ इदंविधविलासिनीत्यहृदयत्वमत्युन्नतं नितान्तमहतीति चेद्वहति रम्यतां ग्राम्यताम् । शिरःशिखरलङ्घिनीत्यनुभवानुलापः कथं रथं श्रितवतो गतिप्रमदसन्ततिर्वर्ण्यते ॥ 106॥ मनांसि सुषमासमाधवरथोत्तमस्तामथो जनस्तमपि तं पुनः प्रमदसिन्धुवीचीरयः । चकर्ष नितरामतो जयति यत्प्रकर्षादयः स नः सृजतु गुत्सवत्कुशलमुत्सवः श्रीहरेः ॥ 107॥ जगद्विजयिमञ्जिमोत्करवरोपलब्धिर्नव\- प्रसूनशरचातुरीपरिणतिर्गुणानां जयः । स यत्र तरुणीगणः प्रणयपूर्णलीलापणः स मेऽस्तु कृतरक्षणः सरसिजेक्षणस्य क्षणः ॥ 108॥ दयामधुरिमामृतप्रमदभुक्तिमुक्तिश्रियां परस्परगुरोर्विनिस्सरणसम्भ्रमाडम्बरः । मुहुर्जयति यत्र नो हृदि भवन्तु ताः सङ्कटाः फटाधरपतेः फटानटनकृत्कटाक्षच्छटाः ॥ 109॥ अपाङ्गतटरिङ्गणस्मितवचांसि वामभ्रुवोऽ\- नुगच्छति यथा यथा कुलभुवस्त्रपाचातुरी । कपालिकमलाश्रिता ननु तथा तथा लीलयाऽ\- नुगच्छति यदीयदृग्द्यतु मदीयदुःखानि सः ॥ 110॥ स्पृशन्नमरमण्डलं प्रमथनाथसङ्घट्टितो रमास्यपरिरम्भकृद्भजनभाजि मज्जन्मुहुः । अनाथजनसन्ततौ विहितसीवनः श्रीवन\- प्रभूतनयनस्य पश्यतु समां दृगन्तः कदा ॥ 111॥ अखण्डमणिमण्डनत्विषि करावलम्बं द्विष\- द्दिशो हसदनेहसोऽपि च सहायभावं मुहुः । किमीहविकसन्मनोनयनमुल्लसद्दुर्लभं रमारमणरामणीयकमहर्निशं भावयेत् ॥ 112॥ मिलन्निखिलमङ्गलावलिनिवाससीमार्पणा\- मधश्चरणयोर्दधत्प्रपदचर्वितोर्वीतलम् । यदीयनृकुलं क्वचिन्मुरहराननश्रीसुधा\- नुधावि नयनं दयाजलधिमन्यानं भजे ॥ 113॥ निराकृतिपुराकृतप्रचुरपातकान्तः पुनः\- प्रवेशविनिवारकार्गलयुगाभबाहुद्वयः । कचावचितपुण्यपादपफलाभिरूवोल्लस\- द्भुजा यदवलोकिनः क्वचन धाम तत्कामये ॥ 114॥ कियद्गगनमुद्तानललता यदा सङ्कटा धरा यदि नरान्दिश क्वचन पुञ्जदीपत्विषः । ततादिविततारवं यदि जगत्कृशं किं सखे ब्रवीमि मुरजिद्दिनात्ययशताङ्गयात्राश्रियः ॥ 115॥ अनादिमृदुमर्दलैरथ विहारितादृङ्महो मुदं हृदयमस्त्रवन्नयनयोर्युगं तादृशम् । अपायि पुरुषैर्दिशां कुलमधं च यस्मिंस्तथा स कोऽपि समयः समुत्सवमयः प्रियाणि क्रियात् ॥ 116॥ पिचण्डपरिपूरकाधिकनिपातपीताम्बरा\- ननद्युतिसुधाबहिर्गमभयेन बद्धानना । सरोरुहमयी स्वनर्तनमनोज्ञरूपालिका हरेरलकपालिका भवतु पालिका मादृशम् ॥ 117॥ सारसामर्थ्यसंसारसाधो यशः सारसानल्पकासारसामन्त हे । सारसायब्जवासारसा त्वां कृपा सारसानन्ददा सारसान्द्रद्युते ॥ 118॥ सुधामारामाराधननिरुपमारातिभयद स्वनामारामाराजिषु तरुणमारायित भवान् । अकौमारा मारालचयसुषमा राजतयशः श्रियामारामाराशयतु रमाराजधरणेः ॥ 119॥ नवमालिकालिनवमार्थकीर्तिम\- न्नवमानितेन्द्रनवमाष्टदिग्गजाम् । नवमारकान्त्यनवमातिदानव\- न्नवमामिलाधनवमापि मत्कृपाम् ॥ 120॥ धनव्ययोपमानवर्जितोर्जितार्जमानव\- द्भटच्छटाक्षमानवद्यकीर्तिबंहिमानवः । महोऽप्यहो रमानवर्धतेनसत्तमानव\- न्नवर्णहीनमानवप्रभोविभासमानवः ॥ 121॥ पदांशुखेलनखरांशुसम्पदा पदाहपुष्पायुधकोटिकिम्पदा । पदाय मूर्तिर्भवतु व्रजापदा पदाप्तवृन्दावनचन्द्रिकापदा ॥ 122॥ समारसम्पद्व्रजभूरमासमा समाजसौभाग्यकलानिवासमा । समापयन्तं शुभकर्मभिः समा समाकुलं कर्म सदद्य शंसमा ॥ 123॥ इति श्रीकविराजकृत कृष्णस्तुतिः सम्पूर्णा । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}