श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे ब्रह्मकृतम्

श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे ब्रह्मकृतम्

ब्रह्मोवाच कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ॥ १॥ किशोरवयसं शान्तं गोपीकान्तं मनोहरम् । नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ॥ २॥ वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् । रासेश्वरं रासवासं रासोल्लाससमुत्सुकम् ॥ ३॥ इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे । नारायणेशौ संभाष्य स उवास तदाज्ञया ॥ ४॥ इति ब्रह्माकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ॥ ५॥ भक्तिभर्वति गोविन्दे श्रीपुत्रपौत्रवर्धिनी । अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् ॥ ६॥ इति ब्रह्मावैवर्ते ब्रह्माकृतं श्रीकृष्णस्तोत्रम् ।
brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 35-40 Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
% Text title            : brahmakRitaM shrIkRiShNastotra brahmavaivartapurANe
% File name             : krishnastotrabrahmaBVP.itx
% itxtitle              : kRiShNastotram (brahmakRitaM brahmavaivartapurANAntargatam)
% engtitle              : Krishna stotra by Brahma from brahmavaivartapurANa
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Description-comments  : brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 35-40
% Latest update         : January 19, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org