% Text title : kiNgRRiheshastutiH % File name : kiNgRRiheshastutiH.itx % Category : vishhnu % Location : doc\_vishhnu % Author : veNkaTeshakavi % Description/comments : Thiruvallur Veeraraghava Swamy Veerarghavaswamy % Latest update : October 3, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kingrihesha Stutih ..}## \itxtitle{.. shrIki~NgR^iheshastutiH ..}##\endtitles ## अयत्नसङ्कल्पितसर्वलोक\- सर्गापवर्गस्थितिसंविधानम् । अनादिमध्यान्तमशेषनाथं किङ्गेहनाथं शरणं भजामि ॥ 1॥ अकृत्रिमानां वचसामभूमिं अगोचरं ब्रह्मशिवादिवाचाम् । अहं स्तुवे किङ्गृहनायक त्वां तथाप्यलज्जंस्तु मितं पचोक्तिः ॥ 2॥ अकिञ्चनोऽनन्यगतिस्त्वदीय स्तुतिं करोमीति मतिं करोमि । कृपानिधे किङ्गृहनायकाद्य त्वमेव मे वाचमुदीरयेथाः ॥ 3॥ त्वयैव दत्तामुपलभ्य वाणीं अणीयसीमप्यतुलप्रभावम् । प्रसादये किङ्गृहनायक त्वां न चेत् कुतो मे सफलं वचस्स्यात् ॥ 4॥ अनेन जीवेन समस्तवस्तु प्रविश्य नामानि च रूपभेदैः । व्याकृत्य वीक्षावनमध्यभागे विभुं शयानं सततं भजामि ॥ 5॥ अशेषपुंसां हृदि सन्निविष्टं अनल्पशक्त्यादि गुणैर्विशिष्टम् । हृत्ताप हृत्पङ्कज भृङ्गजुष्टं देवं भजे किङ्गृहगं ममेष्टम् ॥ 6॥ श्रीशालिहोत्रार्पितशालिपिष्ट हृष्टो भवान् देवशयिष्णुरेनम् । किं गेहमत्रेति यदावदत् तत् किङ्गेहमासीत् तव सद्म नाम्ना ॥ 7॥ पद्मामहीलालितपादपद्मं पद्मासनाधिष्ठितनिम्ननाभिम् । शयानमाक्रम्य भुजङ्गतल्पं किङ्गेहसद्मानमहं नतोऽस्मि ॥ 8॥ विस्मेरमासीत् भुवनं त्वदीयं चरित्र मन्वीक्ष्य चिरप्रवृत्तम् । किङ्गेहनाथासुरकैटभादि निबर्हणार्थं किल सर्वशक्ते ॥ 9॥ गङ्गादितीर्थानि निषेव्यशंभुः सर्वाणि पुण्यायतनानि गत्वा । अमुक्तपूर्वोविधिहत्यया त्वां संसेव्य किङ्गेहपते विमुक्तः ॥ 10॥ (किं सेव्य किङ्गेहपदे) अजह्नुजानोद्य महापराधं द्विजं हि हृत्तापहरं सरस्ते । अतीतरत् कौशिकमद्भुतं त्वत् प्रभावतः किङ्गृहनाथ नैतत् ॥ 11॥ रघुप्रवीरस्य तवार्हमेतत् यथागतस्यैव सिपोर्जिघांसोः । विधूय रक्षस्त्वममुष्य दिव्यं अदाः पदं किङ्गृहनायक त्वम् ॥ 12॥ पिष्टप्रदीपान् परिकल्प्य ये त्वां हृष्टा भजन्तेऽहनिपुष्यदर्शे । इष्टप्रदायी वितनोषि तेषां कष्टोपभोग्यान्यपि काङ्क्षितानि ॥ 13॥ विकासयन् मानसपङ्कजानि विपश्चितां निश्चलभक्तिभाजाम् । प्रादुर्भवन्नासुरकैटभादि तमोरवेत्वं मयि सुप्रसीद ॥ 14॥ प्रद्युम्ननाम्ने तपसां हि धाम्ने कृपाप्रसन्ने त्वयि किङ्गृहेश । गङ्गाधिकत्वं न किमापतीर्थं हृत्तापहं वा तनयं न वन्ध्या ॥ 15॥ त्वं सर्ववित् त्वं कमलासहायः त्वमेव वेदान्त वचोऽवसेयः । भवन्तमेतं शरणं प्रपन्नाः वयं न यस्मात् परमस्ति दैवम् ॥ 16॥ पुराणपुंभावमहो विगुह्य (विगृह्य) युवत्वमेवाकलयन् सुरूपम् । उपायमस्त्वं किल धर्मसेन\- सुतान्नताङ्गीमिह किङ्गृहेश ॥ 17॥ श्रीभूमिलालितपदं श्रितशेषतल्पं कल्पान्तयोग्यभुवनावनयोगनिद्रम् । श्रीशालिहोत्रशिरसाधृतहस्तपद्मं श्रीवीरराघवविभुं श्रयतां मनो मे ॥ 18॥ वेङ्कटेशकविना विनिर्मितां किङ्गृहाधिपति संस्तुतिं पठन् । दिव्यभोगमुपभुज्य मानवो भव्यरूपमवलोकयेत् प्रभोः ॥ 19॥ इति वेङ्कटेशकविना विरचिता श्रीकिङ्गृहेशस्तुतिः समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}