% Text title : kRishNa kavacham evam trailokyavijaya.n nAma kavacham % File name : krishnakavacham.itx % Category : kavacha, vishhnu, krishna, vishnu % Location : doc\_vishhnu % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : April 30, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIKrishna Kavacham or Trailokyavijayam Kavacham ..}## \itxtitle{.. श्रीकृष्ण अथवा त्रैलोक्यविजयं नामकवचम् ..}##\endtitles ## नारद उवाच ॥ भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया\-.अदात् परशुरामाय स्तोत्रं च वर्म च ॥ 1॥ कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ 2॥ नारायण उवाच ॥ मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् । गोलोकनाथः श्रीकृष्णो गोप\-गोपीश्वरः प्रभुः ॥ 3॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । स्तवराजं महापुण्यं भूतियोग\-समुद्भवम् ॥ 4॥ मन्त्रं कल्पतरुं नाम सर्वकाम\-फलप्रदम् । ददौ परशुरामाय रत्नपर्वत\-सन्निधौ ॥ 5॥ स्वयंप्रभा\-नदीतीरे पारिजात\-वनान्तरे । आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥ 6॥ महादेव उवाच ॥ वत्सागच्छ महाभाग भृगुवंश\-समुद्भव । पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥ 7॥ शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् । त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥ 8॥ श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे । रासमण्डल\-मध्ये च मह्यं वृन्दावने वने ॥ 9॥ अतिगुह्यतरं तत्त्वं सर्व\-मन्त्रौघविग्रहम् । पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥ 10॥ यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी । शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥ 11॥ यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् । अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥ 12॥ यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् । यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥ 13॥ यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया । यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥ 14॥ यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः । यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥ 15॥ यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः । यद्धृत्वा पठनाच्चन्द्रो महाबल\-पराक्रमः ॥ 16॥ अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ । चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥ 17॥ यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा । यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥ 18॥ यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः । सर्व\-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥ 19॥ यद्धृत्वा जगतां लक्ष्मी\-रन्नदात्री परात्परा । यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥ 20॥ वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो । यद्धृत्वा पठनाच्छुद्ध\-स्तेजस्वी हव्यवाहनः । सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥ 21॥ दातव्यं कृष्ण\-भक्ताय साधवे च महात्मने । शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥ 22॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ 23॥ त्रैलोक्यविजय\-प्राप्तौ विनियोगः प्रकीर्तितः । परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ 24॥ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ 25॥ कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ 26॥ OM गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् । गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ 27॥ OM नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम । OM कृष्णाय नमः शश्वत्पातु मेऽधर\-युग्मकम् ॥ 28॥ OM गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु । पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ 29॥ OM श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा । रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ 30॥ राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ 31॥ OM गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोर\-वेषाय स्वाहा पृष्टं सदाऽवतु ॥ 32॥ उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । OM ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ 33॥ OM विष्णवे नमो बाहुयुग्मं पातु सदा मम । OM ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥ 34॥ OM नमो नारायणायेति नखरन्ध्रं सदाऽवतु । OM श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥ 35॥ (ह्रीं ह्रीं) OM सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा । OM गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥ 36॥ OM गोपीरमणनाथाय पादौ पातु सदा मम । OM ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।37 ॥ OM केशवाय स्वाहेति मम केशान्सदाऽवतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ 38॥ OM माधवाय स्वाहेति मे लोमानि सदाऽवतु । OM ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ 39॥ परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु । स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ 40॥ पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु । नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ 41॥ गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः । उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ 42॥ ऐशान्यां मां सदा पातु वृन्दावन\-विहारकृत् । वृन्दावनी\-प्राणनाथः पातु मामूर्ध्वदेशतः ॥ 43॥ सदैव माधवः पातु बलिहारी महाबलः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ 44॥ स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा । सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ 45॥ इति ते कथितं वत्स सर्वमन्त्रौघ\-विग्रहम् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ 46॥ मया श्रुतं कृष्ण\-वक्त्रात् प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥ 47॥ कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः । स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ 48॥ यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः । निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥ 49॥ राजसूय\-सहस्राणि वाजपेय\-शतानि च । अश्वमेधायुतान्येव नरमेधायुतानि च ॥ 50॥ महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा । त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ 51॥ व्रतोपवास\-नियमं स्वाध्यायाध्ययनं तपः । स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ 52॥ सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि । यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ 53॥ स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः । यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥ 54॥ इदं कवच\-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः । कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि\-दायकः ॥ 55॥ गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु । त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥ 56॥ राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक । एवंभूतं च कवचं न देयं प्राणसंकटे ॥ 57॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे\\ नारद\-नारायणसंवादे परशुरामाय श्रीकृष्णकवच\-\\ प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥ ## Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}